Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daṇḍakāraṇyapravēśaḥ ||
anasūyā tu dharmajñā śrutvā tāṁ mahatīṁ kathām |
paryaṣvajata bāhubhyāṁ śirasyāghrāya maithilīm || 1 ||
vyaktākṣarapadaṁ citraṁ bhāṣitaṁ madhuraṁ tvayā |
yathā svayamvaraṁ vr̥ttaṁ tatsarvaṁ hi śrutaṁ mayā |
ramē:’haṁ kathayā tē tu dr̥ḍhaṁ madhurabhāṣiṇi || 2 ||
ravirastaṁ gataḥ śrīmānupōhya rajanīṁ śivām |
divasaṁ pratikīrṇānāmāhārārthaṁ patatitraṇām || 3 ||
sandhyākālē nilīnānāṁ nidrārthaṁ śrūyatē dhvaniḥ |
ētē cāpyabhiṣēkārdrā munayaḥ kalaśōdyatāḥ || 4 ||
sahitā upavartantē salilāplutavalkalāḥ |
r̥ṣīṇāmagnihōtrēṣu hutēṣu vidhipūrvakam || 5 ||
kapōtāṅgāruṇō dhūmō dr̥śyatē pavanōddhataḥ |
alpaparṇāhi taravō ghanībhūtāḥ samantataḥ || 6 ||
viprakr̥ṣṭē:’pi dēśē:’sminna prakāśanti vai diśaḥ |
rajanīcarasattvāni pracaranti samantataḥ || 7 ||
tapōvanamr̥gā hyētē vēditīrthēṣu śēratē |
sampravr̥ddhā niśā sītē nakṣatrasamalaṅkr̥tā || 8 ||
jōtsnāprāvaraṇaścandrō dr̥śyatē:’bhyuditō:’mbarē |
gamyatāmanujānāmi rāmasyānucarī bhava || 9 ||
kathayantyā hi madhuraṁ tvayā:’haṁ paritōṣitā |
alaṅkuru ca tāvattvaṁ pratyakṣaṁ mama maithili || 10 ||
prītiṁ janaya mē vatsē divyālaṅkāraśōbhitā |
sā tathā samalaṅkr̥tya sītā surasutōpamā || 11 ||
praṇamya śirasā tasyai rāmaṁ tvabhimukhī yayau |
tathā tu bhūṣitāṁ sītāṁ dadarśa vadatāṁ varaḥ || 12 ||
rāghavaḥ prītidānēna tapasvinyā jaharṣa ca |
nyavēdayattataḥ sarvaṁ sītā rāmāya maithilī || 13 ||
prītidānaṁ tapasvinyā vasanābharaṇasrajam |
prahr̥ṣṭastvabhavadrāmō lakṣmaṇaśca mahārathaḥ || 14 ||
maithilyāḥ satkriyāṁ dr̥ṣṭvā mānuṣēṣu sudurlabhām |
tatastāṁ śarvarīṁ prītaḥ puṇyāṁ śaśinibhānanaḥ || 15 ||
arcitastāpasaiḥ siddhairuvāsa raghunandanaḥ |
tasyāṁ rātryāṁ vyatītāyāmabhiṣicya hutāgnikān || 16 ||
āpr̥cchētāṁ naravyāghrau tāpasān vanagōcarān |
tāvūcustē vanacarāstāpasā dharmacāriṇaḥ || 17 ||
vanasya tasya sañcāraṁ rākṣasaiḥ samabhiplutam |
rakṣāṁsi puruṣādāni nānārūpāṇi rāghava || 18 ||
vasantyasmin mahāraṇyē vyālāśca rudhirāśanāḥ |
ucchiṣṭaṁ vā pramattaṁ vā tāpasaṁ dharmacāriṇam || 19 ||
adantyasmin mahāraṇyē tānnivāraya rāghava |
ēṣa panthā maharṣīṇāṁ phalānyāharatāṁ vanē |
anēna tu vanaṁ durgaṁ gantuṁ rāghava tē kṣamam || 20 ||
itīva taiḥ prāñjalibhistapasvibhiḥ
dvijaiḥ kr̥taḥ svastyayanaḥ parantapaḥ |
vanaṁ sabhāryaḥ pravivēśa rāghavaḥ
salakṣmaṇaḥ sūryamivābhramaṇḍalam || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaviṁśatiśatatamaḥ sargaḥ || 119 ||
|| ityayōdhyākāṇḍaḥ samāptaḥ ||
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.