Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ayōdhyāpravēśaḥ ||
snigdhagambhīraghōṣēṇa syandanēnōpayān prabhuḥ |
ayōdhyāṁ bharataḥ kṣipraṁ pravivēśa mahāyaśāḥ || 1 ||
biḍālōlūkacaritāmālīnanaravāraṇām |
timirābhyāhatāṁ kālīmaprakāśāṁ niśāmiva || 2 ||
rāhuśatrōḥ priyāṁ patnīṁ śriyā prajvalitaprabhām |
grahēṇābhyutthitē naikāṁ rōhiṇīmiva pīḍitām || 3 ||
alpōṣṇakṣubdhasalilāṁ gharmōttaptavihaṅgamām |
līnamīnajhaṣagrāhāṁ kr̥śāṁ girinadīmiva || 4 ||
vidhūmāmiva hēmābhāmadhvarāgnēḥ samutthitām |
havirabhyukṣitāṁ paścāt śikhāṁ vipralayaṁ gatām || 5 ||
vidhvastakavacāṁ rugṇagajavājirathadhvajām |
hatapravīrāmāpannāṁ camūmiva mahāhavē || 6 ||
saphēnā sasvanā bhūtvā sāgarasya samutthitām |
praśāntamārutōdghātāṁ jalōrmimiva nisvanām || 7 ||
tyaktāṁ yajñāyudhaiḥ sarvairabhirūpaiśca yājakaiḥ |
sutyākālē vinirvr̥ttē vēdiṁ gataravāmiva || 8 ||
gōṣṭhamadhyē sthitāmārtāmacarantīṁ tr̥ṇaṁ navam |
gōvr̥ṣēṇa parityaktāṁ gavāṁ pattimivōtsukām || 9 ||
prabhākarādyaiḥ susnigdhaiḥ prajvaladbhirivōttamaiḥ |
viyuktāṁ maṇibhirjātyairnavāṁ muktāvalīmiva || 10 ||
sahasā calitāṁ sthānānmahīṁ puṇyakṣayādgatām |
saṁhr̥tadyutivistārāṁ tārāmiva divaścyutām || 11 ||
puṣpanaddhāṁ vasantāntē mattabhramaranāditām |
drutadāvāgnivipluṣṭāṁ klāntāṁ vanalatāmiva || 12 ||
sammūḍhanigamāṁ stabdhāṁ saṅkṣiptavipaṇāpaṇām |
pracchannaśaśinakṣatrāṁ dyāmivāmbudharairvr̥tām || 13 ||
kṣīṇapānōttamairbhinnaiḥ śarāvairabhisaṁvr̥tām |
hataśauṇḍāmivākāśē pānabhūmimasaṁskr̥tām || 14 ||
vr̥kṇabhūmitalāṁ nimnāṁ vr̥kṇapātraiḥ samāvr̥tām |
upayuktōdakāṁ bhagnāṁ prapāṁ nipatitāmiva || 15 ||
vipulāṁ vitatāṁ caiva yuktapāśāṁ tarasvinām |
bhūmau bāṇairviniṣkr̥ttāṁ patitāṁ jyāmivāyudhāt || 16 ||
sahasā yuddhaśauṇḍēna hayārōhēṇa vāhitām |
nikṣiptabhāṇḍāmutsr̥ṣṭāṁ kiśōrīmiva durbalām || 17 ||
śuṣkatōyāṁ mahāmatsyaiḥ kūrmaiśca bahubhirvr̥tām |
prabhinnataṭavistīrṇāṁ vāpīmiva hr̥tōtpalām || 18 ||
puruṣasyāprahr̥ṣṭasya pratiṣiddhānulēpanām |
santaptāmiva śōkēna gātrayaṣṭimabhūṣaṇām || 19 ||
prāvr̥ṣi pravigāḍhāyāṁ praviṣṭasyābhramaṇḍalam |
pracchannāṁ nīlajīmūtairbhāskarasya prabhāmiva || 20 ||
bharatastu rathasthaḥ san śrīmān daśarathātmajaḥ |
vāhayantaṁ rathaśrēṣṭhaṁ sārathiṁ vākyamabravīt || 21 ||
kiṁ nu khalvadya gambhīrō mūrchitō na niśamyatē |
yathāpuramayōdhyāyāṁ gītavāditranisvanaḥ || 22 ||
vāruṇīmadagandhaśca mālyagandhaśca mūrcchitaḥ |
dhūpitāgarugandhaśca na pravāti samantataḥ || 23 ||
yānapravaraghōṣaśca snigdhaśca hayanisvanaḥ |
pramattagajanādaśca mahāṁśca rathanisvanaḥ |
nēdānīṁ śrūyatē puryāmasyāṁ rāmē vivāsitē || 24 ||
candanāgarugandhāṁśca mahārhāśca navasrajaḥ |
gatē hi rāmē taruṇāḥ santaptā nōpabhuñjatē || 25 ||
bahiryātrāṁ na gacchanti citramālyadharā narāḥ |
nōtsavāḥ sampravartantē rāmaśōkārditē purē || 26 ||
saha nūnaṁ mama bhrātrā purasyāsyadyutirgatā |
na hi rājatyayōdhyēyaṁ sāsārēvārjunī kṣapā || 27 ||
kadā nu khalu mē bhrātā mahōtsava ivāgataḥ |
janayiṣyatyayōdhyāyāṁ harṣaṁ grīṣma ivāmbudaḥ || 28 ||
taruṇaiścāruvēṣaiśca narairunnatagāmibhiḥ |
sampatadbhirayōdhyāyāṁ nābhibhānti mahāpathāḥ || 29 ||
ēvaṁ bahuvidhaṁ jalpan vivēśa vasatiṁ pituḥ |
tēna hīnāṁ narēndrēṇa siṁhahīnāṁ guhāmiva || 30 ||
tadā tadantaḥpuramujjhitaprabham
surairivōtsr̥ṣṭamabhāskaraṁ dinam |
nirīkṣya sarvantu viviktamātmavān
mumōca bāṣpaṁ bharataḥ suduḥkhitaḥ || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturdaśōttaraśatatamaḥ sargaḥ || 114 ||
ayōdhyākāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.