Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathaurdhvadaihikam ||
tamēvaṁ śōkasantaptaṁ bharataṁ kēkayī sutam |
uvāca vadatāṁ śrēṣṭhō vasiṣṭhaḥ śrēṣṭha vāgr̥ṣiḥ || 1 ||
alaṁ śōkēna bhadraṁ tē rājaputra mahāyaśaḥ |
prāptakālaṁ narapatēḥ kuru samyānamuttamam || 2 ||
vasiṣṭhasya vacaḥ śr̥tvā bharatardhāraṇāṁ gataḥ |
prētakāryāṇi sarvāṇi kārayāmāsa dharmavit || 3 ||
uddhr̥taṁ tailasaṁrōdāt sa tu bhūmau nivēśitam |
āpītavarṇavadanaṁ prasuptamiva bhūpatim || 4 ||
saṁvēśya śayanē cāgryē nānāratnapariṣkr̥tē |
tatardaśarathaṁ putraḥ vilalāpa suduḥkhitaḥ || 5 ||
kiṁ tē vyavasitaṁ rājan prōṣitē mayyanāgatē |
vivāsya rāmaṁ dharmajñaṁ lakṣmaṇaṁ ca mahābalam || 6 ||
kva yāsyasi mahārāja hitvēmaṁ duḥkhitaṁ janam |
hīnaṁ puruṣasiṁhēna rāmēṇākliṣṭa karmaṇā || 7 ||
yōgakṣēmaṁ tu tē rājan kō:’smin kalpayitā purē |
tvayi prayātē svastāta rāmē ca vanamāśritē || 8 ||
vidhavā pr̥thivī rājan tvayā hīnā na rājatē |
hīnacandrēva rajanī nagarī pratibhāti mām || 9 ||
ēvaṁ vilapamānaṁ taṁ bharataṁ dīnamānasam |
abravīdvacanaṁ bhūyō vasiṣṭhastu mahāmuniḥ || 10 ||
prēta kāryāṇi yānyasya kartavyāni viśāmpatēḥ |
tānyavyagraṁ mahābāhō kriyantāmavicāritam || 11 ||
tathēti bharataḥ vākyaṁ vasiṣṭhasyābhipūjya tat |
r̥tvik purōhitācāryān tvarayāmāsa sarvaśaḥ || 12 ||
yē tvagnayō narēndrasya cāgnyagārādbahiṣkr̥tāḥ |
r̥tvigbhiryājakaiścaiva tē hriyantē yathāvidhi || 13 || [āhriyanta]
śibikāyāmathārōpya rājānaṁ gatacētanam |
bāṣpakaṇṭhā vimanasaḥ tamūhuḥ paricārakāḥ || 14 ||
hiraṇyaṁ ca suvarṇaṁ ca vāsāṁsi vividhāni ca |
prakirantaḥ janā mārgaṁ nr̥patēragrataḥ yayuḥ || 15 ||
candanāguruniryāsān saralaṁ padmakaṁ tathā |
dēvadārūṇi cāhr̥tya kṣēpayanti tathāparē || 16 ||
gandhānuccāvacāṁścānyān tatra gattvā:’tha bhūmipam |
tataḥ saṁvēśayāmāsuścitā madhyē tamr̥tvijaḥ || 17 ||
tathā hutāśanaṁ datvā jēpustasya tadr̥tvijaḥ |
jaguśca tē yathāśāstraṁ tatra sāmāni sāmagāḥ || 18 ||
śibikābhiśca yānaiśca yathā:’rhaṁ tasya yōṣitaḥ |
nagarānniryayustatra vr̥ddhaiḥ parivr̥tāstadā || 19 ||
prasavyaṁ cāpi taṁ cakrurr̥tvijō:’gnicitaṁ nr̥pam |
striyaśca śōkasantaptāḥ kausalyā pramukhāstadā || 20 ||
krauñcīnāmiva nārīṇāṁ ninādastatra śuśruvē |
ārtānāṁ karuṇaṁ kālē krōśantīnāṁ sahasraśaḥ || 21 ||
tataḥ rudantyō vivaśāḥ vilapya ca punaḥ punaḥ |
yānēbhyaḥ sarayūtīram avatērurvarāṅganāḥ || 22 ||
kr̥tōdakaṁ tē bharatēna sārdham
nr̥pāṅganā mantripurōhitāśca |
puraṁ praviśyāśruparītanētrāḥ
bhūmau daśāhaṁ vyanayanta duḥkham || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭsaptatitamaḥ sargaḥ || 76 ||
ayōdhyākāṇḍa saptasaptatitamaḥ sargaḥ (77) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.