Ayodhya Kanda Sarga 114 – ayōdhyākāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114)


|| ayōdhyāpravēśaḥ ||

snigdhagambhīraghōṣēṇa syandanēnōpayān prabhuḥ |
ayōdhyāṁ bharataḥ kṣipraṁ pravivēśa mahāyaśāḥ || 1 ||

biḍālōlūkacaritāmālīnanaravāraṇām |
timirābhyāhatāṁ kālīmaprakāśāṁ niśāmiva || 2 ||

rāhuśatrōḥ priyāṁ patnīṁ śriyā prajvalitaprabhām |
grahēṇābhyutthitē naikāṁ rōhiṇīmiva pīḍitām || 3 ||

alpōṣṇakṣubdhasalilāṁ gharmōttaptavihaṅgamām |
līnamīnajhaṣagrāhāṁ kr̥śāṁ girinadīmiva || 4 ||

vidhūmāmiva hēmābhāmadhvarāgnēḥ samutthitām |
havirabhyukṣitāṁ paścāt śikhāṁ vipralayaṁ gatām || 5 ||

vidhvastakavacāṁ rugṇagajavājirathadhvajām |
hatapravīrāmāpannāṁ camūmiva mahāhavē || 6 ||

saphēnā sasvanā bhūtvā sāgarasya samutthitām |
praśāntamārutōdghātāṁ jalōrmimiva nisvanām || 7 ||

tyaktāṁ yajñāyudhaiḥ sarvairabhirūpaiśca yājakaiḥ |
sutyākālē vinirvr̥ttē vēdiṁ gataravāmiva || 8 ||

gōṣṭhamadhyē sthitāmārtāmacarantīṁ tr̥ṇaṁ navam |
gōvr̥ṣēṇa parityaktāṁ gavāṁ pattimivōtsukām || 9 ||

prabhākarādyaiḥ susnigdhaiḥ prajvaladbhirivōttamaiḥ |
viyuktāṁ maṇibhirjātyairnavāṁ muktāvalīmiva || 10 ||

sahasā calitāṁ sthānānmahīṁ puṇyakṣayādgatām |
saṁhr̥tadyutivistārāṁ tārāmiva divaścyutām || 11 ||

puṣpanaddhāṁ vasantāntē mattabhramaranāditām |
drutadāvāgnivipluṣṭāṁ klāntāṁ vanalatāmiva || 12 ||

sammūḍhanigamāṁ stabdhāṁ saṅkṣiptavipaṇāpaṇām |
pracchannaśaśinakṣatrāṁ dyāmivāmbudharairvr̥tām || 13 ||

kṣīṇapānōttamairbhinnaiḥ śarāvairabhisaṁvr̥tām |
hataśauṇḍāmivākāśē pānabhūmimasaṁskr̥tām || 14 ||

vr̥kṇabhūmitalāṁ nimnāṁ vr̥kṇapātraiḥ samāvr̥tām |
upayuktōdakāṁ bhagnāṁ prapāṁ nipatitāmiva || 15 ||

vipulāṁ vitatāṁ caiva yuktapāśāṁ tarasvinām |
bhūmau bāṇairviniṣkr̥ttāṁ patitāṁ jyāmivāyudhāt || 16 ||

sahasā yuddhaśauṇḍēna hayārōhēṇa vāhitām |
nikṣiptabhāṇḍāmutsr̥ṣṭāṁ kiśōrīmiva durbalām || 17 ||

śuṣkatōyāṁ mahāmatsyaiḥ kūrmaiśca bahubhirvr̥tām |
prabhinnataṭavistīrṇāṁ vāpīmiva hr̥tōtpalām || 18 ||

puruṣasyāprahr̥ṣṭasya pratiṣiddhānulēpanām |
santaptāmiva śōkēna gātrayaṣṭimabhūṣaṇām || 19 ||

prāvr̥ṣi pravigāḍhāyāṁ praviṣṭasyābhramaṇḍalam |
pracchannāṁ nīlajīmūtairbhāskarasya prabhāmiva || 20 ||

bharatastu rathasthaḥ san śrīmān daśarathātmajaḥ |
vāhayantaṁ rathaśrēṣṭhaṁ sārathiṁ vākyamabravīt || 21 ||

kiṁ nu khalvadya gambhīrō mūrchitō na niśamyatē |
yathāpuramayōdhyāyāṁ gītavāditranisvanaḥ || 22 ||

vāruṇīmadagandhaśca mālyagandhaśca mūrcchitaḥ |
dhūpitāgarugandhaśca na pravāti samantataḥ || 23 ||

yānapravaraghōṣaśca snigdhaśca hayanisvanaḥ |
pramattagajanādaśca mahāṁśca rathanisvanaḥ |
nēdānīṁ śrūyatē puryāmasyāṁ rāmē vivāsitē || 24 ||

candanāgarugandhāṁśca mahārhāśca navasrajaḥ |
gatē hi rāmē taruṇāḥ santaptā nōpabhuñjatē || 25 ||

bahiryātrāṁ na gacchanti citramālyadharā narāḥ |
nōtsavāḥ sampravartantē rāmaśōkārditē purē || 26 ||

saha nūnaṁ mama bhrātrā purasyāsyadyutirgatā |
na hi rājatyayōdhyēyaṁ sāsārēvārjunī kṣapā || 27 ||

kadā nu khalu mē bhrātā mahōtsava ivāgataḥ |
janayiṣyatyayōdhyāyāṁ harṣaṁ grīṣma ivāmbudaḥ || 28 ||

taruṇaiścāruvēṣaiśca narairunnatagāmibhiḥ |
sampatadbhirayōdhyāyāṁ nābhibhānti mahāpathāḥ || 29 ||

ēvaṁ bahuvidhaṁ jalpan vivēśa vasatiṁ pituḥ |
tēna hīnāṁ narēndrēṇa siṁhahīnāṁ guhāmiva || 30 ||

tadā tadantaḥpuramujjhitaprabham
surairivōtsr̥ṣṭamabhāskaraṁ dinam |
nirīkṣya sarvantu viviktamātmavān
mumōca bāṣpaṁ bharataḥ suduḥkhitaḥ || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturdaśōttaraśatatamaḥ sargaḥ || 114 ||

ayōdhyākāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed