Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kharaviprakaraṇakathanam ||
pratiprayātē bharatē vasan rāmastapōvanē |
lakṣayāmāsa sōdvēgamathautsukyaṁ tapasvinām || 1 ||
yē tatra citrakūṭasya purastāttāpasāśramē |
rāmamāśritya niratāstānalakṣayadutsukān || 2 ||
nayanairbhukuṭībhiśca rāmaṁ nirdiśya śaṅkitāḥ |
anyōnyamupajalpantaḥ śanaiścakrurmithaḥ kathāḥ || 3 ||
tēṣāmautsukyamālakṣya rāmastvātmani śaṅkitaḥ |
kr̥tāñjaliruvācēdamr̥ṣiṁ kulapatiṁ tataḥ || 4 ||
na kaccidbhagavan kiñcitpūrvavr̥ttamidaṁ mayi |
dr̥śyatē vikr̥taṁ yēna vikriyantē tapasvinaḥ || 5 ||
pramādāccaritaṁ kaccitkiñcinnāvarajasya mē |
lakṣmaṇasyarṣibhirdr̥ṣṭaṁ nānurūpamivātmanaḥ || 6 ||
kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi |
pramadābhyucitāṁ vr̥ttiṁ sītā yuktaṁ na vartatē || 7 ||
atharṣirjarayā vr̥ddhastapasā ca jarāṁ gataḥ |
vēpamāna ivōvāca rāmaṁ bhūtadayāparam || 8 ||
kutaḥ kalyāṇasattvāyāḥ kalyāṇābhiratēstathā |
calanaṁ tāta vaidēhyāstapasviṣu viśēṣataḥ || 9 ||
tvannimittamidaṁ tāvattāpasān prati vartatē |
rakṣōbhyastēna saṁvignāḥ kathayanti mithaḥ kathāḥ || 10 ||
rāvaṇāvarajaḥ kaścit kharō nāmēha rākṣasaḥ |
utpāṭya tāpasān sarvān janasthānanikētanān || 11 ||
dhr̥ṣṭaśca jitakāśī ca nr̥śaṁsaḥ puruṣādakaḥ |
avaliptaśca pāpaśca tvāṁ ca tāta na mr̥ṣyatē || 12 ||
tvaṁ yadāprabhr̥ti hyasminnāśramē tāta vartasē |
tadāprabhr̥ti rakṣāṁsi viprakurvanti tāpasān || 13 ||
darśayanti hi bībhatsaiḥ krūrairbhīṣaṇakairapi |
nānārūpairvirūpaiśca rūpairvikr̥tadarśanaiḥ || 14 ||
apraśastairaśucibhiḥ samprayōjya ca tāpasān |
pratighnantyaparān kṣipramanāryāḥ purataḥ sthitāḥ || 15 ||
tēṣu tēṣvāśramasthānēṣvabuddhamavalīya ca |
ramantē tāpasāṁstatra nāśayantō:’lpacētasaḥ || 16 ||
apakṣipanti srugbhāṇḍānagnīn siñcanti vāriṇā |
kalaśāṁśca pramr̥dnanti havanē samupasthitē || 17 ||
tairdurātmabhirāmr̥ṣṭānāśramān prajihāsavaḥ |
gamanāyānyadēśasya cōdayantyr̥ṣayō:’dyamām || 18 ||
tatpurā rāma śārīrīmupahiṁsāṁ tapasviṣu |
darśayanti hi duṣṭāstē tyakṣyāma imamāśramam || 19 ||
bahumūlaphalaṁ citramavidūrāditō vanam |
purāṇāśramamēvāhaṁ śrayiṣyē sagaṇaḥ punaḥ || 20 ||
kharastvayyapi cāyuktaṁ purā tāta pravartatē |
sahāsmābhiritō gaccha yadi buddhiḥ pravartatē || 21 ||
sakalatrasya sandēhō nityaṁ yattasya rāghava |
samarthasyāpi vasatō vāsō duḥkhamihādya tē || 22 ||
ityuktavantaṁ rāmastaṁ rājaputrastapasvinam |
na śaśākōttarairvākyairavarōddhuṁ samutsukaḥ || 23 ||
abhinandya samāpr̥cchya samādhāya ca rāghavam |
sa jagāmāśramaṁ tyaktvā kulaiḥ kulapatiḥ saha || 24 ||
rāmaḥ saṁsādhya tvr̥ṣigaṇamanugamanāt
dēśāttasmāt kulapatimabhivādya r̥ṣim |
samyakprītaistairanumata upadiṣṭārthaḥ
puṇyaṁ vāsāya svanilayamupasampēdē || 25 ||
āśramaṁ tvr̥ṣivirahitaṁ prabhuḥ
kṣaṇamapi na vijahau sa rāghavaḥ |
rāghavaṁ hi satatamanugatāḥ
tāpasāścārṣacaritadhr̥taguṇāḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣōḍaśōttaraśatatamaḥ sargaḥ || 116 ||
ayōdhyākāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.