Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pādukāpradānam ||
tamapratimatējōbhyāṁ bhrātr̥bhyāṁ rōmaharṣaṇam |
vismitāḥ saṅgamaṁ prēkṣya samavētā maharṣayaḥ || 1 ||
antarhitāstvr̥ṣigaṇāḥ siddhāśca paramarṣayaḥ |
tau bhrātarau mahātmānau mahātmānau kākutsthau praśaśaṁsirē || 2 ||
sa dhanyō yasya putrau dvau dharmajñau dharmavikramau |
śrutvā vayaṁ hi sambhāṣāmubhayōḥ spr̥hayāmahē || 3 ||
tatastvr̥ṣigaṇāḥ kṣipraṁ daśagrīvavadhaiṣiṇaḥ |
bharataṁ rājaśārdūlamityūcuḥ saṅgatā vacaḥ || 4 ||
kulē jāta mahāprājña mahāvr̥tta mahāyaśaḥ |
grāhyaṁ rāmasya vākyaṁ tē pitaraṁ yadyavēkṣasē || 5 ||
sadānr̥ṇamimaṁ rāmaṁ vayamicchāmahē pituḥ |
anr̥ṇatvācca kaikēyyāḥ svargaṁ daśarathō gataḥ || 6 ||
ētāvaduktvā vacanaṁ gandharvāḥ samaharṣayaḥ |
rājarṣayaścaiva tadā sarvē svāṁsvāṁ gatiṁ gatāḥ || 7 ||
hlāditastēna vākyēna śubhēna śubhadarśanaḥ |
rāmaḥ saṁhr̥ṣṭavadanastānr̥ṣīnabhyapūjayat || 8 ||
srastagātrastu bharataḥ sa vācā sajjamānayā |
kr̥tāñjaliridaṁ vākyaṁ rāghavaṁ punarabravīt || 9 ||
rājadharmamanuprēkṣya kuladharmānusantatim |
kartumarhasi kākutstha mama mātuśca yācanām || 10 ||
rakṣituṁ sumahadrājyamahamēkastu nōtsahē |
paurajānapadāṁścāpi raktān rañjayituṁ tathā || 11 ||
jñātayaśca hi yōdhāśca mitrāṇi suhr̥daśca naḥ |
tvāmēva pratikāṅkṣantē parjanyamiva karṣakāḥ || 12 ||
idaṁ rājyaṁ mahāprājña sthāpaya pratipadya hi |
śaktimānasi kākutstha lōkasya paripālanē || 13 ||
ityuktvā nyapatadbhrātuḥ pādayōrbharatastadā |
bhr̥śaṁ samprārthayāmāsa rāmamēva priyaṁvadaḥ || 14 ||
tamaṅkē bhrātaraṁ kr̥tvā rāmō vacanamabravīt |
śyāmaṁ nalinapatrākṣaṁ mattahaṁsasvaraṁ svayam || 15 ||
āgatā tvāmiyaṁ buddhiḥ svajā vainayikī ca yā |
bhr̥śamutsahasē tāta rakṣituṁ pr̥thivīmapi || 16 ||
amātyaiśca suhr̥dbhiśca buddhimadbhiśca mantribhiḥ |
sarvakāryāṇi sammantrya sumahāntyapi kāraya || 17 ||
lakṣmīścandrādapēyādvā himavān vā himaṁ tyajēt |
atīyāt sāgarō vēlāṁ na pratijñāmahaṁ pituḥ || 18 ||
kāmādvā tāta lōbhādvā mātrā tubhyamidaṁ kr̥tam |
na tanmanasi kartavyaṁ vartitavyaṁ ca mātr̥vat || 19 ||
ēvaṁ bruvāṇaṁ bharataḥ kausalyāsutamabravīt |
tējasā:’:’dityasaṅkāśaṁ pratipaccandradarśanam || 20 ||
adhirōhārya pādābhyāṁ pādukē hēmabhūṣitē |
ētē hi sarvalōkasya yōgakṣēmaṁ vidhāsyataḥ || 21 ||
sō:’dhiruhya naravyāghraḥ pādukē hyavaruhya ca |
prāyacchat sumahātējāḥ bharatāya mahātmanē || 22 ||
sa pādukē sampraṇamya rāmaṁ vacanamabravīt |
caturdaśa hi varṣāṇi jaṭācīradharō hyaham || 23 ||
phalamūlāśanō vīra bhavēyaṁ raghunandana |
tavāgamanamākāṅkṣan vasan vai nagarādbahiḥ || 24 ||
tava pādukayōrnyastarājyatantraḥ parantapa |
caturdaśē hi sampūrṇē varṣē:’hani raghūttama || 25 ||
na drakṣyāmi yadi tvāṁ tu pravēkṣyāmi hutāśanam |
tathēti ca pratijñāya taṁ pariṣvajya sādaram || 26 ||
śatrughnaṁ ca pariṣvajya bharataṁ cēdamabravīt |
mātaraṁ rakṣa kaikēyīṁ mā rōṣaṁ kuru tāṁ prati || 27 ||
mayā ca sītayā caiva śaptō:’si raghusattama |
ityuktvā:’śruparītākṣō bhrātaraṁ visasarja ha || 28 ||
sa pādukē tē bharataḥ pratāpavān
svalaṅkr̥tē samparipūjya dharmavit |
pradakṣiṇaṁ caiva cakāra rāghavaṁ
cakāra caivōttamanāgamūrdhani || 29 ||
athānupūrvyāt pratinandya taṁ janaṁ
gurūṁśca mantriprakr̥tīstathānujau |
vyasarjayadrāghavavaṁśavardhanaḥ
sthiraḥ svadharmē himavānivācalaḥ || 30 ||
taṁ mātarō bāṣpagr̥hītakaṇṭhyō
duḥkhēna nāmantrayituṁ hi śēkuḥ |
sa tvēva mātr̥̄rabhivādya sarvāḥ
rudan kuṭīṁ svāṁ pravivēśa rāmaḥ || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvādaśōttaraśatatamaḥ sargaḥ || 112 ||
ayōdhyākāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.