Ayodhya Kanda Sarga 116 – ayōdhyākāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116)


|| kharaviprakaraṇakathanam ||

pratiprayātē bharatē vasan rāmastapōvanē |
lakṣayāmāsa sōdvēgamathautsukyaṁ tapasvinām || 1 ||

yē tatra citrakūṭasya purastāttāpasāśramē |
rāmamāśritya niratāstānalakṣayadutsukān || 2 ||

nayanairbhukuṭībhiśca rāmaṁ nirdiśya śaṅkitāḥ |
anyōnyamupajalpantaḥ śanaiścakrurmithaḥ kathāḥ || 3 ||

tēṣāmautsukyamālakṣya rāmastvātmani śaṅkitaḥ |
kr̥tāñjaliruvācēdamr̥ṣiṁ kulapatiṁ tataḥ || 4 ||

na kaccidbhagavan kiñcitpūrvavr̥ttamidaṁ mayi |
dr̥śyatē vikr̥taṁ yēna vikriyantē tapasvinaḥ || 5 ||

pramādāccaritaṁ kaccitkiñcinnāvarajasya mē |
lakṣmaṇasyarṣibhirdr̥ṣṭaṁ nānurūpamivātmanaḥ || 6 ||

kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi |
pramadābhyucitāṁ vr̥ttiṁ sītā yuktaṁ na vartatē || 7 ||

atharṣirjarayā vr̥ddhastapasā ca jarāṁ gataḥ |
vēpamāna ivōvāca rāmaṁ bhūtadayāparam || 8 ||

kutaḥ kalyāṇasattvāyāḥ kalyāṇābhiratēstathā |
calanaṁ tāta vaidēhyāstapasviṣu viśēṣataḥ || 9 ||

tvannimittamidaṁ tāvattāpasān prati vartatē |
rakṣōbhyastēna saṁvignāḥ kathayanti mithaḥ kathāḥ || 10 ||

rāvaṇāvarajaḥ kaścit kharō nāmēha rākṣasaḥ |
utpāṭya tāpasān sarvān janasthānanikētanān || 11 ||

dhr̥ṣṭaśca jitakāśī ca nr̥śaṁsaḥ puruṣādakaḥ |
avaliptaśca pāpaśca tvāṁ ca tāta na mr̥ṣyatē || 12 ||

tvaṁ yadāprabhr̥ti hyasminnāśramē tāta vartasē |
tadāprabhr̥ti rakṣāṁsi viprakurvanti tāpasān || 13 ||

darśayanti hi bībhatsaiḥ krūrairbhīṣaṇakairapi |
nānārūpairvirūpaiśca rūpairvikr̥tadarśanaiḥ || 14 ||

apraśastairaśucibhiḥ samprayōjya ca tāpasān |
pratighnantyaparān kṣipramanāryāḥ purataḥ sthitāḥ || 15 ||

tēṣu tēṣvāśramasthānēṣvabuddhamavalīya ca |
ramantē tāpasāṁstatra nāśayantō:’lpacētasaḥ || 16 ||

apakṣipanti srugbhāṇḍānagnīn siñcanti vāriṇā |
kalaśāṁśca pramr̥dnanti havanē samupasthitē || 17 ||

tairdurātmabhirāmr̥ṣṭānāśramān prajihāsavaḥ |
gamanāyānyadēśasya cōdayantyr̥ṣayō:’dyamām || 18 ||

tatpurā rāma śārīrīmupahiṁsāṁ tapasviṣu |
darśayanti hi duṣṭāstē tyakṣyāma imamāśramam || 19 ||

bahumūlaphalaṁ citramavidūrāditō vanam |
purāṇāśramamēvāhaṁ śrayiṣyē sagaṇaḥ punaḥ || 20 ||

kharastvayyapi cāyuktaṁ purā tāta pravartatē |
sahāsmābhiritō gaccha yadi buddhiḥ pravartatē || 21 ||

sakalatrasya sandēhō nityaṁ yattasya rāghava |
samarthasyāpi vasatō vāsō duḥkhamihādya tē || 22 ||

ityuktavantaṁ rāmastaṁ rājaputrastapasvinam |
na śaśākōttarairvākyairavarōddhuṁ samutsukaḥ || 23 ||

abhinandya samāpr̥cchya samādhāya ca rāghavam |
sa jagāmāśramaṁ tyaktvā kulaiḥ kulapatiḥ saha || 24 ||

rāmaḥ saṁsādhya tvr̥ṣigaṇamanugamanāt
dēśāttasmāt kulapatimabhivādya r̥ṣim |
samyakprītaistairanumata upadiṣṭārthaḥ
puṇyaṁ vāsāya svanilayamupasampēdē || 25 ||

āśramaṁ tvr̥ṣivirahitaṁ prabhuḥ
kṣaṇamapi na vijahau sa rāghavaḥ |
rāghavaṁ hi satatamanugatāḥ
tāpasāścārṣacaritadhr̥taguṇāḥ || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣōḍaśōttaraśatatamaḥ sargaḥ || 116 ||

ayōdhyākāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed