Ayodhya Kanda Sarga 74 – ayōdhyākāṇḍa catuḥsaptatitamaḥ sargaḥ (74)


|| kaikēyyākrōśaḥ ||

tāṁ tathā garhayitvā tu mātaraṁ bharatastadā |
rōṣēṇa mahatā:’viṣṭaḥ punarēvābravīdvacaḥ || 1 ||

rājyādbhraṁśasva kaikēyi nr̥śaṁsē duṣṭacāriṇi |
parityaktā ca dharmēṇa mā mr̥taṁ rudatī bhava || 2 ||

kiṁ nu tē:’dūṣayadrājā rāmaḥ vā bhr̥śadhārmikaḥ |
yayōḥ mr̥tyurvivāsaśca tvatkr̥tē tulyamāgatau || 3 ||

bhrūṇahatyāmasi prāptā kulasyāsya vināśanāt |
kaikēyi narakaṁ gaccha mā ca bhartuḥ salōkatām || 4 ||

yattvayā hīdr̥śaṁ pāpaṁ kr̥taṁ ghōrēṇa karmaṇā |
sarvalōkapriyaṁ hitvā mamāpyāpāditaṁ bhayam || 5 ||

tvatkr̥tē mē pitā vr̥ttaḥ rāmaścāraṇyamāśritaḥ |
ayaśō jīvalōkē ca tvayā:’haṁ pratipāditaḥ || 6 ||

mātr̥rūpē mamāmitrē nr̥śaṁsē rājyakāmukē |
na tē:’hamabhibhāṣyō:’smi durvr̥ttē patighātini || 7 ||

kausalyā ca sumitrā ca yāścānyā mama mātaraḥ |
duḥkhēna mahatā:’viṣṭāstvāṁ prāpya kuladūṣiṇīm || 8 ||

na tvamaśvapatēḥ kanyā dharmarājasya dhīmataḥ |
rākṣasī tatra jātā:’si kulapradhvaṁsinī pituḥ || 9 ||

yattvayā dhārmikō rāmarnityaṁ satyaparāyaṇaḥ |
vanaṁ prasthāpitō duḥkhāt pitā ca tridivaṁ gataḥ || 10 ||

yatpradhānā:’si tatpāpaṁ mayi pitrā vinā kr̥tē |
bhrātr̥bhyāṁ ca parityaktē sarva lōkasya cāpriyē || 11 ||

kausalyāṁ dharmasamyuktāṁ viyuktāṁ pāpaniścayē |
kr̥tvā kaṁ prāpsyasē tvadya lōkaṁ nirayagāminī || 12 ||

kiṁ nāvabudhyasē krūrē niyataṁ bandhusaṁśrayam |
jyēṣṭhaṁ pitr̥samaṁ rāmaṁ kausalyāyātma sambhavam || 13 ||

aṅgapratyaṅgajaḥ putraḥ hr̥dayāccāpi jāyatē |
tasmātpriyatamō mātuḥ priyatvānna tu bāndhavaḥ || 14 ||

anyadā kila dharmajñā surabhiḥ surasammatā |
vahamānau dadarśōrvyāṁ putrau vigatacētasau || 15 ||

tāvardhadivasē śrāntau dr̥ṣṭvā putrau mahītalē |
rurōda putraśōkēna bāṣpaparyākulēkṣaṇā || 16 ||

adhastādvrajatastasyāḥ surarājñō mahātmanaḥ |
bindavaḥ patitā gātrē sūkṣmāḥ surabhigandhinaḥ || 17 ||

indrō:’pyaśrunipātaṁ taṁ svagātrē puṇyagandhinam |
surabhiṁ manyatē dr̥ṣṭvā bhūyasīṁ tāṁ surēśvaraḥ || 18 ||

nirīkṣamāṇaḥ śakrastāṁ dadarśa surabhiṁ sthitām |
ākāśē viṣṭhitāṁ dīnāṁ rudatīṁ bhr̥śaduḥkhitām || 19 ||

tāṁ dr̥ṣṭvā śōkasantaptāṁ vajra pāṇiryaśasvinīm |
indraḥ prāñjalirudvignaḥ surarājō:’bravīdvacaḥ || 20 ||

bhayaṁ kaccinna cāsmāsu kutaścidvidyatē mahat |
kutarnimittaḥ śōkastē brūhi sarva hitaiṣiṇi || 21 ||

ēvamuktā tu surabhiḥ surarājēna dhīmatā |
patyuvāca tatō dhīrā vākyaṁ vākyaviśāradā || 22 ||

śāntaṁ pāpaṁ na vaḥ kiñcit kutaścidamarādhipa |
ahaṁ tu magnau śōcāmi svaputrau viṣamē sthitau || 23 ||

ētau dr̥ṣṭvā kr̥śau dīnau sūryaraśmipratāpinau |
ardyamānau balīvardau karṣakēṇa surādhipa || 24 ||

mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau |
yau dr̥ṣṭvā paritapyē:’haṁ nāsti putrasamaḥ priyaḥ || 25 ||

yasyāḥ putrasahasraistu kr̥tsnaṁ vyāptamidaṁ jagat |
tāṁ dr̥ṣṭvā rudatīṁ śakrō na sutānmanyatē param || 26 ||

sadā:’pratimavr̥ttāyā lōkadhāraṇakāmyayā |
śrīmatyā guṇanityāyāḥ svabhāvaparicēṣṭayā || 27 ||

yasyāḥ putrasahasrāṇi sā:’pi śōcati kāmadhuk |
kiṁ punaryā vinā rāmaṁ kausalyā vartayiṣyati || 28 ||

ēkaputrā ca sādhvī ca vivatsēyaṁ tvayā kr̥tā |
tasmāttvaṁ satataṁ duḥkhaṁ prētya cēha ca lapsyasē || 29 ||

ahaṁ hyapacitiṁ bhrātuḥ pituśca sakalāmimām |
vardhanaṁ yaśasaścāpi kariṣyāmi na saṁśayaḥ || 30 ||

ānāyayitvā tanayaṁ kausalyāyā mahābalam |
svayamēva pravēkṣyāmi vanaṁ muniniṣēvitam || 31 ||

na hyahaṁ pāpasaṅkalpē pāpē pāpaṁ tvayā kr̥tam |
śaktō dhārayituṁ paurairaśrukaṇṭhairnirīkṣitaḥ || 32 ||

sā tvamagniṁ praviśa vā svayaṁ vā daṇḍakānviśa |
rajjuṁ badhāna vā kaṇṭhē na hi tē:’nyatparāyaṇam || 33 ||

ahamapyavaniṁ prāptē rāmē satyaparākramē |
kr̥takr̥tyō bhaviṣyāmi vipravāsitakalmaṣaḥ || 34 ||

iti nāgaivāraṇyē tōmarāṅkuśacōditaḥ |
papāta bhuvi saṅkruddhō niśśvasanniva pannagaḥ || 35 ||

saṁraktanētraḥ śithilāmbarastathā
vidhūta sarvābharaṇaḥ parantapaḥ |
babhūva bhūmau patitō nr̥pātmajaḥ
śacīpatēḥ kēturivōtsavakṣayē || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catuḥsaptatitamaḥ sargaḥ || 74 ||

ayōdhyākāṇḍa pañcasaptatitamaḥ sargaḥ (75) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed