Ayodhya Kanda Sarga 118 – ayōdhyākāṇḍa aṣṭādaśōttaraśatatamaḥ sargaḥ (118)


|| divyālaṅkāragrahaṇam ||

sā tvēvamuktā vaidēhī tvanasūyā:’nasūyayā |
pratipūjya vacō mandaṁ pravaktumupacakramē || 1 ||

naitadāścaryyamāryāyāḥ yanmāṁ tvamanubhāṣasē |
viditaṁ tu mamāpyētadyathā nāryāḥ patirguruḥ || 2 ||

yadyapyēṣa bhavēdbhartā mamāryē vr̥ttavarjitaḥ |
advaidhamupacartavyastathāpyēṣa mayā bhavēt || 3 ||

kiṁ punaryō guṇaślāghyaḥ sānukrōśō jitēndriyaḥ |
sthirānurāgō dharmātmā mātr̥vatpitr̥vatpriyaḥ || 4 ||

yāṁ vr̥ttiṁ vartatē rāmaḥ kausalyāyāṁ mahābalaḥ |
tāmēva nr̥panārīṇāmanyāsāmapi vartatē || 5 ||

sakr̥ddr̥ṣṭāsvapi strīṣu nr̥pēṇa nr̥pavatsalaḥ |
mātr̥vadvartatē vīrō mānamutsr̥jya dharmavit || 6 ||

āgacchantyāśca vijanaṁ vanamēvaṁ bhayāvaham |
samāhitaṁ mē śvaśrvā ca hr̥dayē taddhr̥taṁ mahat || 7 ||

pāṇipradānakālē ca yatpurā tvagnisannidhau |
anuśiṣṭā jananyā:’smi vākyaṁ tadapi mē dhr̥tam || 8 ||

navīkr̥taṁ ca tatsarvaṁ vākyaistē dharmacāriṇi |
patiśuśrūṣaṇānnāryāstapō nānyadvidhīyatē || 9 ||

sāvitrī patiśuśrūṣāṁ kr̥tvā svargē mahīyatē |
tathāvr̥ttiśca yātā tvaṁ patiśuśrūṣayā divam || 10 ||

variṣṭhā sarvanārīṇāmēṣā ca divi dēvatā |
rōhiṇī na vinā candraṁ muhūrtamapi dr̥śyatē || 11 ||

ēvaṁvidhāśca pravarāḥ striyō bhartr̥dr̥ḍhavratāḥ |
dēvalōkē mahīyantē puṇyēna svēna karmaṇā || 12 ||

tatō:’nasūyā saṁhr̥ṣṭā śrutvōktaṁ sītayā vacaḥ |
śirasyāghrāya cōvāca maithilīṁ harṣayantyuta || 13 ||

niyamairvividhairāptaṁ tapō hi mahadasti mē |
tatsaṁśritya balaṁ sītē chandayē tvāṁ śucismitē || 14 ||

upapannaṁ manōjñaṁ ca vacanaṁ tava maithili |
prītā cāsmyucitaṁ kiṁ tē karavāṇi bravīhi mē || 15 ||

tasyāstadvacanaṁ śrutvā vismitā mandavismayā
kr̥tamityabravītsītā tapōbalasamanvitām || 16 ||

sā tvēvamuktā dharmajñā tayā prītatarā:’bhavat |
saphalaṁ ca praharṣaṁ tē hanta sītē karōmyaham || 17 ||

idaṁ divyaṁ varaṁ mālyaṁ vastramābharaṇāni ca |
aṅgarāgaṁ ca vaidēhi mahārhaṁ cānulēpanam || 18 ||

mayā dattamidaṁ sītē tava gātrāṇi śōbhayēt |
anurūpamasaṅkliṣṭaṁ nityamēva bhaviṣyati || 19 ||

aṅgarāgēṇa divyēna liptāṅgī janakātmajē |
śōbhayiṣyasi bhartāraṁ yathā śrīrviṣṇumavyayam || 20 ||

sā vastramaṅgarāgaṁ ca bhūṣaṇāni srajastathā |
maithilī pratijagrāha prītidānamanuttamam || 21 ||

pratigr̥hya ca tat sītā prītidānaṁ yaśasvinī |
śliṣṭāñjalipuṭā tatra samupāsta tapōdhanām || 22 ||

tathā sītāsupāsīnāmanasūyā dr̥ḍhavratā |
vacanaṁ praṣṭumārēbhē kāñcit priyakathāmanu || 23 ||

svayaṁvarē kila prāptā tvamanēna yaśasvinā |
rāghavēṇēti mē sītē kathā śrutimupāgatā || 24 ||

tāṁ kathāṁ śrōtumicchāmi vistarēṇa ca maithili |
yathānubhūtaṁ kārtsnyēna tanmē tvaṁ vaktumarhasi || 25 ||

ēvamuktā tu sā sītā tāṁ tatō dharmacāriṇīm |
śrūyatāmiti cōktvā vai kathayāmāsa tāṁ kathām || 26 ||

mithilā:’dhipatirvīrō janakō nāma dharmavit |
kṣatradharmē hyabhiratō nyāyataḥ śāsti mēdinīm || 27 ||

tasya lāṅgalahastasya karṣataḥ kṣētramaṇḍalam |
ahaṁ kilōtthitā bhittvā jagatīṁ nr̥patēḥ sutā || 28 ||

sa māṁ dr̥ṣṭvā narapatirmuṣṭivikṣēpatatparaḥ |
pāṁsukuṇṭhitasarvāṅgīṁ janakō vismitō:’bhavat || 29 ||

anapatyēna ca snēhādaṅkamārōpya ca svayam |
mamēyaṁ tanayētyuktvā snēhō mayi nipātitaḥ || 30 ||

antarikṣē ca vāguktā prati mā:’mānuṣī kila |
ēvamētannarapatē dharmēṇa tanayā tava || 31 ||

tataḥ prahr̥ṣṭō dharmātmā pitā mē mithilā:’dhipaḥ |
avāptō vipulāmr̥ddhiṁ māmavāpya narādhipaḥ || 32 ||

dattā cāsmīṣṭavaddēvyai jyēṣṭhāyai puṇyakarmaṇā |
tayā sambhāvitā cāsmi snigdhayā mātr̥sauhr̥dāt || 33 ||

patisamyōgasulabhaṁ vayō dr̥ṣṭvā tu mē pitā |
cintāmabhyagamaddīnō vittanāśādivādhanaḥ || 34 ||

sadr̥śāccāpakr̥ṣṭācca lōkē kanyāpitā janāt |
pradharṣaṇamavāpnōti śakrēṇāpi samō bhuvi || 35 ||

tāṁ dharṣaṇāmadūrasthāṁ dr̥ṣṭvā cātmani pārthivaḥ |
cintā:’rṇavagataḥ pāraṁ nāsasādāplavō yathā || 36 ||

ayōnijāṁ hi māṁ jñātvā nādhyagacchadvicintayan |
sadr̥śaṁ cānurūpaṁ ca mahīpālaḥ patiṁ mama || 37 ||

tasya buddhiriyaṁ jātā cintayānasya santatam |
svayaṁ varaṁ tanūjāyāḥ kariṣyāmīti dhīmataḥ || 38 ||

mahāyajñē tadā tasya varuṇēna mahātmanā |
dattaṁ dhanurvaraṁ prītyā tūṇī cākṣayasāyakau || 39 ||

asañcālyaṁ manuṣyaiśca yatnēnāpi ca gauravāt |
tanna śaktā namayituṁ svapnēṣvapi narādhipāḥ || 40 ||

taddhanuḥ prāpya mē pitrā vyāhr̥taṁ satyavādinā |
samavāyē narēndrāṇāṁ pūrvamāmantrya pārthivān || 41 ||

idaṁ ca dhanurudyamya sajyaṁ yaḥ kurutē naraḥ |
tasya mē duhitā bhāryā bhaviṣyati na saṁśayaḥ || 42 ||

tacca dr̥ṣṭvā dhanuḥ śrēṣṭhaṁ gauravādgirisannibham |
abhivādya nr̥pā jagmuraśaktāstasya tōlanē || 43 ||

sudīrghasya tu kālasya rāghavō:’yaṁ mahādyutiḥ |
viśvāmitrēṇa sahitō yajñaṁ draṣṭuṁ samāgataḥ || 44 ||

lakṣmaṇēna saha bhrātrā rāmaḥ satyaparākramaḥ |
viśvāmitrastu dharmātmā mama pitrā supūjitaḥ || 45 ||

prōvāca pitaraṁ tatra bhrātarau rāmalakṣmaṇau |
sutau daśarathasyēmau dhanurdarśanakāṅkṣiṇau || 46 ||

dhanurdarśaya rāmāya rājaputrāya daivikam |
ityuktastēna viprēṇa taddhanuḥ samupānayat || 47 ||

nimēṣāntaramātrēṇa tadānamya sa vīryavān |
jyāṁ samārōpya jhaṭiti pūrayāmāsa vīryavat || 48 ||

tēna pūrayatā vēgānmadhyē bhagnaṁ dvidhā dhanuḥ |
tasya śabdō:’bhavadbhīmaḥ patitasyāśanēriva || 49 ||

tatō:’haṁ tatra rāmāya pitrā satyābhisandhinā |
niścitā dātumudyamya jalabhājanamuttamam || 50 ||

dīyamānāṁ na tu tadā pratijagrāha rāghavaḥ |
avijñāya pituśchandamayōdhyā:’dhipatēḥ prabhōḥ || 51 ||

tataḥ śvaśuramāmantrya vr̥ddhaṁ daśarathaṁ nr̥pam |
mama pitrā tvahaṁ dattā rāmāya viditātmanē || 52 ||

mama caivānujā sādhvī ūrmilā priyadarśanā |
bhāryā:’rthē lakṣmaṇasyāpi dattā pitrā mama svayam || 53 ||

ēvaṁ dattā:’smi rāmāya tadā tasmin svayaṁvarē |
anuraktā:’smi dharmēṇa patiṁ vīryavatāṁ varam || 54 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭādaśōttaraśatatamaḥ sargaḥ || 118 ||

ayōdhyākāṇḍa ēkōnaviṁśatiśatatamaḥ sargaḥ (119) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed