Ayodhya Kanda Sarga 115 – ayōdhyākāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115)


|| nandigrāmanivāsaḥ ||

tatō nikṣipya mātr̥̄ḥ sa ayōdhyāyāṁ dr̥ḍhavrataḥ |
bharataḥ śōkasantaptō gurūnidamathābravīt || 1 ||

nandigrāmaṁ gamiṣyāmi sarvānāmantrayē:’dya vaḥ |
tatra duḥkhamidaṁ sarvaṁ sahiṣyē rāghavaṁ vinā || 2 ||

gataśca hi divaṁ rājā vanasthaśca gururmama |
rāmaṁ pratīkṣē rājyāya sa hi rājā mahāyaśāḥ || 3 ||

ētacchrutvā śubhaṁ vākyaṁ bharatasya mahātmanaḥ |
abruvan mantriṇaḥ sarvē vasiṣṭhaśca purōhitaḥ || 4 ||

subhr̥śaṁ ślāghanīyaṁ ca yaduktaṁ bharata tvayā |
vacanaṁ bhrātr̥vātsalyādanurūpaṁ tavaiva tat || 5 ||

nityaṁ tē bandhulubdhasya tiṣṭhatō bhrātr̥sauhr̥dē |
āryamārgaṁ prapannasya nānumanyēta kaḥ pumān || 6 ||

mantriṇāṁ vacanaṁ śrutvā yathā:’bhilaṣitaṁ priyam |
abravītsārathiṁ vākyaṁ rathō mē yujyatāmiti || 7 ||

prahr̥ṣṭavadanaḥ sarvā mātr̥̄ssamabhivādya saḥ |
ārurōha rathaṁ śrīmān śatrughnēna samanvitaḥ || 8 ||

āruhya ca rathaṁ śīghraṁ śatrughnabharatāvubhau |
yayatuḥ paramaprītau vr̥tau mantripurōhitaiḥ || 9 ||

agratō guravastatra vasiṣṭhapramukhā dvijāḥ |
prayayuḥ prāṅmukhāḥ sarvē nandigrāmō yatō:’bhavat || 10 ||

balaṁ ca tadanāhūtaṁ gajāśvarathasaṅkulam |
prayayau bharatē yātē sarvē ca puravāsinaḥ || 11 ||

rathasthaḥ sa hi dharmātmā bharatō bhrātr̥vatsalaḥ |
nandigrāmaṁ yayau tūrṇaṁ śirasyādhāya pādukē || 12 ||

tatastu bharataḥ kṣipraṁ nandigrāmaṁ praviśya saḥ |
avatīrya rathāttūrṇaṁ gurūnidamuvāca ha || 13 ||

ētadrājyaṁ mama bhrātrā dattaṁ sannyāsavat svayam |
yōgakṣēmavahē cēmē pādukē hēmabhūṣitē || 14 ||

bharataḥ śirasā kr̥tvā sannyāsaṁ pādukē tataḥ |
abravīdduḥkhasantaptaḥ sarvaṁ prakr̥timaṇḍalam || 15 ||

chatraṁ dhārayata kṣipramāryapādāvimau matau |
ābhyāṁ rājyē sthitō dharmaḥ pādukābhyāṁ gurōrmama || 16 ||

bhrātrā hi mayi sannyāsō nikṣiptaḥ sauhr̥dādayam |
tamimaṁ pālayiṣyāmi rāghavāgamanaṁ prati || 17 ||

kṣipraṁ samyōjayitvā tu rāghavasya punaḥ svayam |
caraṇau tau tu rāmasya drakṣyāmi sahapādukau || 18 ||

tatō nikṣiptabhārō:’haṁ rāghavēṇa samāgataḥ |
nivēdya guravē rājyaṁ bhajiṣyē guruvr̥ttitām || 19 ||

rāghavāya ca sannyāsaṁ dattvē mē varapādukē |
rājyaṁ cēdamayōdhyāṁ ca dhūtapāpō bhavāmi ca || 20 ||

abhiṣiktē tu kākutsthē prahr̥ṣṭamuditē janē |
prītirmama yaśaścaiva bhavēdrājyāccaturguṇam || 21 ||

ēvaṁ tu vilapan dīnō bharataḥ sa mahāyaśāḥ |
nandigrāmē:’karōdrājyaṁ duḥkhitō mantribhiḥ saha || 22 ||

sa valkalajaṭādhārī munivēṣadharaḥ prabhuḥ |
nandigrāmē:’vasadvīraḥ sasainyō bharatastadā || 23 ||

rāmāgamanamākāṅkṣan bharatō bhrātr̥vatsalaḥ |
bhrāturvacanakārī ca pratijñāpāragastathā || 24 ||

pādukē tvabhiṣicyātha nandrigrāmē:’vasattadā |
bharataḥ śāsanaṁ sarvaṁ pādukābhyāṁ nyavēdayat || 25 ||

tatastu bharataḥ śrīmānabhiṣicyāryapādukē |
tadadhīnastadā rājyaṁ kārayāmāsa sarvadā || 26 ||

tadā hi yatkāryyamupaiti kiñcit
upāyanaṁ cōpahr̥taṁ mahārham |
sa pādukābhyāṁ prathamaṁ nivēdya
cakāra paścādbharatō yathāvat || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcadaśōttaraśatatamaḥ sargaḥ || 115 ||

ayōdhyākāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed