Ayodhya Kanda Sarga 73 – ayōdhyākāṇḍa trisaptatitamaḥ sargaḥ (73)


|| kaikēyīvigarhaṇam ||

śrutvā tu pitaraṁ vr̥ttaṁ bhrātarau ca vivāsitau |
bharatō duḥkha santaptaidaṁ vacanamabravīt || 1 ||

kiṁ nu kāryaṁ hatasyēha mama rājyēna śōcataḥ |
vihīnasyātha pitrā ca bhrātrā pitr̥samēna ca || 2 ||

duḥkhē mē duḥkhamakarōrvr̥ṇē kṣāramivādadhāḥ |
rājānaṁ prētabhāvasthaṁ kr̥tvā rāmaṁ ca tāpasam || 3 ||

kulasya tvamabhāvāya kāla rātririvāgatā |
aṅgāramupagūhya sma pitā mē nāvabuddhavān || 4 ||

mr̥tyumāpāditō rājā tvayā mē pāpadarśini |
sukhaṁ parihr̥taṁ mōhātkulē:’smin kulapāṁsini || 5 ||

tvāṁ prāpya hi pitā mē:’dya satyasandhō mahāyaśāḥ |
tīvraduḥkhābhisantaptō vr̥ttō daśarathō nr̥paḥ || 6 ||

vināśitō mahārājaḥ pitā mē dharmavatsalaḥ |
kasmātpravrājitō rāmaḥ kasmādēva vanaṁ gataḥ || 7 ||

kausalyā ca sumitrā ca putraśōkābhipīḍitē |
duṣkaraṁ yadi jīvētāṁ prāpya tvāṁ jananīṁ mama || 8 ||

nanu tvāryō:’pi dharmātmā tvayi vr̥ttimanuttamām |
vartatē guruvr̥ttijñō yathā mātari vartatē || 9 ||

tathā jyēṣṭhā hi mē mātā kausalyā dīrghadarśinī |
tvayi dharmaṁ samāsthāya bhaginyāmiva vartatē || 10 ||

tasyāḥ putraṁ kr̥tātmānaṁ cīravalkalavāsasam |
prasthāpya vanavāsāya kathaṁ pāpē na śōcasi || 11 ||

apāpadarśanaṁ śūraṁ kr̥tātmānaṁ yaśasvinam |
pravrājya cīravasanaṁ kiṁ nu paśyasi kāraṇam || 12 ||

lubdhāyā viditaḥ manyē na tē:’haṁ rāghavaṁ prati |
tathā hyanarthō rājyārthaṁ tvayā:’:’nītaḥ mahānayam || 13 ||

ahaṁ hi puruṣavyāghrau apaśyan rāmalakṣmaṇau |
kēna śaktiprabhāvēna rājyaṁ rakṣitumutsahē || 14 ||

taṁ hi nityaṁ mahārājō balavantaṁ mahābalaḥ |
apāśritō:’bhūddharmātmā mērurmēruvanaṁ yathā || 15 ||

sō:’haṁ kathamimaṁ bhāraṁ mahādhuryasamuddhr̥tam |
damyō dhuramivāsādya sahēyaṁ kēna caujasā || 16 ||

athavā mē bhavēcchaktiryōgaiḥ buddhi balēna vā |
sakāmāṁ na kariṣyāmi tvāmahaṁ putra gardhinīm || 17 ||

na mē vikāṅkṣā jāyēta tyaktuṁ tvāṁ pāpaniścayām |
yadi rāmasya nāvēkṣā tvayi syānmātr̥vatsadā || 18 ||

utpannā tu kathaṁ buddhistavēyaṁ pāpadarśinī |
sādhucāritravibhraṣṭē pūrvēṣāṁ nō vigarhitā || 19 ||

asminkulē hi pūrvēṣāṁ jyēṣṭhō rājyē:’bhiṣicyatē |
aparē bhrātarastasmin pravartantē samāhitāḥ || 20 ||

na hi manyē nr̥śaṁsē tvaṁ rājadharmamavēkṣasē |
gatiṁ vā na vijānāsi rājavr̥ttasya śāśvatīm || 21 ||

satataṁ rājavr̥ttē hi jyēṣṭhō rājyē:’bhiṣicyatē |
rājñāmētatsamaṁ tatsyādikṣvākūṇāṁ viśēṣataḥ || 22 ||

tēṣāṁ dharmaikarakṣāṇāṁ kulacāritraśōbhinām |
adya cāritraśauṇḍīryaṁ tvāṁ prāpya vinivartatam || 23 ||

tavāpi sumahābhāgāḥ janēndrāḥ kulapūrvagāḥ |
buddhērmōhaḥ kathamayaṁ sambhūtastvayi garhitaḥ || 24 ||

na tu kāmaṁ kariṣyāmi tavā:’haṁ pāpaniścayē |
tvayā vyasanamārabdhaṁ jīvitāntakaraṁ mama || 25 ||

ēṣa tvidānīmēvāhamapriyārthaṁ tavanagham |
nivartayiṣyāmi vanāt bhrātaraṁ svajanapriyam || 26 ||

nivartayitvā rāmaṁ ca tasyāhaṁ dīptatējasaḥ |
dāsabhūtō bhaviṣyāmi susthirēṇāntarātmanā || 27 ||

ityēvamuktvā bharataḥ mahātmā
priyētaraiḥ vākya gaṇaistudaṁstām |
śōkāturaścāpi nanāda bhūyaḥ
siṁhō yathā parvatagahvarasthaḥ || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trisaptatitamaḥ sargaḥ || 73 ||

ayōdhyākāṇḍa catuḥsaptatitamaḥ sargaḥ (74) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed