Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nīlōtpaladalaśyāmā ṣaḍvaktrā ṣaṭprakāśakā |
cicchaktiraṣṭādaśākhyā bāhudvādaśasamyutā || 1 ||
siṁhāsanasukhāsīnā prētapadmōparisthitā |
kulakōṭisahasrākhyā karkōṭō mēkhalāsthitaḥ || 2 ||
takṣakēṇōpariṣṭācca galē hāraśca vāsukiḥ |
kulikaḥ karṇayōryasyāḥ kūrmaḥ kuṇḍalamaṇḍalaḥ || 3 ||
bhruvōḥ padmō mahāpadmō vāmē nāgaḥ kapālakaḥ |
akṣasūtraṁ ca khaṭvāṅgaṁ śaṅkhaṁ pustaṁ ca dakṣiṇē || 4 ||
triśūlaṁ darpaṇaṁ khaḍgaṁ ratnamālāṅkuśaṁ dhanuḥ |
śvētamūrdhaṁ mukhaṁ dēvyā ūrdhvaśvētaṁ tathām || 5 ||
pūrvāsyaṁ pāṇḍuraṁ krōdhi dakṣiṇaṁ kr̥ṣṇavarṇakam |
himakundēndubhaṁ saumyaṁ brahmā pādatalē sthitaḥ || 6 ||
viṣṇustu jaghanē rudrō hr̥di kaṇṭhē tathēśvaraḥ |
sadāśivō lalāṭē syācchivastasyōrdhvataḥ sthitaḥ |
āghūrṇitā kubjikaivaṁ dhyēyā pūjādikarmasu || 7 ||
ityāgnēyē mahāpurāṇē kubjikāpūjākathanaṁ nāma catuścatvāriṁśadadhikaśatatamō:’dhyāyē kubjikā varṇana stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.