Ayodhya Kanda Sarga 113 – ayōdhyākāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113)


|| pādukāgrahaṇam ||

tataḥ śirasi kr̥tvā tu pādukē bharatastadā |
ārurōha rathaṁ hr̥ṣṭaḥ śatrughnēna samanvitaḥ || 1 ||

vasiṣṭhō vāmadēvaśca jābāliśca dr̥ḍhavrataḥ |
agrataḥ prayayuḥ sarvē mantriṇō mantrapūjitāḥ || 2 ||

mandākinīṁ nadīṁ ramyāṁ prāṅgmukhāstē yayustadā |
pradakṣiṇaṁ ca kurvāṇāścitrakūṭaṁ mahāgirim || 3 ||

paśyan dhātusahasrāṇi ramyāṇi vividhāni ca |
prayayau tasya pārśvēna sasainyō bharatastadā || 4 ||

adūrāccitrakūṭasya dadarśa bharatastadā |
āśramaṁ yatra sa munirbharadvājaḥ kr̥tālayaḥ || 5 ||

sa tamāśramamāgamya bharadvājasya buddhimān |
avatīrya rathāt pādau vavandē bharatastadā || 6 ||

tatō hr̥ṣṭō bharadvājō bharataṁ vākyamabravīt |
api kr̥tyaṁ kr̥taṁ tāta rāmēṇa ca samāgatam || 7 ||

ēvamuktaḥ sa tu tatō bharadvājēna dhīmatā |
pratyuvāca bharadvājaṁ bharatō bhrātr̥vatsalaḥ || 8 ||

sa yācyamānō guruṇā mayā ca dr̥ḍhavikramaḥ |
rāghavaḥ paramaprītō vasiṣṭhaṁ vākyamabravīt || 9 ||

pituḥ pratijñāṁ tāmēva pālayiṣyāmi tattvataḥ |
caturdaśa hi varṣāṇi yā pratijñā piturmama || 10 ||

ēvamuktō mahāprājñō vasiṣṭhaḥ pratyuvāca ha |
vākyajñō vākyakuśalaṁ rāghavaṁ vacanaṁ mahat || 11 ||

ētē prayaccha saṁhr̥ṣṭaḥ pādukē hēmabhūṣitē |
ayōdhyāyāṁ mahāprājña yōgakṣēmakarē tava || 12 ||

ēvamuktō vasiṣṭhēna rāghavaḥ prāṅmukhaḥ sthitaḥ |
pādukē adhiruhyaitē mama rājyāya vai dadau || 13 ||

nivr̥ttō:’hamanujñātō rāmēṇa sumahātmanā |
ayōdhyāmēva gacchāmi gr̥hītvā pādukē śubhē || 14 ||

ētacchrutvā śubhaṁ vākyaṁ bharatasya mahātmanaḥ |
bharadvājaḥ śubhataraṁ munirvākyamuvāca tam || 15 ||

naitaccitraṁ naravyāghra śīlavr̥ttavatāṁ vara |
yadāryaṁ tvayi tiṣṭhēttu nimnē sr̥ṣṭamivōdakam || 16 ||

amr̥taḥ sa mahābāhuḥ pitā daśarathastava |
yasya tvamīdr̥śaḥ putrō dharmajñō dharmavatsalaḥ || 17 ||

tamr̥ṣiṁ tu mahātmānamuktavākyaṁ kr̥tāñjaliḥ |
āmantrayitumārēbhē caraṇāvupagr̥hya ca || 18 ||

tataḥ pradakṣiṇaṁ kr̥tvā bharadvājaṁ punaḥpunaḥ |
bharatastu yayau śrīmānayōdhyāṁ saha mantribhiḥ || 19 ||

yānaiśca śakaṭaiścaiva hayairnāgaiśca sā camūḥ |
punarnivr̥ttā vistīrṇā bharatasyānuyāyinī || 20 ||

tatastē yamunāṁ divyāṁ nadīṁ tīrtvōrmimālinīm |
dadr̥śustāṁ punaḥ sarvē gaṅgāṁ śubhajalāṁ nadīm || 21 ||

tāṁ ramyajalasampūrṇāṁ santīrya sahabāndhavaḥ |
śr̥ṅgibērapuraṁ ramyaṁ pravivēśa sasainikaḥ || 22 ||

śr̥ṅgibērapurādbhūyastvayōdhyāṁ sandadarśa ha |
ayōdhyāṁ ca tatō dr̥ṣṭvā pitrā bhrātrā vivarjitām || 23 ||

bharatō duḥkhasantaptaḥ sārathiṁ cēdamabravīt |
sārathē paśya vidhvastā sā:’yōdhyā na prakāśatē |
nirākārā nirānandā dīnā pratihatasvarā || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayōdaśōttaraśatatamaḥ sargaḥ || 113 ||

ayōdhyākāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed