Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyyākrōśaḥ ||
tāṁ tathā garhayitvā tu mātaraṁ bharatastadā |
rōṣēṇa mahatā:’viṣṭaḥ punarēvābravīdvacaḥ || 1 ||
rājyādbhraṁśasva kaikēyi nr̥śaṁsē duṣṭacāriṇi |
parityaktā ca dharmēṇa mā mr̥taṁ rudatī bhava || 2 ||
kiṁ nu tē:’dūṣayadrājā rāmaḥ vā bhr̥śadhārmikaḥ |
yayōḥ mr̥tyurvivāsaśca tvatkr̥tē tulyamāgatau || 3 ||
bhrūṇahatyāmasi prāptā kulasyāsya vināśanāt |
kaikēyi narakaṁ gaccha mā ca bhartuḥ salōkatām || 4 ||
yattvayā hīdr̥śaṁ pāpaṁ kr̥taṁ ghōrēṇa karmaṇā |
sarvalōkapriyaṁ hitvā mamāpyāpāditaṁ bhayam || 5 ||
tvatkr̥tē mē pitā vr̥ttaḥ rāmaścāraṇyamāśritaḥ |
ayaśō jīvalōkē ca tvayā:’haṁ pratipāditaḥ || 6 ||
mātr̥rūpē mamāmitrē nr̥śaṁsē rājyakāmukē |
na tē:’hamabhibhāṣyō:’smi durvr̥ttē patighātini || 7 ||
kausalyā ca sumitrā ca yāścānyā mama mātaraḥ |
duḥkhēna mahatā:’viṣṭāstvāṁ prāpya kuladūṣiṇīm || 8 ||
na tvamaśvapatēḥ kanyā dharmarājasya dhīmataḥ |
rākṣasī tatra jātā:’si kulapradhvaṁsinī pituḥ || 9 ||
yattvayā dhārmikō rāmarnityaṁ satyaparāyaṇaḥ |
vanaṁ prasthāpitō duḥkhāt pitā ca tridivaṁ gataḥ || 10 ||
yatpradhānā:’si tatpāpaṁ mayi pitrā vinā kr̥tē |
bhrātr̥bhyāṁ ca parityaktē sarva lōkasya cāpriyē || 11 ||
kausalyāṁ dharmasamyuktāṁ viyuktāṁ pāpaniścayē |
kr̥tvā kaṁ prāpsyasē tvadya lōkaṁ nirayagāminī || 12 ||
kiṁ nāvabudhyasē krūrē niyataṁ bandhusaṁśrayam |
jyēṣṭhaṁ pitr̥samaṁ rāmaṁ kausalyāyātma sambhavam || 13 ||
aṅgapratyaṅgajaḥ putraḥ hr̥dayāccāpi jāyatē |
tasmātpriyatamō mātuḥ priyatvānna tu bāndhavaḥ || 14 ||
anyadā kila dharmajñā surabhiḥ surasammatā |
vahamānau dadarśōrvyāṁ putrau vigatacētasau || 15 ||
tāvardhadivasē śrāntau dr̥ṣṭvā putrau mahītalē |
rurōda putraśōkēna bāṣpaparyākulēkṣaṇā || 16 ||
adhastādvrajatastasyāḥ surarājñō mahātmanaḥ |
bindavaḥ patitā gātrē sūkṣmāḥ surabhigandhinaḥ || 17 ||
indrō:’pyaśrunipātaṁ taṁ svagātrē puṇyagandhinam |
surabhiṁ manyatē dr̥ṣṭvā bhūyasīṁ tāṁ surēśvaraḥ || 18 ||
nirīkṣamāṇaḥ śakrastāṁ dadarśa surabhiṁ sthitām |
ākāśē viṣṭhitāṁ dīnāṁ rudatīṁ bhr̥śaduḥkhitām || 19 ||
tāṁ dr̥ṣṭvā śōkasantaptāṁ vajra pāṇiryaśasvinīm |
indraḥ prāñjalirudvignaḥ surarājō:’bravīdvacaḥ || 20 ||
bhayaṁ kaccinna cāsmāsu kutaścidvidyatē mahat |
kutarnimittaḥ śōkastē brūhi sarva hitaiṣiṇi || 21 ||
ēvamuktā tu surabhiḥ surarājēna dhīmatā |
patyuvāca tatō dhīrā vākyaṁ vākyaviśāradā || 22 ||
śāntaṁ pāpaṁ na vaḥ kiñcit kutaścidamarādhipa |
ahaṁ tu magnau śōcāmi svaputrau viṣamē sthitau || 23 ||
ētau dr̥ṣṭvā kr̥śau dīnau sūryaraśmipratāpinau |
ardyamānau balīvardau karṣakēṇa surādhipa || 24 ||
mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau |
yau dr̥ṣṭvā paritapyē:’haṁ nāsti putrasamaḥ priyaḥ || 25 ||
yasyāḥ putrasahasraistu kr̥tsnaṁ vyāptamidaṁ jagat |
tāṁ dr̥ṣṭvā rudatīṁ śakrō na sutānmanyatē param || 26 ||
sadā:’pratimavr̥ttāyā lōkadhāraṇakāmyayā |
śrīmatyā guṇanityāyāḥ svabhāvaparicēṣṭayā || 27 ||
yasyāḥ putrasahasrāṇi sā:’pi śōcati kāmadhuk |
kiṁ punaryā vinā rāmaṁ kausalyā vartayiṣyati || 28 ||
ēkaputrā ca sādhvī ca vivatsēyaṁ tvayā kr̥tā |
tasmāttvaṁ satataṁ duḥkhaṁ prētya cēha ca lapsyasē || 29 ||
ahaṁ hyapacitiṁ bhrātuḥ pituśca sakalāmimām |
vardhanaṁ yaśasaścāpi kariṣyāmi na saṁśayaḥ || 30 ||
ānāyayitvā tanayaṁ kausalyāyā mahābalam |
svayamēva pravēkṣyāmi vanaṁ muniniṣēvitam || 31 ||
na hyahaṁ pāpasaṅkalpē pāpē pāpaṁ tvayā kr̥tam |
śaktō dhārayituṁ paurairaśrukaṇṭhairnirīkṣitaḥ || 32 ||
sā tvamagniṁ praviśa vā svayaṁ vā daṇḍakānviśa |
rajjuṁ badhāna vā kaṇṭhē na hi tē:’nyatparāyaṇam || 33 ||
ahamapyavaniṁ prāptē rāmē satyaparākramē |
kr̥takr̥tyō bhaviṣyāmi vipravāsitakalmaṣaḥ || 34 ||
iti nāgaivāraṇyē tōmarāṅkuśacōditaḥ |
papāta bhuvi saṅkruddhō niśśvasanniva pannagaḥ || 35 ||
saṁraktanētraḥ śithilāmbarastathā
vidhūta sarvābharaṇaḥ parantapaḥ |
babhūva bhūmau patitō nr̥pātmajaḥ
śacīpatēḥ kēturivōtsavakṣayē || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catuḥsaptatitamaḥ sargaḥ || 74 ||
ayōdhyākāṇḍa pañcasaptatitamaḥ sargaḥ (75) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.