Ayodhya Kanda Sarga 78 – अयोध्याकाण्ड अष्टसप्ततितमः सर्गः (७८)


॥ कुब्जाविक्षेपः ॥

अथ यात्रां समीहन्तं शत्रुघ्नः लक्ष्मणानुजः ।
भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ॥ १ ॥

गतिर्यः सर्व भूतानां दुःखे किं पुनरात्मनः ।
स रामः सत्त्वसम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥ २ ॥

बलवान् वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ ।
किं न मोचयते रामं कृत्वा अपि पितृनिग्रहम् ॥ ३ ॥

पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ ।
उत्पथं यः समारूढो नार्या राजा वशं गतः ॥ ४ ॥

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।
प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ॥ ५ ॥

लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती ।
विविधं विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥ ६ ॥

मेखलादामभिश्चित्रैः अन्यैश्च शुभभूषणैः ।
बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी ॥ ७ ॥

तां समीक्ष्य तदा द्वास्थाः सुभृशं पापकारिणीम् ।
गृहीत्वाऽकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् ॥ ८ ॥

यस्याः कृते वने रामर्न्यस्त देहश्च वः पिता ।
सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ ९ ॥

शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः ।
अन्तःपुरचरान् सर्वान् इत्युवाच धृतव्रतः ॥ १० ॥

तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः ।
यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ ११ ॥

एवमुक्ता तु तेनाशु सखीजनसमावृता ।
गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ॥ १२ ॥

ततः सुभृश सन्तप्तस्तस्याः सर्वः सखीजनः ।
क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः ॥ १३ ॥

आमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः ।
यथाऽयं समुपक्रान्तर्निश्शेषं नः करिष्यति ॥ १४ ॥

सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् ।
कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः ॥ १५ ॥

स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः ।
विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले ॥ १६ ॥

तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः ।
चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ॥ १७ ॥

तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम् ।
अशोभत तदा भूयः शारदं गगनं यथा ॥ १८ ॥

स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः ।
कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ॥ १९ ॥

तैः वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता ।
शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता ॥ २० ॥

तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।
अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ २१ ॥

हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ।
यदि मां धार्मिको रामर्नासूयेन्मातृ घातकम् ॥ २२ ॥

इमामपि हतां कुब्जां यदि जानाति राघवः ।
त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥ २३ ॥

भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मणानुजः ।
न्यवर्तत ततः रोषात् तां मुमोच च मन्थराम् ॥ २४ ॥

सा पादमूले कैकेय्याः मन्थरा निपपात ह ।
निश्श्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥ २५ ॥

शत्रुघ्न विक्षेप विमूढसञ्ज्ञाम्
समीक्ष्य कुब्जां भरतस्य माता ।
शनैः समाश्वासयदार्तरूपाम्
क्रौञ्चीं विलग्नामिव वीक्षमाणाम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥

अयोध्याकाण्ड एकोनाशीतितमः सर्गः (७९) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed