Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nandigrāmanivāsaḥ ||
tatō nikṣipya mātr̥̄ḥ sa ayōdhyāyāṁ dr̥ḍhavrataḥ |
bharataḥ śōkasantaptō gurūnidamathābravīt || 1 ||
nandigrāmaṁ gamiṣyāmi sarvānāmantrayē:’dya vaḥ |
tatra duḥkhamidaṁ sarvaṁ sahiṣyē rāghavaṁ vinā || 2 ||
gataśca hi divaṁ rājā vanasthaśca gururmama |
rāmaṁ pratīkṣē rājyāya sa hi rājā mahāyaśāḥ || 3 ||
ētacchrutvā śubhaṁ vākyaṁ bharatasya mahātmanaḥ |
abruvan mantriṇaḥ sarvē vasiṣṭhaśca purōhitaḥ || 4 ||
subhr̥śaṁ ślāghanīyaṁ ca yaduktaṁ bharata tvayā |
vacanaṁ bhrātr̥vātsalyādanurūpaṁ tavaiva tat || 5 ||
nityaṁ tē bandhulubdhasya tiṣṭhatō bhrātr̥sauhr̥dē |
āryamārgaṁ prapannasya nānumanyēta kaḥ pumān || 6 ||
mantriṇāṁ vacanaṁ śrutvā yathā:’bhilaṣitaṁ priyam |
abravītsārathiṁ vākyaṁ rathō mē yujyatāmiti || 7 ||
prahr̥ṣṭavadanaḥ sarvā mātr̥̄ssamabhivādya saḥ |
ārurōha rathaṁ śrīmān śatrughnēna samanvitaḥ || 8 ||
āruhya ca rathaṁ śīghraṁ śatrughnabharatāvubhau |
yayatuḥ paramaprītau vr̥tau mantripurōhitaiḥ || 9 ||
agratō guravastatra vasiṣṭhapramukhā dvijāḥ |
prayayuḥ prāṅmukhāḥ sarvē nandigrāmō yatō:’bhavat || 10 ||
balaṁ ca tadanāhūtaṁ gajāśvarathasaṅkulam |
prayayau bharatē yātē sarvē ca puravāsinaḥ || 11 ||
rathasthaḥ sa hi dharmātmā bharatō bhrātr̥vatsalaḥ |
nandigrāmaṁ yayau tūrṇaṁ śirasyādhāya pādukē || 12 ||
tatastu bharataḥ kṣipraṁ nandigrāmaṁ praviśya saḥ |
avatīrya rathāttūrṇaṁ gurūnidamuvāca ha || 13 ||
ētadrājyaṁ mama bhrātrā dattaṁ sannyāsavat svayam |
yōgakṣēmavahē cēmē pādukē hēmabhūṣitē || 14 ||
bharataḥ śirasā kr̥tvā sannyāsaṁ pādukē tataḥ |
abravīdduḥkhasantaptaḥ sarvaṁ prakr̥timaṇḍalam || 15 ||
chatraṁ dhārayata kṣipramāryapādāvimau matau |
ābhyāṁ rājyē sthitō dharmaḥ pādukābhyāṁ gurōrmama || 16 ||
bhrātrā hi mayi sannyāsō nikṣiptaḥ sauhr̥dādayam |
tamimaṁ pālayiṣyāmi rāghavāgamanaṁ prati || 17 ||
kṣipraṁ samyōjayitvā tu rāghavasya punaḥ svayam |
caraṇau tau tu rāmasya drakṣyāmi sahapādukau || 18 ||
tatō nikṣiptabhārō:’haṁ rāghavēṇa samāgataḥ |
nivēdya guravē rājyaṁ bhajiṣyē guruvr̥ttitām || 19 ||
rāghavāya ca sannyāsaṁ dattvē mē varapādukē |
rājyaṁ cēdamayōdhyāṁ ca dhūtapāpō bhavāmi ca || 20 ||
abhiṣiktē tu kākutsthē prahr̥ṣṭamuditē janē |
prītirmama yaśaścaiva bhavēdrājyāccaturguṇam || 21 ||
ēvaṁ tu vilapan dīnō bharataḥ sa mahāyaśāḥ |
nandigrāmē:’karōdrājyaṁ duḥkhitō mantribhiḥ saha || 22 ||
sa valkalajaṭādhārī munivēṣadharaḥ prabhuḥ |
nandigrāmē:’vasadvīraḥ sasainyō bharatastadā || 23 ||
rāmāgamanamākāṅkṣan bharatō bhrātr̥vatsalaḥ |
bhrāturvacanakārī ca pratijñāpāragastathā || 24 ||
pādukē tvabhiṣicyātha nandrigrāmē:’vasattadā |
bharataḥ śāsanaṁ sarvaṁ pādukābhyāṁ nyavēdayat || 25 ||
tatastu bharataḥ śrīmānabhiṣicyāryapādukē |
tadadhīnastadā rājyaṁ kārayāmāsa sarvadā || 26 ||
tadā hi yatkāryyamupaiti kiñcit
upāyanaṁ cōpahr̥taṁ mahārham |
sa pādukābhyāṁ prathamaṁ nivēdya
cakāra paścādbharatō yathāvat || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcadaśōttaraśatatamaḥ sargaḥ || 115 ||
ayōdhyākāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.