Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyīvigarhaṇam ||
śrutvā tu pitaraṁ vr̥ttaṁ bhrātarau ca vivāsitau |
bharatō duḥkha santaptaidaṁ vacanamabravīt || 1 ||
kiṁ nu kāryaṁ hatasyēha mama rājyēna śōcataḥ |
vihīnasyātha pitrā ca bhrātrā pitr̥samēna ca || 2 ||
duḥkhē mē duḥkhamakarōrvr̥ṇē kṣāramivādadhāḥ |
rājānaṁ prētabhāvasthaṁ kr̥tvā rāmaṁ ca tāpasam || 3 ||
kulasya tvamabhāvāya kāla rātririvāgatā |
aṅgāramupagūhya sma pitā mē nāvabuddhavān || 4 ||
mr̥tyumāpāditō rājā tvayā mē pāpadarśini |
sukhaṁ parihr̥taṁ mōhātkulē:’smin kulapāṁsini || 5 ||
tvāṁ prāpya hi pitā mē:’dya satyasandhō mahāyaśāḥ |
tīvraduḥkhābhisantaptō vr̥ttō daśarathō nr̥paḥ || 6 ||
vināśitō mahārājaḥ pitā mē dharmavatsalaḥ |
kasmātpravrājitō rāmaḥ kasmādēva vanaṁ gataḥ || 7 ||
kausalyā ca sumitrā ca putraśōkābhipīḍitē |
duṣkaraṁ yadi jīvētāṁ prāpya tvāṁ jananīṁ mama || 8 ||
nanu tvāryō:’pi dharmātmā tvayi vr̥ttimanuttamām |
vartatē guruvr̥ttijñō yathā mātari vartatē || 9 ||
tathā jyēṣṭhā hi mē mātā kausalyā dīrghadarśinī |
tvayi dharmaṁ samāsthāya bhaginyāmiva vartatē || 10 ||
tasyāḥ putraṁ kr̥tātmānaṁ cīravalkalavāsasam |
prasthāpya vanavāsāya kathaṁ pāpē na śōcasi || 11 ||
apāpadarśanaṁ śūraṁ kr̥tātmānaṁ yaśasvinam |
pravrājya cīravasanaṁ kiṁ nu paśyasi kāraṇam || 12 ||
lubdhāyā viditaḥ manyē na tē:’haṁ rāghavaṁ prati |
tathā hyanarthō rājyārthaṁ tvayā:’:’nītaḥ mahānayam || 13 ||
ahaṁ hi puruṣavyāghrau apaśyan rāmalakṣmaṇau |
kēna śaktiprabhāvēna rājyaṁ rakṣitumutsahē || 14 ||
taṁ hi nityaṁ mahārājō balavantaṁ mahābalaḥ |
apāśritō:’bhūddharmātmā mērurmēruvanaṁ yathā || 15 ||
sō:’haṁ kathamimaṁ bhāraṁ mahādhuryasamuddhr̥tam |
damyō dhuramivāsādya sahēyaṁ kēna caujasā || 16 ||
athavā mē bhavēcchaktiryōgaiḥ buddhi balēna vā |
sakāmāṁ na kariṣyāmi tvāmahaṁ putra gardhinīm || 17 ||
na mē vikāṅkṣā jāyēta tyaktuṁ tvāṁ pāpaniścayām |
yadi rāmasya nāvēkṣā tvayi syānmātr̥vatsadā || 18 ||
utpannā tu kathaṁ buddhistavēyaṁ pāpadarśinī |
sādhucāritravibhraṣṭē pūrvēṣāṁ nō vigarhitā || 19 ||
asminkulē hi pūrvēṣāṁ jyēṣṭhō rājyē:’bhiṣicyatē |
aparē bhrātarastasmin pravartantē samāhitāḥ || 20 ||
na hi manyē nr̥śaṁsē tvaṁ rājadharmamavēkṣasē |
gatiṁ vā na vijānāsi rājavr̥ttasya śāśvatīm || 21 ||
satataṁ rājavr̥ttē hi jyēṣṭhō rājyē:’bhiṣicyatē |
rājñāmētatsamaṁ tatsyādikṣvākūṇāṁ viśēṣataḥ || 22 ||
tēṣāṁ dharmaikarakṣāṇāṁ kulacāritraśōbhinām |
adya cāritraśauṇḍīryaṁ tvāṁ prāpya vinivartatam || 23 ||
tavāpi sumahābhāgāḥ janēndrāḥ kulapūrvagāḥ |
buddhērmōhaḥ kathamayaṁ sambhūtastvayi garhitaḥ || 24 ||
na tu kāmaṁ kariṣyāmi tavā:’haṁ pāpaniścayē |
tvayā vyasanamārabdhaṁ jīvitāntakaraṁ mama || 25 ||
ēṣa tvidānīmēvāhamapriyārthaṁ tavanagham |
nivartayiṣyāmi vanāt bhrātaraṁ svajanapriyam || 26 ||
nivartayitvā rāmaṁ ca tasyāhaṁ dīptatējasaḥ |
dāsabhūtō bhaviṣyāmi susthirēṇāntarātmanā || 27 ||
ityēvamuktvā bharataḥ mahātmā
priyētaraiḥ vākya gaṇaistudaṁstām |
śōkāturaścāpi nanāda bhūyaḥ
siṁhō yathā parvatagahvarasthaḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trisaptatitamaḥ sargaḥ || 73 ||
ayōdhyākāṇḍa catuḥsaptatitamaḥ sargaḥ (74) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.