Ayodhya Kanda Sarga 45 – ayōdhyākāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)


|| paurayācanam ||

anuraktā mahātmānaṁ rāmaṁ satyaparākramam |
anujagmuḥ prayāntaṁ taṁ vanavāsāya mānavāḥ || 1 ||

nivartitē:’pi ca balātsuhr̥dvargē ca rājani |
naiva tē saṁnyavartanta rāmasyānugatā ratham || 2 ||

ayōdhyānilayānāṁ hi puruṣāṇāṁ mahāyaśāḥ |
babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ || 3 ||

sa yācyamānaḥ kākutsthaḥ svābhiḥ prakr̥tibhistadā |
kurvāṇaḥ pitaraṁ satyaṁ vanamēvānvapadyata || 4 ||

avēkṣamāṇaḥ sasnēhaṁ cakṣuṣā prapibanniva |
uvāca rāmaḥ snēhēna tāḥ prajāssvāḥ prajā iva || 5 ||

yā prītirbahumānaśca mayyayōdhyānivāsinām |
matpriyārthaṁ viśēṣēṇa bharatē sā nivēśyatām || 6 ||

sa hi kalyāṇacāritraḥ kaikēyyānandavardhanaḥ |
kariṣyati yathāvadvaḥ priyāṇi ca hitāni ca || 7 ||

jñānavr̥ddhō vayōbālō mr̥durvīryaguṇānvitaḥ |
anurūpaḥ sa vō bhartā bhaviṣyati bhayāpahaḥ || 8 ||

sa hi rājaguṇairyuktō yuvarājaḥ samīkṣitaḥ |
api cāpi mayā śiṣṭaiḥ kāryaṁ vō bhartr̥śāsanam || 9 ||

na ca tapyēdyathā cāsau vanavāsaṁ gatē mayi |
mahārājastathā kāryō mama priyacikīrṣayā || 10 ||

yathāyathā dāśarathirdharma ēva sthitō:’bhavat |
tathātathā prakr̥tayō rāmaṁ patimakāmayan || 11 ||

bāṣpēṇa pihitaṁ dīnaṁ rāmaḥ saumitriṇā saha |
cakarṣēva guṇairbaddhvā janaṁ punarivāsinam || 12 ||

tē dvijāstrividhaṁ vr̥ddhāḥ jñānēna vayasaujasā |
vayaḥ prakampaśirasō dūrādūcuridaṁ vacaḥ || 13 ||

vahantaḥ javanā rāmaṁ bhōbhō jātyāsturaṅgamāḥ |
nivartadhvaṁ na gantavyaṁ hitā bhavata bhartari || 14 ||

karṇavanti hi bhūtāni viśēṣēṇa turaṅgamāḥ |
yūyaṁ tasmānnivartadhvaṁ yācanāṁ prativēditāḥ || 15 ||

dharmataḥ sa viśuddhātmā vīraḥ śubhadr̥ḍhavrataḥ |
upavāhyastu vō bhartā nāpavāhyaḥ purādvanam || 16 ||

ēvamārtapralāpāṁstānvr̥ddhānpralapatō dvijān |
avēkṣya sahasā rāmaḥ rathādavatatāra ha || 17 ||

padbhyāmēva jagāmātha sasītaḥ sahalakṣmaṇaḥ |
sannikr̥ṣṭapadanyāsō rāmaḥ vanaparāyaṇaḥ || 18 ||

dvijātīṁstu padātīṁstānrāmaścāritravatsalaḥ |
na śaśāka ghr̥ṇācakṣuḥ parimōktuṁ rathēna saḥ || 19 ||

gacchantamēva taṁ dr̥ṣṭvā rāmaṁ sambhrāntacētasaḥ |
ūcuḥ paramasantaptā rāmaṁ vākyamidaṁ dvijāḥ || 20 ||

brāhmaṇyaṁ kr̥tsnamētattvāṁ brahmaṇyamanugacchati |
dvijaskandhādhirūḍhāstvām agnayō:’pyanuyāntyamī || 21 ||

vājapēyasamutthāni chatrāṇyētāni paśya naḥ |
pr̥ṣṭhatōnuprayātāni mēghāniva jalātyayē || 22 ||

anavāptātapatrasya raśmisantāpitasya tē |
ēbhiśchāyāṁ kariṣyāmaḥ svaiśchatrairvājapēyikaiḥ || 23 ||

yā hi naḥ satataṁ buddhirvēdamantrānusāriṇī |
tvatkr̥tē sā kr̥tā vatsa vanavāsānusāriṇī || 24 ||

hr̥dayēṣvēva tiṣṭhanti vēdā yē naḥ paraṁ dhanam |
vatsyantyapi gr̥hēṣvēva dārāścāritrarakṣitāḥ || 25 ||

na punarniścayaḥ kāryastvadgatau sukr̥tā matiḥ |
tvayi dharmavyapēkṣē tu kiṁ syāddharmamapēkṣitum || 26 || [pathēsthitam]

yācitō nō nivartasva haṁsaśuklaśirōruhaiḥ |
śirōbhirnibhr̥tācāra mahīpatanapāṁsulaiḥ || 27 ||

bahūnāṁ vitatā yajñā dvijānāṁ ya ihāgatāḥ |
tēṣāṁ samāptirāyattā tava vatsa nivartanē || 28 ||

bhaktimanti hi bhūtāni jaṅgamā:’jaṅgamāni ca |
yācamānēṣu rāma tvaṁ bhaktiṁ bhaktēṣu darśaya || 29 ||

anugantumaśaktāstvāṁ mūlairuddhatavēginaḥ |
unnatā vāyuvēgēna vikrōśantīva pādapāḥ || 30 ||

niścēṣṭāhārasañcārā vr̥kṣaikasthānaviṣṭhitāḥ |
pakṣiṇō:’pi prayācantē sarvabhūtānukampinam || 31 ||

ēvaṁ vikrōśatāṁ tēṣāṁ dvijātīnāṁ nivartanē |
dadr̥śē tamasā tatra vārayantīva rāghavam || 32 ||

tataḥ sumantrō:’pi rathādvimucya
śrāntānhayānsamparivartya śrīghram |
pītōdakāṁstōyapariplutāṅgān
acārayadvai tamasāvidūrē || 33 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed