Ayodhya Kanda Sarga 44 – ayōdhyākāṇḍa catuścatvāriṁśaḥ sargaḥ (44)


|| sumitrāśvāsanam ||

vilapantīṁ tathā tāṁ tu kausalyāṁ pramadōttamām |
idaṁ dharmē sthitā dharmyaṁ sumitrā vākyamabravīt || 1 ||

tavāryē sadguṇairyuktaḥ sa putraḥ puruṣōttamaḥ |
kiṁ tē vilapitēnaivaṁ kr̥paṇaṁ ruditēna vā || 2 ||

yastavāryē gataḥ putrastyaktvā rājyaṁ mahābalaḥ |
sādhu kurvanmahātmānaṁ pitaraṁ satyavādinām || 3 ||

śiṣṭairācaritē samyakchaśvatprētya phalōdayē |
rāmō dharmē sthitaḥ śrēṣṭhō na sa śōcyaḥ kadācana || 4 ||

vartatē cōttamāṁ vr̥ttiṁ lakṣmaṇō:’sminsadā:’naghaḥ |
dayāvānsarvabhūtēṣu lābhastasya mahātmanaḥ || 5 ||

araṇyavāsē yadduḥkhaṁ jānatī vai sukhōcitā |
anugacchati vaidēhī dharmātmānaṁ tavātmajam || 6 ||

kīrtibhūtāṁ patākāṁ yō lōkē bhrāmayati prabhuḥ |
darmasatyavratadhanaḥ kiṁ na prāptastavātmajaḥ || 7 ||

vyaktaṁ rāmasya vijñāya śaucaṁ māhātmyamuttamam |
na gātramaṁśubhiḥ sūryaḥ santāpayitumarhati || 8 ||

śivaḥ sarvēṣu kālēṣu kānanēbhyō vinissr̥taḥ |
rāghavaṁ yuktaśītōṣṇaḥ sēviṣyati sukhō:’nilaḥ || 9 ||

śayānamanaghaṁ rātrau pitēvābhipariṣvajan |
raśmibhiḥ saṁspr̥śanśītaiḥ candramāhlādayiṣyati || 10 ||

dadau cāstrāṇi divyāni yasmai brahmā mahaujasē |
dānavēndraṁ hataṁ dr̥ṣṭvā timidhvajasutaṁ raṇē || 11 ||

sa śūraḥ puruṣavyāghraḥ svabāhubalamāśritaḥ |
asantrastōpyaraṇyasthō vēśmanīva nivatsyati || 12 ||

yasyēṣupadamāsādya vināśaṁ yānti śatravaḥ |
kathaṁ na pr̥thivī tasya śāsanē sthātumarhati || 13 ||

yā śrīḥ śauryaṁ ca rāmasya yā ca kalyāṇasattvatā |
nivr̥ttāraṇyavāsaḥ sa kṣipraṁ rājyamavāpsyati || 14 ||

sūryasyāpi bhavētsūryō hyagnēragniḥ prabhōḥ prabhuḥ |
śriyaḥ śrīśca bhavēdagryā kīrtiḥ kīrtyāḥ kṣamākṣamā || 15 ||

daivataṁ daivatānāṁ ca bhūtānāṁ bhūtasattamaḥ |
tasya kē hyaguṇā dēvi rāṣṭrē vā:’pyathavā purē || 16 ||

pr̥thivyā saha vaidēhyā śriyā ca puruṣarṣabhaḥ |
kṣipraṁ tisr̥bhirētābhiḥ saha rāmō:’bhiṣēkṣyatē || 17 ||

duḥkhajaṁ visr̥jantyāsraṁ niṣkrāmantamudīkṣya yam |
ayōdhyāyāṁ janāḥ sarvē śōkavēgasamāhatāḥ || 18 ||

kuśacīradharaṁ dēvaṁ gacchantamaparājitam |
sītēvānugatā lakṣmīstasya kiṁnāma durlabham || 19 ||

dhanurgrahavarō yasya bāṇakhaḍgāstrabhr̥tsvayam |
lakṣmaṇō vrajati hyagrē tasya kiṁnāma durlabham || 20 ||

nivr̥ttavanavāsaṁ taṁ draṣṭāsi punarāgatam |
jahi śōkaṁ ca mōhaṁ ca dēvi satyaṁ bravīmi tē || 21 ||

śirasā caraṇāvētau vandamānamaninditē |
punardrakṣyasi kalyāṇi putraṁ candramivōditam || 22 ||

punaḥ praviṣṭaṁ dr̥ṣṭvā tamabhiṣiktaṁ mahāśriyam |
samutsrakṣyasi nētrābhyāṁ kṣipramānandajaṁ payaḥ || 23 ||

mā śōkō dēvi duḥkhaṁ vā na rāmē dr̥śyatē:’śivam |
kṣipraṁ drakṣyasi putraṁ tvaṁ sasītaṁ sahalakṣmaṇam || 24 ||

tvayā:’śēṣō janaścaiva samāśvāsyō yadā:’naghē |
kimidānīmimaṁ dēvi karōṣi hr̥di viklabam || 25 ||

nārhā tvaṁ śōcituṁ dēvi yasyāstē rāghavaḥ sutaḥ |
na hi rāmātparō lōkē vidyatē satpathē sthitaḥ || 26 ||

abhivādayamānaṁ taṁ dr̥ṣṭvā sasuhr̥daṁ sutam |
mudā:’śru mōkṣyasē kṣipraṁ mēghalēkhēva vārṣikī || 27 ||

putrastē varadaḥ kṣipramayōdhyāṁ punarāgataḥ |
pāṇibhyāṁ mr̥dupīnābhyāṁ caraṇau pīḍayiṣyati || 28 ||

abhivādya namasyantaṁ śūraṁ sasuhr̥daṁ sutam |
mudā:’straiḥ prōkṣyasi punarmēgharājirivācalam || 29 ||

āśvāsayantī vividhaiśca vākyaiḥ
vākyōpacārē kuśalā:’navadyā |
rāmasya tāṁ mātaramēvamuktvā
dēvī sumitrā virarāma rāmā || 30 ||

niśamya tallakṣmaṇa mātr̥vākyam
rāmasya māturnaradēvapatnyāḥ |
sadyaḥ śarīrē vinanāśa śōkaḥ
śaradgataḥ mēgha ivālpatōyaḥ || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||

ayōdhyākāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed