Ayodhya Kanda Sarga 75 – ayōdhyākāṇḍa pañcasaptatitamaḥ sargaḥ (75)


|| bharataśapathaḥ ||

dīrghakālātsamutthāya sañjñāṁ labdhvā ca vīryavān |
nētrābhyāmaśrupūrṇābhyāṁ dīnāmudvīkṣya mātaram || 1 ||

sō:’mātyamadhyēbharatō jananīmabhyakutsayat |
rājyaṁ na kāmayē jātu mantrayē nāpi mātaram || 2 ||

abhiṣēkaṁ na jānāmi yō:’bhūdrājñā samīkṣitaḥ |
viprakr̥ṣṭē hyahaṁ dēśē śatrughnasahitō:’vasam || 3 ||

vanavāsaṁ na jānāmi rāmasyāhaṁ mahātmanaḥ |
vivāsanaṁ vā saumitrēḥ sītāyāśca yathā:’bhavat || 4 ||

tathaiva krōśatastasya bharatasya mahātmanaḥ |
kausalyā śabdamājñāya sumitrāmidamabravīt || 5 ||

āgataḥ krūra kāryāyāḥ kaikēyyā bharataḥ sutaḥ |
tamahaṁ draṣṭumicchāmi bharataṁ dīrghadarśinam || 6 ||

ēvamuktvā sumitrāṁ sā vivarṇā malinā kr̥śā |
pratasthē bharataḥ yatra vēpamānā vicētanā || 7 ||

sa tu rāmānujaścāpi śatrughna sahitastadā |
pratasthē bharataḥ yatra kausalyāyā nivēśanam || 8 ||

tataḥ śatrughnabharatau kausalyāṁ prēkṣya duḥkhitau |
paryaṣvajētāṁ duḥkhārtāṁ patitāṁ naṣṭa cētanām || 9 ||

rudantau rudatīṁ duḥkhātsamētyāryāṁ manasvinīm |
bharataṁ pratyuvācēdaṁ kausalyā bhr̥śa duḥkhitā || 10 ||

idaṁ tē rājya kāmasya rājyaṁ prāptamakaṇṭakam |
samprāptaṁ bata kaikēyyā śīghraṁ krūrēṇa karmaṇā || 11 ||

prasthāpya cīravasanaṁ putraṁ mē vanavāsinam |
kaikēyī kaṁ guṇaṁ tatra paśyati krūradarśinī || 12 ||

kṣipraṁ māmapi kaikēyī prasthāpayitumarhati |
hiraṇyanābhō yatrāstē sutaḥ mē sumahā yaśāḥ || 13 ||

athavā svayamēvāhaṁ sumitrānucarā sukham |
agnihōtraṁ puraskr̥tya prasthāsyē yatra rāghavaḥ || 14 ||

kāmaṁ vā svayamēvādya tatra māṁ nētumarhasi |
yatrāsau puruṣavyāghraḥ putrō mē tapyatē tapaḥ || 15 ||

idaṁ hi tava vistīrṇaṁ dhanadhānyasamācitam |
hastvaśvarathasampūrṇaṁ rājyaṁ niryātitaṁ tayā || 16 ||

ityādibahubhirvākyaiḥ krūraiḥ sambhartsitō:’naghaḥ |
vivyathē bharatastīvraṁ vraṇē tudyēva sūcinā || 17 ||

papāta caraṇau tasyāstadā sambhrāntacētanaḥ |
vilapya bahudhā:’sañjñō labdasañjñastataḥ sthitaḥ || 18 ||

ēvaṁ vilapamānāṁ tāṁ bharataḥ prāñjalistadā |
kausalyāṁ pratyuvācēdaṁ śōkaiḥ bahubhirāvr̥tām || 19 ||

āryē kasmādajānantaṁ garhasē māmakilbhiṣam |
vipulāṁ ca mama prītiṁ sthirāṁ jānāsi rāghavē || 20 ||

kr̥tā śāstrānugā buddhirmābhūttasya kadācana |
satyasandhaḥ satāṁ śrēṣṭhō yasyāryō:’numatē gataḥ || 21 ||

prēṣyaṁ pāpīyasāṁ yātu sūryaṁ ca prati mēhatu |
hantu pādēna gāṁ suptāṁ yasyāryō:’numatē gataḥ || 22 ||

kārayitvā mahatkarma bhartā bhr̥tyamanarthakam |
adharmaḥ yō:’sya sō:’syāstu yasyāryō:’numatē gataḥ || 23 ||

paripālayamānasya rājñō bhūtāni putravat |
tatastaṁ druhyatāṁ pāpaṁ yasyāryō:’numatē gataḥ || 24 ||

baliṣaḍbhāgamuddhr̥tya nr̥pasyārakṣataḥ prajāḥ |
adharmaḥ yō:’sya sō:’syāstu yasyāryō:’numatē gataḥ || 25 ||

saṁśrutya ca tapasvibhyaḥ satrē vai yajñadakṣiṇām |
tāṁ vipralapatāṁ pāpaṁ yasyāryō:’numatē gataḥ || 26 ||

hastyaśvarathasambādhē yuddhē śastrasamākulē |
mā sma kārṣītsatāṁ dharmaṁ yasyāryō:’numatē gataḥ || 27 ||

upadiṣṭaṁ susūkṣmārthaṁ śāstraṁ yatnēna dhīmatā |
sa nāśayatu duṣṭātmā yasyāryō:’numatē gataḥ || 28 ||

mā ca taṁ vyūḍhabāhvaṁsaṁ candrārkasamatējanam |
drākṣīdrājyasthamāsīnaṁ yasyāryō:’numatē gataḥ || 29 ||

pāyasaṁ kr̥saraṁ cāgaṁ vr̥thā sō:’śnātu nirghr̥ṇaḥ |
gurūṁścāpyavajānātu yasyāryō:’numatē gataḥ || 30 ||

gāśca spr̥śatu pādēna gurūn parivadētsvayam |
mitrē druhyēta sō:’tyantaṁ yasyāryō:’numatē gataḥ || 31 ||

viśvāsātkathitaṁ kiñcitparivādaṁ mithaḥ kvacit |
vivr̥ṇōtu sa duṣṭātmā yasyāryō:’numatē gataḥ || 32 ||

akartā hyakr̥tajñaśca tyaktātmā nirapatrapaḥ |
lōkē bhavatu vidvēṣyō yasyāryō:’numatē gataḥ || 33 ||

putrairdāraiśca bhr̥tyaiśca svagr̥hē parivāritaḥ |
saikō mr̥ṣṭamaśnātu yasyāryō:’numatē gataḥ || 34 ||

aprāpya sadr̥śān dārānanapatyaḥ pramīyatām |
anavāpya kriyāṁ dharmyāṁ yasyāryō:’numatē gataḥ || 35 ||

mātmanaḥ santatiṁ drākṣītsvēṣu dārēṣu duḥkhitaḥ |
āyuḥ samagramaprāpya yasyāryō:’numatē gataḥ || 36 ||

rāja strībālavr̥ddhānāṁ vadhē yatpāpamucyatē |
bhr̥tyatyāgē ca yatpāpaṁ tatpāpaṁ pratipadyatām || 37 ||

lākṣayā madhumāṁsēna lōhēna ca viṣēṇa ca |
sadaiva bibhr̥yādbhr̥tyān yasyāryō:’numatē gataḥ || 38 ||

saṅgrāmē samupōḍhē sma śatrupakṣabhayaṅkarē |
palāyāmānō vadhyēta yasyāryō:’numatē gataḥ || 39 ||

kapālapāṇiḥ pr̥thivīmaṭatāṁ cīrasaṁvr̥taḥ |
bhikṣamāṇō yathōnmattō yasyāryō:’numatē gataḥ || 40 ||

madyē prasaktō bhavatu strīṣvakṣēṣu ca nityaśaḥ |
kāmakrōdhābhibhūtastu yasyāryō:’numatē gataḥ || 41 ||

mā sma dharmē manō bhūyādadharmaṁ suniṣēvatām |
apātravarṣī bhavatu yasyāryō:’numatē gataḥ || 42 ||

sañcitānyasya vittāni vividhāni sahasraśaḥ |
dasyubhirvipralupyantāṁ yaśyāryō:’numatē gataḥ || 43 ||

ubhē sandhyē śayānasya yatpāpaṁ parikalpyatē |
tacca pāpaṁ bhavēttasya yasyāryō:’numatē gataḥ || 44 ||

yadagnidāyakē pāpaṁ yatpāpaṁ gurutalpagē |
mitradrōhē ca yatpāpaṁ tatpāpaṁ pratipadyatām || 45 ||

dēvatānāṁ pitr̥̄ṇāṁ ca mātāpitrōstathaiva ca |
mā sma kārṣīt sa śuśrūṣāṁ yasyāryō:’numatē gataḥ || 46 ||

satāṁ lōkātsatāṁ kīrtyāḥ sañjjuṣṭāt karmaṇastathā |
bhraśyatu kṣipramadyaiva yasyāryō:’numatē gataḥ || 47 ||

apāsya mātr̥śuśrūṣāmanarthē sō:’vatiṣṭhatām |
dīrghabāhurmahāvakṣāḥ yasyāryō:’sumatē gataḥ || 48 ||

bahuputrō daridraśca jvararōgasamanvitaḥ |
sa bhūyātsatataklēśī yasyāryō:’numatē gataḥ || 49 ||

āśāmāśaṁ samānānāṁ dīnānāmūrdhvacakṣuṣām |
ārthināṁ vitathāṁ kuryādyasyāryō:’numatē gataḥ || 50 ||

māyayā ramatāṁ nityaṁ paruṣaḥ piśunō:’śuciḥ |
rājñō bhītastvadharmātmā yasyāryō:’numatē gataḥ || 51 ||

r̥tusnātāṁ satīṁ bhāryāmr̥tukālānurōdhinīm |
ativartēta duṣṭātmā yasyāryō:’numatē gataḥ || 52 ||

dharmadārān parityajya paradārānni ṣēvatām |
tyaktadharmaratirmūḍhō yasyāryō:’numatē gataḥ || 53 ||

vipraluptaprajātasya duṣkr̥taṁ brāhmaṇasya yat |
tadēva pratipadyēta yasyāryō:’numatē gataḥ || 54 ||

pānīyadūṣakē pāpaṁ tathaiva viṣadāyakē |
yattadēkaḥ sa labhatāṁ yasyāryō:’numatē gataḥ || 55 ||

brāhmaṇāyōdyatāṁ pūjāṁ vihantu kaluṣēndriyaḥ |
bālavatsāṁ ca gāṁ dōgduḥ yasyaryō:’numatē gataḥ || 56 ||

tr̥ṣṇārtaṁ sati pānīyē vipralambhēna yōjayēt |
labhēta tasya yatpāpaṁ yasyāryō:’numatē gataḥ || 57 ||

bhaktyā vivadamānēṣu mārgamāśritya paśyataḥ |
tasya pāpēna yujyēta yasyāryō:’numatē gataḥ || 58 ||

vihīnāṁ pati putrābhyāṁ kausalyāṁ pārthivātmajaḥ |
ēvamāśvāsayannēva duḥkhārtō nipapāta ha || 59 ||

tathā tu śapathaiḥ kaṣṭaiḥ śapamānamacētanam |
bharataṁ śōka santaptaṁ kausalyā vākyamabravīt || 60 ||

mama duḥkhamidaṁ putra bhūyaḥ samupajāyatē |
śapathaiḥ śapamānō hi prāṇānuparuṇatsi mē || 61 ||

diṣṭyā na calitō dharmāt ātmā tē sahalakṣmaṇaḥ |
vatsa satya pratijñō mē satāṁ lōkamavāpsyasi || 62 ||

ityuktvā cāṅkamānīya bharataṁ bhrātr̥vatsalam |
pariṣvajya mahābāhuṁ rurōda bhr̥śaduḥkhitā || 63 ||

ēvaṁ vilapamānasya duḥkhārtasya mahātmanaḥ |
mōhācca śōka saṁrōdhāt babhūva lulitaṁ manaḥ || 64 ||

lālapyamānasya vicētanasya
praṇaṣṭabuddhēḥ patitasya bhūmau |
muhurmuhurniśśvasataśca gharmam
sā tasya śōkēna jagāma rātriḥ || 65 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcasaptatitamaḥ sargaḥ || 75 ||

ayōdhyākāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed