Ayodhya Kanda Sarga 119 – ayōdhyākāṇḍa ēkōnaviṁśatiśatatamaḥ sargaḥ (119)


|| daṇḍakāraṇyapravēśaḥ ||

anasūyā tu dharmajñā śrutvā tāṁ mahatīṁ kathām |
paryaṣvajata bāhubhyāṁ śirasyāghrāya maithilīm || 1 ||

vyaktākṣarapadaṁ citraṁ bhāṣitaṁ madhuraṁ tvayā |
yathā svayamvaraṁ vr̥ttaṁ tatsarvaṁ hi śrutaṁ mayā |
ramē:’haṁ kathayā tē tu dr̥ḍhaṁ madhurabhāṣiṇi || 2 ||

ravirastaṁ gataḥ śrīmānupōhya rajanīṁ śivām |
divasaṁ pratikīrṇānāmāhārārthaṁ patatitraṇām || 3 ||

sandhyākālē nilīnānāṁ nidrārthaṁ śrūyatē dhvaniḥ |
ētē cāpyabhiṣēkārdrā munayaḥ kalaśōdyatāḥ || 4 ||

sahitā upavartantē salilāplutavalkalāḥ |
r̥ṣīṇāmagnihōtrēṣu hutēṣu vidhipūrvakam || 5 ||

kapōtāṅgāruṇō dhūmō dr̥śyatē pavanōddhataḥ |
alpaparṇāhi taravō ghanībhūtāḥ samantataḥ || 6 ||

viprakr̥ṣṭē:’pi dēśē:’sminna prakāśanti vai diśaḥ |
rajanīcarasattvāni pracaranti samantataḥ || 7 ||

tapōvanamr̥gā hyētē vēditīrthēṣu śēratē |
sampravr̥ddhā niśā sītē nakṣatrasamalaṅkr̥tā || 8 ||

jōtsnāprāvaraṇaścandrō dr̥śyatē:’bhyuditō:’mbarē |
gamyatāmanujānāmi rāmasyānucarī bhava || 9 ||

kathayantyā hi madhuraṁ tvayā:’haṁ paritōṣitā |
alaṅkuru ca tāvattvaṁ pratyakṣaṁ mama maithili || 10 ||

prītiṁ janaya mē vatsē divyālaṅkāraśōbhitā |
sā tathā samalaṅkr̥tya sītā surasutōpamā || 11 ||

praṇamya śirasā tasyai rāmaṁ tvabhimukhī yayau |
tathā tu bhūṣitāṁ sītāṁ dadarśa vadatāṁ varaḥ || 12 ||

rāghavaḥ prītidānēna tapasvinyā jaharṣa ca |
nyavēdayattataḥ sarvaṁ sītā rāmāya maithilī || 13 ||

prītidānaṁ tapasvinyā vasanābharaṇasrajam |
prahr̥ṣṭastvabhavadrāmō lakṣmaṇaśca mahārathaḥ || 14 ||

maithilyāḥ satkriyāṁ dr̥ṣṭvā mānuṣēṣu sudurlabhām |
tatastāṁ śarvarīṁ prītaḥ puṇyāṁ śaśinibhānanaḥ || 15 ||

arcitastāpasaiḥ siddhairuvāsa raghunandanaḥ |
tasyāṁ rātryāṁ vyatītāyāmabhiṣicya hutāgnikān || 16 ||

āpr̥cchētāṁ naravyāghrau tāpasān vanagōcarān |
tāvūcustē vanacarāstāpasā dharmacāriṇaḥ || 17 ||

vanasya tasya sañcāraṁ rākṣasaiḥ samabhiplutam |
rakṣāṁsi puruṣādāni nānārūpāṇi rāghava || 18 ||

vasantyasmin mahāraṇyē vyālāśca rudhirāśanāḥ |
ucchiṣṭaṁ vā pramattaṁ vā tāpasaṁ dharmacāriṇam || 19 ||

adantyasmin mahāraṇyē tānnivāraya rāghava |
ēṣa panthā maharṣīṇāṁ phalānyāharatāṁ vanē |
anēna tu vanaṁ durgaṁ gantuṁ rāghava tē kṣamam || 20 ||

itīva taiḥ prāñjalibhistapasvibhiḥ
dvijaiḥ kr̥taḥ svastyayanaḥ parantapaḥ |
vanaṁ sabhāryaḥ pravivēśa rāghavaḥ
salakṣmaṇaḥ sūryamivābhramaṇḍalam || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaviṁśatiśatatamaḥ sargaḥ || 119 ||

|| ityayōdhyākāṇḍaḥ samāptaḥ ||


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed