Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| divyālaṅkāragrahaṇam ||
sā tvēvamuktā vaidēhī tvanasūyā:’nasūyayā |
pratipūjya vacō mandaṁ pravaktumupacakramē || 1 ||
naitadāścaryyamāryāyāḥ yanmāṁ tvamanubhāṣasē |
viditaṁ tu mamāpyētadyathā nāryāḥ patirguruḥ || 2 ||
yadyapyēṣa bhavēdbhartā mamāryē vr̥ttavarjitaḥ |
advaidhamupacartavyastathāpyēṣa mayā bhavēt || 3 ||
kiṁ punaryō guṇaślāghyaḥ sānukrōśō jitēndriyaḥ |
sthirānurāgō dharmātmā mātr̥vatpitr̥vatpriyaḥ || 4 ||
yāṁ vr̥ttiṁ vartatē rāmaḥ kausalyāyāṁ mahābalaḥ |
tāmēva nr̥panārīṇāmanyāsāmapi vartatē || 5 ||
sakr̥ddr̥ṣṭāsvapi strīṣu nr̥pēṇa nr̥pavatsalaḥ |
mātr̥vadvartatē vīrō mānamutsr̥jya dharmavit || 6 ||
āgacchantyāśca vijanaṁ vanamēvaṁ bhayāvaham |
samāhitaṁ mē śvaśrvā ca hr̥dayē taddhr̥taṁ mahat || 7 ||
pāṇipradānakālē ca yatpurā tvagnisannidhau |
anuśiṣṭā jananyā:’smi vākyaṁ tadapi mē dhr̥tam || 8 ||
navīkr̥taṁ ca tatsarvaṁ vākyaistē dharmacāriṇi |
patiśuśrūṣaṇānnāryāstapō nānyadvidhīyatē || 9 ||
sāvitrī patiśuśrūṣāṁ kr̥tvā svargē mahīyatē |
tathāvr̥ttiśca yātā tvaṁ patiśuśrūṣayā divam || 10 ||
variṣṭhā sarvanārīṇāmēṣā ca divi dēvatā |
rōhiṇī na vinā candraṁ muhūrtamapi dr̥śyatē || 11 ||
ēvaṁvidhāśca pravarāḥ striyō bhartr̥dr̥ḍhavratāḥ |
dēvalōkē mahīyantē puṇyēna svēna karmaṇā || 12 ||
tatō:’nasūyā saṁhr̥ṣṭā śrutvōktaṁ sītayā vacaḥ |
śirasyāghrāya cōvāca maithilīṁ harṣayantyuta || 13 ||
niyamairvividhairāptaṁ tapō hi mahadasti mē |
tatsaṁśritya balaṁ sītē chandayē tvāṁ śucismitē || 14 ||
upapannaṁ manōjñaṁ ca vacanaṁ tava maithili |
prītā cāsmyucitaṁ kiṁ tē karavāṇi bravīhi mē || 15 ||
tasyāstadvacanaṁ śrutvā vismitā mandavismayā
kr̥tamityabravītsītā tapōbalasamanvitām || 16 ||
sā tvēvamuktā dharmajñā tayā prītatarā:’bhavat |
saphalaṁ ca praharṣaṁ tē hanta sītē karōmyaham || 17 ||
idaṁ divyaṁ varaṁ mālyaṁ vastramābharaṇāni ca |
aṅgarāgaṁ ca vaidēhi mahārhaṁ cānulēpanam || 18 ||
mayā dattamidaṁ sītē tava gātrāṇi śōbhayēt |
anurūpamasaṅkliṣṭaṁ nityamēva bhaviṣyati || 19 ||
aṅgarāgēṇa divyēna liptāṅgī janakātmajē |
śōbhayiṣyasi bhartāraṁ yathā śrīrviṣṇumavyayam || 20 ||
sā vastramaṅgarāgaṁ ca bhūṣaṇāni srajastathā |
maithilī pratijagrāha prītidānamanuttamam || 21 ||
pratigr̥hya ca tat sītā prītidānaṁ yaśasvinī |
śliṣṭāñjalipuṭā tatra samupāsta tapōdhanām || 22 ||
tathā sītāsupāsīnāmanasūyā dr̥ḍhavratā |
vacanaṁ praṣṭumārēbhē kāñcit priyakathāmanu || 23 ||
svayaṁvarē kila prāptā tvamanēna yaśasvinā |
rāghavēṇēti mē sītē kathā śrutimupāgatā || 24 ||
tāṁ kathāṁ śrōtumicchāmi vistarēṇa ca maithili |
yathānubhūtaṁ kārtsnyēna tanmē tvaṁ vaktumarhasi || 25 ||
ēvamuktā tu sā sītā tāṁ tatō dharmacāriṇīm |
śrūyatāmiti cōktvā vai kathayāmāsa tāṁ kathām || 26 ||
mithilā:’dhipatirvīrō janakō nāma dharmavit |
kṣatradharmē hyabhiratō nyāyataḥ śāsti mēdinīm || 27 ||
tasya lāṅgalahastasya karṣataḥ kṣētramaṇḍalam |
ahaṁ kilōtthitā bhittvā jagatīṁ nr̥patēḥ sutā || 28 ||
sa māṁ dr̥ṣṭvā narapatirmuṣṭivikṣēpatatparaḥ |
pāṁsukuṇṭhitasarvāṅgīṁ janakō vismitō:’bhavat || 29 ||
anapatyēna ca snēhādaṅkamārōpya ca svayam |
mamēyaṁ tanayētyuktvā snēhō mayi nipātitaḥ || 30 ||
antarikṣē ca vāguktā prati mā:’mānuṣī kila |
ēvamētannarapatē dharmēṇa tanayā tava || 31 ||
tataḥ prahr̥ṣṭō dharmātmā pitā mē mithilā:’dhipaḥ |
avāptō vipulāmr̥ddhiṁ māmavāpya narādhipaḥ || 32 ||
dattā cāsmīṣṭavaddēvyai jyēṣṭhāyai puṇyakarmaṇā |
tayā sambhāvitā cāsmi snigdhayā mātr̥sauhr̥dāt || 33 ||
patisamyōgasulabhaṁ vayō dr̥ṣṭvā tu mē pitā |
cintāmabhyagamaddīnō vittanāśādivādhanaḥ || 34 ||
sadr̥śāccāpakr̥ṣṭācca lōkē kanyāpitā janāt |
pradharṣaṇamavāpnōti śakrēṇāpi samō bhuvi || 35 ||
tāṁ dharṣaṇāmadūrasthāṁ dr̥ṣṭvā cātmani pārthivaḥ |
cintā:’rṇavagataḥ pāraṁ nāsasādāplavō yathā || 36 ||
ayōnijāṁ hi māṁ jñātvā nādhyagacchadvicintayan |
sadr̥śaṁ cānurūpaṁ ca mahīpālaḥ patiṁ mama || 37 ||
tasya buddhiriyaṁ jātā cintayānasya santatam |
svayaṁ varaṁ tanūjāyāḥ kariṣyāmīti dhīmataḥ || 38 ||
mahāyajñē tadā tasya varuṇēna mahātmanā |
dattaṁ dhanurvaraṁ prītyā tūṇī cākṣayasāyakau || 39 ||
asañcālyaṁ manuṣyaiśca yatnēnāpi ca gauravāt |
tanna śaktā namayituṁ svapnēṣvapi narādhipāḥ || 40 ||
taddhanuḥ prāpya mē pitrā vyāhr̥taṁ satyavādinā |
samavāyē narēndrāṇāṁ pūrvamāmantrya pārthivān || 41 ||
idaṁ ca dhanurudyamya sajyaṁ yaḥ kurutē naraḥ |
tasya mē duhitā bhāryā bhaviṣyati na saṁśayaḥ || 42 ||
tacca dr̥ṣṭvā dhanuḥ śrēṣṭhaṁ gauravādgirisannibham |
abhivādya nr̥pā jagmuraśaktāstasya tōlanē || 43 ||
sudīrghasya tu kālasya rāghavō:’yaṁ mahādyutiḥ |
viśvāmitrēṇa sahitō yajñaṁ draṣṭuṁ samāgataḥ || 44 ||
lakṣmaṇēna saha bhrātrā rāmaḥ satyaparākramaḥ |
viśvāmitrastu dharmātmā mama pitrā supūjitaḥ || 45 ||
prōvāca pitaraṁ tatra bhrātarau rāmalakṣmaṇau |
sutau daśarathasyēmau dhanurdarśanakāṅkṣiṇau || 46 ||
dhanurdarśaya rāmāya rājaputrāya daivikam |
ityuktastēna viprēṇa taddhanuḥ samupānayat || 47 ||
nimēṣāntaramātrēṇa tadānamya sa vīryavān |
jyāṁ samārōpya jhaṭiti pūrayāmāsa vīryavat || 48 ||
tēna pūrayatā vēgānmadhyē bhagnaṁ dvidhā dhanuḥ |
tasya śabdō:’bhavadbhīmaḥ patitasyāśanēriva || 49 ||
tatō:’haṁ tatra rāmāya pitrā satyābhisandhinā |
niścitā dātumudyamya jalabhājanamuttamam || 50 ||
dīyamānāṁ na tu tadā pratijagrāha rāghavaḥ |
avijñāya pituśchandamayōdhyā:’dhipatēḥ prabhōḥ || 51 ||
tataḥ śvaśuramāmantrya vr̥ddhaṁ daśarathaṁ nr̥pam |
mama pitrā tvahaṁ dattā rāmāya viditātmanē || 52 ||
mama caivānujā sādhvī ūrmilā priyadarśanā |
bhāryā:’rthē lakṣmaṇasyāpi dattā pitrā mama svayam || 53 ||
ēvaṁ dattā:’smi rāmāya tadā tasmin svayaṁvarē |
anuraktā:’smi dharmēṇa patiṁ vīryavatāṁ varam || 54 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭādaśōttaraśatatamaḥ sargaḥ || 118 ||
ayōdhyākāṇḍa ēkōnaviṁśatiśatatamaḥ sargaḥ (119) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.