Ayodhya Kanda Sarga 77 – अयोध्याकाण्ड सप्तसप्ततितमः सर्गः (७७)


॥ भरतशत्रुघ्नविलापः ॥

ततर्दशाहेऽतिगते कृतशौचो नृपात्मजः ।
द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ॥ १ ॥

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ।
वासांसि च महार्हाणि रत्नानि विविधानि च ॥ २ ॥

बास्तिकं बहु शुक्लं च गाश्चापि शतशस्तथा ।
दासीदासं च यानं च वेश्मानि सुमहान्ति च ॥ ३ ॥

ब्राह्मणेभ्यो ददौ पुत्रः राज्ञस्तस्यौर्ध्वदैहिकम् ।
ततः प्रभातसमये दिवसेऽथ त्रयोदशे ॥ ४ ॥

विललाप महा बाहुर्भरतः शोकमूर्छितः ।
शब्दापिहितकण्ठश्च शोधनार्थमुपागतः ॥ ५ ॥

चितामूले पितुर्वाक्यमिदमाह सुदुःखितः ।
तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे ॥ ६ ॥

तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया ।
यथा गतिरनाथायाः पुत्रः प्रव्राजितः वनम् ॥ ७ ॥

तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतर्नृप ।
दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् ॥ ८ ॥

पितुः शरीरनिर्वाणं निष्टनन् विषसाद सः ।
स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले ॥ ९ ॥

उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैवच्युतः ।
अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् ॥ १० ॥

अन्तकाले निपतितं ययातिमृषयो यथा ।
शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ॥ ११ ॥

विसञ्ज्ञो न्यपतद्भूमौ भूमि पालमनुस्मरन् ।
उन्मत्तैव निश्चेता विललाप सुदुःखितः ॥ १२ ॥

स्मृत्वा पितुर्गुणाङ्गानि तनि तानि तदा तदा ।
मन्थराप्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः ॥ १३ ॥

वरदानमयोऽक्षोभ्यो अमज्जयच्छोकसागरः ।
सुकुमारं च बालं च सततं लालितं त्वया ॥ १४ ॥

क्व तात भरतं हित्वा विलपन्तं गतः भवान् ।
ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ॥ १५ ॥

प्रवारयसि नः सर्वान् तन्नः कोऽन्य करिष्यति ।
अवदारण काले तु पृथिवी नावदीर्यते ॥ १६ ॥

या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ।
पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते ॥ १७ ॥

किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ।
हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकु पालिताम् ॥ १८ ॥

अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ।
तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ॥ १९ ॥

भृशमार्ततरा भूयः सर्व एवानुगामिनः ।
ततः विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ ॥ २० ॥ [विश्रान्तौ]

धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ ।
ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः ॥ २१ ॥

वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह ।
त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो ॥ २२ ॥

सावशेषास्थिनिचये किमिह त्वं विलम्बसे ।
त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ॥ २३ ॥

तेषु चापरिहार्येषु नैवं भवितुमर्हति ।
सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ॥ २४ ॥

श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ।
उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ ॥ २५ ॥

वर्षातप परिक्लिन्नौ पृथगिन्द्रध्वजाविव ।
अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ ।
अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥

अयोध्याकाण्ड अष्टसप्ततितमः सर्गः (७८) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed