Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pādukāgrahaṇam ||
tataḥ śirasi kr̥tvā tu pādukē bharatastadā |
ārurōha rathaṁ hr̥ṣṭaḥ śatrughnēna samanvitaḥ || 1 ||
vasiṣṭhō vāmadēvaśca jābāliśca dr̥ḍhavrataḥ |
agrataḥ prayayuḥ sarvē mantriṇō mantrapūjitāḥ || 2 ||
mandākinīṁ nadīṁ ramyāṁ prāṅgmukhāstē yayustadā |
pradakṣiṇaṁ ca kurvāṇāścitrakūṭaṁ mahāgirim || 3 ||
paśyan dhātusahasrāṇi ramyāṇi vividhāni ca |
prayayau tasya pārśvēna sasainyō bharatastadā || 4 ||
adūrāccitrakūṭasya dadarśa bharatastadā |
āśramaṁ yatra sa munirbharadvājaḥ kr̥tālayaḥ || 5 ||
sa tamāśramamāgamya bharadvājasya buddhimān |
avatīrya rathāt pādau vavandē bharatastadā || 6 ||
tatō hr̥ṣṭō bharadvājō bharataṁ vākyamabravīt |
api kr̥tyaṁ kr̥taṁ tāta rāmēṇa ca samāgatam || 7 ||
ēvamuktaḥ sa tu tatō bharadvājēna dhīmatā |
pratyuvāca bharadvājaṁ bharatō bhrātr̥vatsalaḥ || 8 ||
sa yācyamānō guruṇā mayā ca dr̥ḍhavikramaḥ |
rāghavaḥ paramaprītō vasiṣṭhaṁ vākyamabravīt || 9 ||
pituḥ pratijñāṁ tāmēva pālayiṣyāmi tattvataḥ |
caturdaśa hi varṣāṇi yā pratijñā piturmama || 10 ||
ēvamuktō mahāprājñō vasiṣṭhaḥ pratyuvāca ha |
vākyajñō vākyakuśalaṁ rāghavaṁ vacanaṁ mahat || 11 ||
ētē prayaccha saṁhr̥ṣṭaḥ pādukē hēmabhūṣitē |
ayōdhyāyāṁ mahāprājña yōgakṣēmakarē tava || 12 ||
ēvamuktō vasiṣṭhēna rāghavaḥ prāṅmukhaḥ sthitaḥ |
pādukē adhiruhyaitē mama rājyāya vai dadau || 13 ||
nivr̥ttō:’hamanujñātō rāmēṇa sumahātmanā |
ayōdhyāmēva gacchāmi gr̥hītvā pādukē śubhē || 14 ||
ētacchrutvā śubhaṁ vākyaṁ bharatasya mahātmanaḥ |
bharadvājaḥ śubhataraṁ munirvākyamuvāca tam || 15 ||
naitaccitraṁ naravyāghra śīlavr̥ttavatāṁ vara |
yadāryaṁ tvayi tiṣṭhēttu nimnē sr̥ṣṭamivōdakam || 16 ||
amr̥taḥ sa mahābāhuḥ pitā daśarathastava |
yasya tvamīdr̥śaḥ putrō dharmajñō dharmavatsalaḥ || 17 ||
tamr̥ṣiṁ tu mahātmānamuktavākyaṁ kr̥tāñjaliḥ |
āmantrayitumārēbhē caraṇāvupagr̥hya ca || 18 ||
tataḥ pradakṣiṇaṁ kr̥tvā bharadvājaṁ punaḥpunaḥ |
bharatastu yayau śrīmānayōdhyāṁ saha mantribhiḥ || 19 ||
yānaiśca śakaṭaiścaiva hayairnāgaiśca sā camūḥ |
punarnivr̥ttā vistīrṇā bharatasyānuyāyinī || 20 ||
tatastē yamunāṁ divyāṁ nadīṁ tīrtvōrmimālinīm |
dadr̥śustāṁ punaḥ sarvē gaṅgāṁ śubhajalāṁ nadīm || 21 ||
tāṁ ramyajalasampūrṇāṁ santīrya sahabāndhavaḥ |
śr̥ṅgibērapuraṁ ramyaṁ pravivēśa sasainikaḥ || 22 ||
śr̥ṅgibērapurādbhūyastvayōdhyāṁ sandadarśa ha |
ayōdhyāṁ ca tatō dr̥ṣṭvā pitrā bhrātrā vivarjitām || 23 ||
bharatō duḥkhasantaptaḥ sārathiṁ cēdamabravīt |
sārathē paśya vidhvastā sā:’yōdhyā na prakāśatē |
nirākārā nirānandā dīnā pratihatasvarā || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayōdaśōttaraśatatamaḥ sargaḥ || 113 ||
ayōdhyākāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.