Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ दशरथौर्ध्वदैहिकम् ॥
तमेवं शोकसन्तप्तं भरतं केकयी सुतम् ।
उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठ वागृषिः ॥ १ ॥
अलं शोकेन भद्रं ते राजपुत्र महायशः ।
प्राप्तकालं नरपतेः कुरु सम्यानमुत्तमम् ॥ २ ॥
वसिष्ठस्य वचः शृत्वा भरतर्धारणां गतः ।
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ ३ ॥
उद्धृतं तैलसंरोदात् स तु भूमौ निवेशितम् ।
आपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ॥ ४ ॥
संवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते ।
ततर्दशरथं पुत्रः विललाप सुदुःखितः ॥ ५ ॥
किं ते व्यवसितं राजन् प्रोषिते मय्यनागते ।
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ ६ ॥
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् ।
हीनं पुरुषसिंहेन रामेणाक्लिष्ट कर्मणा ॥ ७ ॥
योगक्षेमं तु ते राजन् कोऽस्मिन् कल्पयिता पुरे ।
त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ ८ ॥
विधवा पृथिवी राजन् त्वया हीना न राजते ।
हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् ॥ ९ ॥
एवं विलपमानं तं भरतं दीनमानसम् ।
अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ १० ॥
प्रेत कार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः ।
तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ॥ ११ ॥
तथेति भरतः वाक्यं वसिष्ठस्याभिपूज्य तत् ।
ऋत्विक् पुरोहिताचार्यान् त्वरयामास सर्वशः ॥ १२ ॥
ये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद्बहिष्कृताः ।
ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि ॥ १३ ॥ [आह्रियन्त]
शिबिकायामथारोप्य राजानं गतचेतनम् ।
बाष्पकण्ठा विमनसः तमूहुः परिचारकाः ॥ १४ ॥
हिरण्यं च सुवर्णं च वासांसि विविधानि च ।
प्रकिरन्तः जना मार्गं नृपतेरग्रतः ययुः ॥ १५ ॥
चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा ।
देवदारूणि चाहृत्य क्षेपयन्ति तथापरे ॥ १६ ॥
गन्धानुच्चावचांश्चान्यान् तत्र गत्त्वाऽथ भूमिपम् ।
ततः संवेशयामासुश्चिता मध्ये तमृत्विजः ॥ १७ ॥
तथा हुताशनं दत्वा जेपुस्तस्य तदृत्विजः ।
जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ १८ ॥
शिबिकाभिश्च यानैश्च यथाऽर्हं तस्य योषितः ।
नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ १९ ॥
प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् ।
स्त्रियश्च शोकसन्तप्ताः कौसल्या प्रमुखास्तदा ॥ २० ॥
क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे ।
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ २१ ॥
ततः रुदन्त्यो विवशाः विलप्य च पुनः पुनः ।
यानेभ्यः सरयूतीरम् अवतेरुर्वराङ्गनाः ॥ २२ ॥
कृतोदकं ते भरतेन सार्धम्
नृपाङ्गना मन्त्रिपुरोहिताश्च ।
पुरं प्रविश्याश्रुपरीतनेत्राः
भूमौ दशाहं व्यनयन्त दुःखम् ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥
अयोध्याकाण्ड सप्तसप्ततितमः सर्गः (७७) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.