Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| paurayācanam ||
anuraktā mahātmānaṁ rāmaṁ satyaparākramam |
anujagmuḥ prayāntaṁ taṁ vanavāsāya mānavāḥ || 1 ||
nivartitē:’pi ca balātsuhr̥dvargē ca rājani |
naiva tē saṁnyavartanta rāmasyānugatā ratham || 2 ||
ayōdhyānilayānāṁ hi puruṣāṇāṁ mahāyaśāḥ |
babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ || 3 ||
sa yācyamānaḥ kākutsthaḥ svābhiḥ prakr̥tibhistadā |
kurvāṇaḥ pitaraṁ satyaṁ vanamēvānvapadyata || 4 ||
avēkṣamāṇaḥ sasnēhaṁ cakṣuṣā prapibanniva |
uvāca rāmaḥ snēhēna tāḥ prajāssvāḥ prajā iva || 5 ||
yā prītirbahumānaśca mayyayōdhyānivāsinām |
matpriyārthaṁ viśēṣēṇa bharatē sā nivēśyatām || 6 ||
sa hi kalyāṇacāritraḥ kaikēyyānandavardhanaḥ |
kariṣyati yathāvadvaḥ priyāṇi ca hitāni ca || 7 ||
jñānavr̥ddhō vayōbālō mr̥durvīryaguṇānvitaḥ |
anurūpaḥ sa vō bhartā bhaviṣyati bhayāpahaḥ || 8 ||
sa hi rājaguṇairyuktō yuvarājaḥ samīkṣitaḥ |
api cāpi mayā śiṣṭaiḥ kāryaṁ vō bhartr̥śāsanam || 9 ||
na ca tapyēdyathā cāsau vanavāsaṁ gatē mayi |
mahārājastathā kāryō mama priyacikīrṣayā || 10 ||
yathāyathā dāśarathirdharma ēva sthitō:’bhavat |
tathātathā prakr̥tayō rāmaṁ patimakāmayan || 11 ||
bāṣpēṇa pihitaṁ dīnaṁ rāmaḥ saumitriṇā saha |
cakarṣēva guṇairbaddhvā janaṁ punarivāsinam || 12 ||
tē dvijāstrividhaṁ vr̥ddhāḥ jñānēna vayasaujasā |
vayaḥ prakampaśirasō dūrādūcuridaṁ vacaḥ || 13 ||
vahantaḥ javanā rāmaṁ bhōbhō jātyāsturaṅgamāḥ |
nivartadhvaṁ na gantavyaṁ hitā bhavata bhartari || 14 ||
karṇavanti hi bhūtāni viśēṣēṇa turaṅgamāḥ |
yūyaṁ tasmānnivartadhvaṁ yācanāṁ prativēditāḥ || 15 ||
dharmataḥ sa viśuddhātmā vīraḥ śubhadr̥ḍhavrataḥ |
upavāhyastu vō bhartā nāpavāhyaḥ purādvanam || 16 ||
ēvamārtapralāpāṁstānvr̥ddhānpralapatō dvijān |
avēkṣya sahasā rāmaḥ rathādavatatāra ha || 17 ||
padbhyāmēva jagāmātha sasītaḥ sahalakṣmaṇaḥ |
sannikr̥ṣṭapadanyāsō rāmaḥ vanaparāyaṇaḥ || 18 ||
dvijātīṁstu padātīṁstānrāmaścāritravatsalaḥ |
na śaśāka ghr̥ṇācakṣuḥ parimōktuṁ rathēna saḥ || 19 ||
gacchantamēva taṁ dr̥ṣṭvā rāmaṁ sambhrāntacētasaḥ |
ūcuḥ paramasantaptā rāmaṁ vākyamidaṁ dvijāḥ || 20 ||
brāhmaṇyaṁ kr̥tsnamētattvāṁ brahmaṇyamanugacchati |
dvijaskandhādhirūḍhāstvām agnayō:’pyanuyāntyamī || 21 ||
vājapēyasamutthāni chatrāṇyētāni paśya naḥ |
pr̥ṣṭhatōnuprayātāni mēghāniva jalātyayē || 22 ||
anavāptātapatrasya raśmisantāpitasya tē |
ēbhiśchāyāṁ kariṣyāmaḥ svaiśchatrairvājapēyikaiḥ || 23 ||
yā hi naḥ satataṁ buddhirvēdamantrānusāriṇī |
tvatkr̥tē sā kr̥tā vatsa vanavāsānusāriṇī || 24 ||
hr̥dayēṣvēva tiṣṭhanti vēdā yē naḥ paraṁ dhanam |
vatsyantyapi gr̥hēṣvēva dārāścāritrarakṣitāḥ || 25 ||
na punarniścayaḥ kāryastvadgatau sukr̥tā matiḥ |
tvayi dharmavyapēkṣē tu kiṁ syāddharmamapēkṣitum || 26 || [pathēsthitam]
yācitō nō nivartasva haṁsaśuklaśirōruhaiḥ |
śirōbhirnibhr̥tācāra mahīpatanapāṁsulaiḥ || 27 ||
bahūnāṁ vitatā yajñā dvijānāṁ ya ihāgatāḥ |
tēṣāṁ samāptirāyattā tava vatsa nivartanē || 28 ||
bhaktimanti hi bhūtāni jaṅgamā:’jaṅgamāni ca |
yācamānēṣu rāma tvaṁ bhaktiṁ bhaktēṣu darśaya || 29 ||
anugantumaśaktāstvāṁ mūlairuddhatavēginaḥ |
unnatā vāyuvēgēna vikrōśantīva pādapāḥ || 30 ||
niścēṣṭāhārasañcārā vr̥kṣaikasthānaviṣṭhitāḥ |
pakṣiṇō:’pi prayācantē sarvabhūtānukampinam || 31 ||
ēvaṁ vikrōśatāṁ tēṣāṁ dvijātīnāṁ nivartanē |
dadr̥śē tamasā tatra vārayantīva rāghavam || 32 ||
tataḥ sumantrō:’pi rathādvimucya
śrāntānhayānsamparivartya śrīghram |
pītōdakāṁstōyapariplutāṅgān
acārayadvai tamasāvidūrē || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.