Ayodhya Kanda Sarga 77 – ayōdhyākāṇḍa saptasaptatitamaḥ sargaḥ (77)


|| bharataśatrughnavilāpaḥ ||

tatardaśāhē:’tigatē kr̥taśaucō nr̥pātmajaḥ |
dvādaśē:’hani samprāptē śrāddhakarmāṇyakārayat || 1 ||

brāhmaṇēbhyō dadau ratnaṁ dhanamannaṁ ca puṣkalam |
vāsāṁsi ca mahārhāṇi ratnāni vividhāni ca || 2 ||

bāstikaṁ bahu śuklaṁ ca gāścāpi śataśastathā |
dāsīdāsaṁ ca yānaṁ ca vēśmāni sumahānti ca || 3 ||

brāhmaṇēbhyō dadau putraḥ rājñastasyaurdhvadaihikam |
tataḥ prabhātasamayē divasē:’tha trayōdaśē || 4 ||

vilalāpa mahā bāhurbharataḥ śōkamūrchitaḥ |
śabdāpihitakaṇṭhaśca śōdhanārthamupāgataḥ || 5 ||

citāmūlē piturvākyamidamāha suduḥkhitaḥ |
tāta yasminnisr̥ṣṭō:’haṁ tvayā bhrātari rāghavē || 6 ||

tasminvanaṁ pravrajitē śūnyē tyaktō:’smyahaṁ tvayā |
yathā gatiranāthāyāḥ putraḥ pravrājitaḥ vanam || 7 ||

tāmambāṁ tāta kausalyāṁ tyaktvā tvaṁ kva gatarnr̥pa |
dr̥ṣṭvā bhasmāruṇaṁ tacca dagdhāsthisthānamaṇḍalam || 8 ||

pituḥ śarīranirvāṇaṁ niṣṭanan viṣasāda saḥ |
sa tu dr̥ṣṭvā rudan dīnaḥ papāta dharaṇītalē || 9 ||

utthāpyamānaḥ śakrasya yantra dhvajaivacyutaḥ |
abhipētustataḥ sarvē tasyāmātyāḥ śucivratam || 10 ||

antakālē nipatitaṁ yayātimr̥ṣayō yathā |
śatrughnaścāpi bharataṁ dr̥ṣṭvā śōkapariplutam || 11 ||

visañjñō nyapatadbhūmau bhūmi pālamanusmaran |
unmattaiva niścētā vilalāpa suduḥkhitaḥ || 12 ||

smr̥tvā piturguṇāṅgāni tani tāni tadā tadā |
mantharāprabhavastīvraḥ kaikēyīgrāhasaṅkulaḥ || 13 ||

varadānamayō:’kṣōbhyō amajjayacchōkasāgaraḥ |
sukumāraṁ ca bālaṁ ca satataṁ lālitaṁ tvayā || 14 ||

kva tāta bharataṁ hitvā vilapantaṁ gataḥ bhavān |
nanu bhōjyēṣu pānēṣu vastrēṣvābharaṇēṣu ca || 15 ||

pravārayasi naḥ sarvān tannaḥ kō:’nya kariṣyati |
avadāraṇa kālē tu pr̥thivī nāvadīryatē || 16 ||

yā vihīnā tvayā rājñā dharmajñēna mahātmanā |
pitari svargamāpannē rāmē cāraṇyamāśritē || 17 ||

kiṁ mē jīvitasāmarthyaṁ pravēkṣyāmi hutāśanam |
hīnō bhrātrā ca pitrā ca śūnyāmikṣvāku pālitām || 18 ||

ayōdhyāṁ na pravēkṣyāmi pravēkṣyāmi tapōvanam |
tayōrvilapitaṁ śrutvā vyasanaṁ cānvavēkṣya tat || 19 ||

bhr̥śamārtatarā bhūyaḥ sarva ēvānugāminaḥ |
tataḥ viṣaṇṇau śrāntau ca śatrughnabharatāvubhau || 20 || [viśrāntau]

dharaṇyāṁ saṁvyacēṣṭētāṁ bhagnaśr̥ṅgāvivarṣabhau |
tataḥ prakr̥timān vaidyaḥ piturēṣāṁ purōhitaḥ || 21 ||

vasiṣṭhō bharataṁ vākyamutthāpya tamuvāca ha |
trayōdaśō:’yaṁ divasaḥ piturvr̥ttasya tē vibhō || 22 ||

sāvaśēṣāsthinicayē kimiha tvaṁ vilambasē |
trīṇi dvandvāni bhūtēṣu pravr̥ttānyaviśēṣataḥ || 23 ||

tēṣu cāparihāryēṣu naivaṁ bhavitumarhati |
sumantraścāpi śatrughnamutthāpyābhiprasādya ca || 24 ||

śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau |
utthitau tau naravyāghrau prakāśētē yaśasvinau || 25 ||

varṣātapa pariklinnau pr̥thagindradhvajāviva |
aśrūṇi parimr̥dnantau raktākṣau dīnabhāṣiṇau |
amātyāstvarayanti sma tanayau cāparāḥ kriyāḥ || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptasaptatitamaḥ sargaḥ || 77 ||

ayōdhyākāṇḍa aṣṭasaptatitamaḥ sargaḥ (78) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed