Ayodhya Kanda Sarga 76 – ayōdhyākāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76)


|| daśarathaurdhvadaihikam ||

tamēvaṁ śōkasantaptaṁ bharataṁ kēkayī sutam |
uvāca vadatāṁ śrēṣṭhō vasiṣṭhaḥ śrēṣṭha vāgr̥ṣiḥ || 1 ||

alaṁ śōkēna bhadraṁ tē rājaputra mahāyaśaḥ |
prāptakālaṁ narapatēḥ kuru samyānamuttamam || 2 ||

vasiṣṭhasya vacaḥ śr̥tvā bharatardhāraṇāṁ gataḥ |
prētakāryāṇi sarvāṇi kārayāmāsa dharmavit || 3 ||

uddhr̥taṁ tailasaṁrōdāt sa tu bhūmau nivēśitam |
āpītavarṇavadanaṁ prasuptamiva bhūpatim || 4 ||

saṁvēśya śayanē cāgryē nānāratnapariṣkr̥tē |
tatardaśarathaṁ putraḥ vilalāpa suduḥkhitaḥ || 5 ||

kiṁ tē vyavasitaṁ rājan prōṣitē mayyanāgatē |
vivāsya rāmaṁ dharmajñaṁ lakṣmaṇaṁ ca mahābalam || 6 ||

kva yāsyasi mahārāja hitvēmaṁ duḥkhitaṁ janam |
hīnaṁ puruṣasiṁhēna rāmēṇākliṣṭa karmaṇā || 7 ||

yōgakṣēmaṁ tu tē rājan kō:’smin kalpayitā purē |
tvayi prayātē svastāta rāmē ca vanamāśritē || 8 ||

vidhavā pr̥thivī rājan tvayā hīnā na rājatē |
hīnacandrēva rajanī nagarī pratibhāti mām || 9 ||

ēvaṁ vilapamānaṁ taṁ bharataṁ dīnamānasam |
abravīdvacanaṁ bhūyō vasiṣṭhastu mahāmuniḥ || 10 ||

prēta kāryāṇi yānyasya kartavyāni viśāmpatēḥ |
tānyavyagraṁ mahābāhō kriyantāmavicāritam || 11 ||

tathēti bharataḥ vākyaṁ vasiṣṭhasyābhipūjya tat |
r̥tvik purōhitācāryān tvarayāmāsa sarvaśaḥ || 12 ||

yē tvagnayō narēndrasya cāgnyagārādbahiṣkr̥tāḥ |
r̥tvigbhiryājakaiścaiva tē hriyantē yathāvidhi || 13 || [āhriyanta]

śibikāyāmathārōpya rājānaṁ gatacētanam |
bāṣpakaṇṭhā vimanasaḥ tamūhuḥ paricārakāḥ || 14 ||

hiraṇyaṁ ca suvarṇaṁ ca vāsāṁsi vividhāni ca |
prakirantaḥ janā mārgaṁ nr̥patēragrataḥ yayuḥ || 15 ||

candanāguruniryāsān saralaṁ padmakaṁ tathā |
dēvadārūṇi cāhr̥tya kṣēpayanti tathāparē || 16 ||

gandhānuccāvacāṁścānyān tatra gattvā:’tha bhūmipam |
tataḥ saṁvēśayāmāsuścitā madhyē tamr̥tvijaḥ || 17 ||

tathā hutāśanaṁ datvā jēpustasya tadr̥tvijaḥ |
jaguśca tē yathāśāstraṁ tatra sāmāni sāmagāḥ || 18 ||

śibikābhiśca yānaiśca yathā:’rhaṁ tasya yōṣitaḥ |
nagarānniryayustatra vr̥ddhaiḥ parivr̥tāstadā || 19 ||

prasavyaṁ cāpi taṁ cakrurr̥tvijō:’gnicitaṁ nr̥pam |
striyaśca śōkasantaptāḥ kausalyā pramukhāstadā || 20 ||

krauñcīnāmiva nārīṇāṁ ninādastatra śuśruvē |
ārtānāṁ karuṇaṁ kālē krōśantīnāṁ sahasraśaḥ || 21 ||

tataḥ rudantyō vivaśāḥ vilapya ca punaḥ punaḥ |
yānēbhyaḥ sarayūtīram avatērurvarāṅganāḥ || 22 ||

kr̥tōdakaṁ tē bharatēna sārdham
nr̥pāṅganā mantripurōhitāśca |
puraṁ praviśyāśruparītanētrāḥ
bhūmau daśāhaṁ vyanayanta duḥkham || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭsaptatitamaḥ sargaḥ || 76 ||

ayōdhyākāṇḍa saptasaptatitamaḥ sargaḥ (77) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed