Ayodhya Kanda Sarga 117 – ayōdhyākāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117)


|| sītāpātivratyapraśaṁsā ||

rāghavastvatha yātēṣu tapasviṣu vicintayan |
na tatrārōcayadvāsaṁ kāraṇairbahubhistadā || 1 ||

iha mē bharatō dr̥ṣṭō mātaraśca sanāgarāḥ |
sā ca mē smr̥tiranvēti tānnityamanuśōcataḥ || 2 ||

skandhāvāranivēśēna tēna tasya mahātmanaḥ |
hayahastikarīṣaiścōpamardaḥ kr̥tō bhr̥śam || 3 ||

tasmādanyatra gacchāma iti sañcintya rāghavaḥ |
prātiṣṭhata sa vaidēhyā lakṣmaṇēna ca saṅgataḥ || 4 ||

sō:’trērāśramamāsādya taṁ vavandē mahāyaśāḥ |
taṁ cāpi bhagavānatriḥ putravat pratyapadyata || 5 ||

svayamātithyamādiśya sarvamasya susatkr̥tam |
saumitriṁ ca mahābhāgāṁ sītāṁ ca samasāntvayat || 6 ||

patnīṁ ca samanuprāptāṁ vr̥ddhāmāmantrya satkr̥tām |
sāntvayāmāsa dharmajñaḥ sarvabhūtahitē rataḥ || 7 ||

anasūyāṁ mahābhāgāṁ tāpasīṁ dharmacāriṇīm |
pratigr̥hṇīṣva vaidēhīmabravīdr̥ṣisattamaḥ || 8 ||

rāmāya cācacakṣē tāṁ tāpasīṁ dharmacāriṇīm |
daśavarṣāṇyanāvr̥ṣṭyā dagdhē lōkē nirantaram || 9 ||

yayā mūlaphalē sr̥ṣṭē jāhnavī ca pravartitā |
ugrēṇa tapasā yuktā niyamaiścāpyalaṅkr̥tā || 10 ||

daśavarṣasahasrāṇi yayā taptaṁ mahattapaḥ |
anasūyā vrataiḥ snātā pratyūhāśca nivartitāḥ || 11 ||

dēvakāryanimittaṁ ca yayā santvaramāṇayā |
daśarātraṁ kr̥tā rātriḥ sēyaṁ mātēva tē:’nagha || 12 ||

tāmimāṁ sarvabhūtānāṁ namaskāryāṁ yaśasvinīm |
abhigacchatu vaidēhī vr̥ddhāmakrōdhanāṁ sadā || 13 ||

anasūyēti yā lōkē karmabhiḥ khyātimāgatā |
ēvaṁ bruvāṇaṁ tamr̥ṣiṁ tathētyuktvā sa rāghavaḥ || 14 ||

sītāmuvāca dharmajñāmidaṁ vacanamuttamam |
rājaputri śrutaṁ tvētanmunērasya samīritam || 15 ||

śrēyō:’rthamātmanaḥ śrīghramabhigaccha tapasvinīm |
sītā tvētadvacaḥ śrutvā rāghavasya hitaiṣiṇaḥ || 16 ||

tāmatripatnīṁ dharmajñāmabhicakrāma maithilī |
śithilāṁ valitāṁ vr̥ddhāṁ jarāpāṇḍaramūrdhajām || 17 ||

satataṁ vēpamānāṅgīṁ pravātē kadalī yathā |
tāṁ tu sītā mahābhāgāmanasūyāṁ pativratām || 18 ||

abhyavādayadavyagrā svanāma samudāharat |
abhivādya ca vaidēhī tāpasīṁ tāmaninditām || 19 ||

baddhāñjalipuṭā hr̥ṣṭā paryapr̥cchadanāmayam |
tataḥ sītāṁ mahābhāgāṁ dr̥ṣṭvā tāṁ dharmacāriṇīm || 20 ||

sāntvayantyabravīddhr̥ṣṭā diṣṭyā dharmamavēkṣasē |
tyaktvā jñātijanaṁ sītē mānamr̥ddhiṁ ca bhāmini || 21 ||

avaruddhaṁ vanē rāmaṁ diṣṭyā tvamanugacchasi |
nagarasthō vanasthō vā pāpō vā yadi vā śubhaḥ || 22 ||

yāsāṁ strīṇāṁ priyō bhartā tāsāṁ lōkā mahōdayāḥ |
duḥśīlaḥ kāmavr̥ttō vā dhanairvā parivarjitaḥ || 23 ||

strīṇāmāryasvabhāvānāṁ paramaṁ daivataṁ patiḥ |
nātō viśiṣṭaṁ paśyāmi bāndhavaṁ vimr̥śantyaham || 24 ||

sarvatrayōgyaṁ vaidēhi tapaḥkr̥tamivāvyayam |
na tvēnamavagacchanti guṇadōṣamasat striyaḥ || 25 ||

kāmavaktavyahr̥dayā bhartr̥nāthāścaranti yāḥ |
prāpnuvantyayaśaścaiva dharmabhraṁśaṁ ca maithili || 26 ||

akāryavaśamāpannāḥ striyō yāḥ khalu tadvidhāḥ |
tvadvidhāstu guṇairyuktāḥ dr̥ṣṭalōkaparāvarāḥ |
striyaḥ svargē cariṣyanti yathā dharmakr̥tastathā || 27 ||

tadēvamēnaṁ tvamanuvratā satī
pativratānāṁ samayānuvartinī |
bhavasva bhartuḥ sahadharmacāriṇī
yaśaśca dharmaṁ ca tataḥ samāpsyasi || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptadaśōttaraśatatamaḥ sargaḥ || 117 ||

ayōdhyākāṇḍa aṣṭādaśōttaraśatatamaḥ sargaḥ (118) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed