Ayodhya Kanda Sarga 72 – ayōdhyākāṇḍa dvisaptatitamaḥ sargaḥ (72)


|| bharatasantāpaḥ ||

apaśyaṁstu tatastatra pitaraṁ piturālayē |
jagāma bharatō draṣṭuṁ mātaraṁ māturālayē || 1 ||

anuprāptaṁ tu taṁ dr̥ṣṭvā kaikēyī prōṣitaṁ sutam |
utpapāta tadā hr̥ṣṭā tyaktvā sauvarṇamānasam || 2 ||

sa praviśyaiva dharmātmā sva gr̥haṁ śrīvivarjitam |
bharataḥ pratijagrāha jananyāścaraṇau śubhau || 3 ||

sā taṁ mūrdhanyupāghrāya pariṣvajya yaśasvinam |
aṅkē bharatamārōpya praṣṭuṁ samupacakramē || 4 ||

adya tē katicidrātryaścyutasyā:’ryaka vēśmanaḥ |
api nādhvaśramaḥ śīghraṁ rathēnāpatatastava || 5 ||

āryakastē sukuśalī yudhājinmātulastava |
pravāsācca sukhaṁ putra sarvaṁ mē vaktumarhasi || 6 ||

ēvaṁ pr̥ṣṭhastu kaikēyyā priyaṁ pārthiva nandanaḥ |
ācaṣṭa bharataḥ sarvaṁ mātrē rājīvalōcanaḥ || 7 ||

adya mē saptamī rātriścyutasyāryaka vēśmanaḥ |
ambāyāḥ kuśalī tātaḥ yudhājinmātulaśca mē || 8 ||

yanmē dhanaṁ ca ratnaṁ ca dadau rājā parantapaḥ |
pariśrāntaṁ pathyabhavattatō:’haṁ pūrvamāgataḥ || 9 ||

rājavākyaharairdūtaiḥ tvaryamāṇō:’hamāgataḥ |
yadahaṁ praṣṭumicchāmi tadambā vaktumarhasi || 10 ||

śūnyō:’yaṁ śayanīyastē paryaṅkō hēmabhūṣitaḥ |
na cāyamikṣvāku janaḥ prahr̥ṣṭaḥ pratibhāti mē || 11 ||

rājā bhavati bhūyiṣṭhamihāmbāyā nivēśanē |
tamahaṁ nādya paśyāmi draṣṭumicchannihāgataḥ || 12 ||

piturgrahīṣyē caraṇau taṁ mamākhyāhi pr̥cchataḥ |
āhōsvidamba jyēṣṭhāyāḥ kausalyāyā nivēśanē || 13 ||

taṁ pratyuvāca kaikēyī priyavadghōramapriyam |
ajānantaṁ prajānantī rājya lōbhēna mōhitā || 14 ||

yā gatiḥ sarvabhūtānāṁ tāṁ gatiṁ tē pitā gataḥ |
rājā mahātmā tējasvī yāyajūkaḥ satāṁ gatiḥ || 15 ||

tacchrutvā bharataḥ vākyaṁ dharmābhijanavān śuciḥ |
papāta sahasā bhūmau pitr̥śōkabalārditaḥ || 16 ||

hā hatō:’smīti kr̥paṇāṁ dīnāṁ vācamudīrayan |
nipapāta mahābāhurbāhu vikṣipya vīryavān || 17 ||

tataḥ śōkēna saṁvītaḥ piturmaraṇa duḥkhitaḥ |
vilalāpa mahātējāḥ bhrāntākulita cētanaḥ || 18 ||

ētatsuruciraṁ bhāti piturmē śayanaṁ purā |
śaśinēvāmalaṁ rātrau gaganaṁ tōyadātyayē || 19 ||

tadidaṁ na vibhātyadya vihīnaṁ tēna dhīmatā |
vyōmēva śaśinā hīnamapchuṣka iva sāgaraḥ || 20 ||

bāṣpamutsr̥jya kaṇṭhēna svārtaḥ paripīḍitaḥ |
pracchādya vadanaṁ śrīmadvastrēṇa jayatāṁ varaḥ || 21 ||

tamārtaṁ dēvasaṅkāśaṁ samīkṣya patitaṁ bhuvi |
nikr̥ttamiva sālasya skandhaṁ paraśunā vanē || 22 ||

mattamātaṅgasaṅkāśaṁ candrārkasadr̥śaṁ bhuvaḥ |
utthāpayitvā śōkārtaṁ vacanaṁ cēdamabravīt || 23 ||

uttiṣṭhōttiṣṭha kiṁ śēṣē rājaputra mahāyaśaḥ |
tvadvidhā na hi śōcanti santaḥ sadasi sammatāḥ || 24 ||

dānayajñādhikārā hi śīlaśrutivacōnugā |
buddhistē buddhisampanna prabhēvārkasya mandirē || 25 ||

sa ruditvā ciraṁ kālaṁ bhūmau viparivr̥tya ca |
jananīṁ pratyuvācēdaṁ śōkaiḥ bahubhirāvr̥taḥ || 26 ||

abhiṣēkṣyati rāmaṁ nu rājā yajñaṁ nu yakṣyatē |
ityahaṁ kr̥tasaṅkalpō hr̥ṣṭaḥ yātrāmayāsiṣam || 27 ||

tadidaṁ hyanyathābhūtaṁ vyavadīrṇaṁ manō mama |
pitaraṁ yō na paśyāmi nityaṁ priyahitē ratam || 28 ||

amba kēnātyagādrājā vyādhinā mayyanāgatē |
dhanyā rāmādayaḥ sarvē yaiḥ pitā saṁskr̥tassvayam || 29 ||

na nūnaṁ māṁ mahārājaḥ prāptaṁ jānāti kīrtimān |
upajighrēddhi māṁ mūrdhni tāta sannamya satvaram || 30 ||

kva sa pāṇiḥ sukha sparśastātasyākliṣṭa karmaṇaḥ |
yēna māṁ rajasā dhvastamabhīkṣṇaṁ parimārjati || 31 ||

yō mē bhrātā pitā bandhuryasya dāsō:’smi dhīmataḥ |
tasya māṁ śīghramākhyāhi rāmasyākliṣṭa karmaṇaḥ || 32 ||

pitā hi bhavati jyēṣṭhō dharmamāryasya jānataḥ |
tasya pādau grahīṣyāmi sa hīdānīṁ gatirmama || 33 ||

dharmaviddharmanityaśca satyasandhō dr̥ḍhavrataḥ |
āryaḥ kimabravīdrājā pitā mē satyavikramaḥ || 34 ||

paścimaṁ sādhu sandēśamicchāmi śrōtumātmanaḥ |
iti pr̥ṣṭā yathātattvaṁ kaikēyī vākyamabravīt || 35 ||

rāmēti rājā vilapan hā sītē lakṣmaṇēti ca |
sa mahātmā paraṁ lōkaṁ gataḥ gatimatāṁ varaḥ || 36 ||

imāṁ tu paścimāṁ vācaṁ vyājahāra pitā tava |
kāladharmaparikṣiptaḥ pāśairiva mahāgajaḥ || 37 ||

siddhārthāstē narā rāmamāgataṁ sītayā saha |
lakṣmaṇaṁ ca mahābāhuṁ drakṣyanti punarāgatam || 38 ||

tacchrutvā viṣasādaiva dvitīyā priyaśaṁsanāt |
viṣaṇṇa vadanō bhūtvā bhūyaḥ papraccha mātaram || 39 ||

kva cēdānīṁ sa dharmātmā kausalyā:’:’nandavardhanaḥ |
lakṣmaṇēna saha bhrātrā sītayā ca samaṁ gataḥ || 40 ||

tathā pr̥ṣṭā yathā tattvamākhyātumupacakramē |
mātāsya yugapadvākyaṁ vipriyaṁ priya śaṅkayā || 41 || [sumahadvākyaṁ]

sa hi rājasutaḥ putra cīravāsā mahāvanam |
daṇḍakān saha vaidēhyā lakṣmaṇānucaraḥ gataḥ || 42 ||

tacchrutvā bharatastrastaḥ bhrātuścāritraśaṅkayā |
svasya vaṁśasya māhātmyāt praṣṭuṁ samupacakramē || 43 ||

kaccinna brāhmaṇadhanaṁ hr̥taṁ rāmēṇa kasyacit |
kaccinnāḍhyō daridraḥ vā tēnāpāpō vihiṁsitaḥ || 44 ||

kaccinna paradārānvā rājaputrō:’bhimanyatē |
kasmātsa daṇḍakāraṇyē bhrūṇahēva vivāsitaḥ || 45 ||

athāsya capalā mātā tatsvakarma yathātatham |
tēnaiva strīsvabhāvēna vyāhartumupacakramē || 46 ||

ēvamuktā tu kaikēyī bharatēna mahātmanā |
uvāca vacanaṁ hr̥ṣṭā mūḍhā paṇḍitamāninī || 47 ||

na brāhmaṇadhanaṁ kiñciddhr̥taṁ rāmēṇa kasyacit |
kaścinnāḍhyō daridraḥ vā tēnāpāpō vihiṁsitaḥ || 48 ||

na rāmaḥ paradārāṁśca cakṣurbhyāmapi paśyati |
mayā tu putra śrutvaiva rāmasyaivābhiṣēcanam || 49 ||

yācitastē pitā rājyaṁ rāmasya ca vivāsanam |
sa svavr̥ttiṁ samāsthāya pitā tē tattathā:’karōt || 50 ||

rāmaśca saha saumitriḥ prēṣitaḥ saha sītayā |
tamapaśyan priyamputraṁ mahīpālō mahāyaśāḥ || 51 ||

putraśōkaparidyūnaḥ pañcatvamupapēdivān |
tvayātvidānīṁ dharmajña rājatvamavalambyatām || 52 ||

tvatkr̥tē hi mayā sarvamidamēvaṁ vidhaṁ kr̥tam |
mā śōkaṁ mā ca santāpaṁ dhairyamāśraya putraka |
tvadadhīnā hi nagarī rājyaṁ caitadanāmayam || 53 ||

tatputra śīghraṁ vidhinā vidhijñaiḥ
vasiṣṭhamukhyaiḥ sahitō dvijēndraiḥ |
saṅkālya rājānamadīna sattvam
ātmānamurvyāmabhiṣēcayasva || 54 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvisaptatitamaḥ sargaḥ || 72 ||

ayōdhyākāṇḍa trisaptatitamaḥ sargaḥ (73) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed