Ayodhya Kanda Sarga 112 – ayōdhyākāṇḍa dvādaśōttaraśatatamaḥ sargaḥ (112)


|| pādukāpradānam ||

tamapratimatējōbhyāṁ bhrātr̥bhyāṁ rōmaharṣaṇam |
vismitāḥ saṅgamaṁ prēkṣya samavētā maharṣayaḥ || 1 ||

antarhitāstvr̥ṣigaṇāḥ siddhāśca paramarṣayaḥ |
tau bhrātarau mahātmānau mahātmānau kākutsthau praśaśaṁsirē || 2 ||

sa dhanyō yasya putrau dvau dharmajñau dharmavikramau |
śrutvā vayaṁ hi sambhāṣāmubhayōḥ spr̥hayāmahē || 3 ||

tatastvr̥ṣigaṇāḥ kṣipraṁ daśagrīvavadhaiṣiṇaḥ |
bharataṁ rājaśārdūlamityūcuḥ saṅgatā vacaḥ || 4 ||

kulē jāta mahāprājña mahāvr̥tta mahāyaśaḥ |
grāhyaṁ rāmasya vākyaṁ tē pitaraṁ yadyavēkṣasē || 5 ||

sadānr̥ṇamimaṁ rāmaṁ vayamicchāmahē pituḥ |
anr̥ṇatvācca kaikēyyāḥ svargaṁ daśarathō gataḥ || 6 ||

ētāvaduktvā vacanaṁ gandharvāḥ samaharṣayaḥ |
rājarṣayaścaiva tadā sarvē svāṁsvāṁ gatiṁ gatāḥ || 7 ||

hlāditastēna vākyēna śubhēna śubhadarśanaḥ |
rāmaḥ saṁhr̥ṣṭavadanastānr̥ṣīnabhyapūjayat || 8 ||

srastagātrastu bharataḥ sa vācā sajjamānayā |
kr̥tāñjaliridaṁ vākyaṁ rāghavaṁ punarabravīt || 9 ||

rājadharmamanuprēkṣya kuladharmānusantatim |
kartumarhasi kākutstha mama mātuśca yācanām || 10 ||

rakṣituṁ sumahadrājyamahamēkastu nōtsahē |
paurajānapadāṁścāpi raktān rañjayituṁ tathā || 11 ||

jñātayaśca hi yōdhāśca mitrāṇi suhr̥daśca naḥ |
tvāmēva pratikāṅkṣantē parjanyamiva karṣakāḥ || 12 ||

idaṁ rājyaṁ mahāprājña sthāpaya pratipadya hi |
śaktimānasi kākutstha lōkasya paripālanē || 13 ||

ityuktvā nyapatadbhrātuḥ pādayōrbharatastadā |
bhr̥śaṁ samprārthayāmāsa rāmamēva priyaṁvadaḥ || 14 ||

tamaṅkē bhrātaraṁ kr̥tvā rāmō vacanamabravīt |
śyāmaṁ nalinapatrākṣaṁ mattahaṁsasvaraṁ svayam || 15 ||

āgatā tvāmiyaṁ buddhiḥ svajā vainayikī ca yā |
bhr̥śamutsahasē tāta rakṣituṁ pr̥thivīmapi || 16 ||

amātyaiśca suhr̥dbhiśca buddhimadbhiśca mantribhiḥ |
sarvakāryāṇi sammantrya sumahāntyapi kāraya || 17 ||

lakṣmīścandrādapēyādvā himavān vā himaṁ tyajēt |
atīyāt sāgarō vēlāṁ na pratijñāmahaṁ pituḥ || 18 ||

kāmādvā tāta lōbhādvā mātrā tubhyamidaṁ kr̥tam |
na tanmanasi kartavyaṁ vartitavyaṁ ca mātr̥vat || 19 ||

ēvaṁ bruvāṇaṁ bharataḥ kausalyāsutamabravīt |
tējasā:’:’dityasaṅkāśaṁ pratipaccandradarśanam || 20 ||

adhirōhārya pādābhyāṁ pādukē hēmabhūṣitē |
ētē hi sarvalōkasya yōgakṣēmaṁ vidhāsyataḥ || 21 ||

sō:’dhiruhya naravyāghraḥ pādukē hyavaruhya ca |
prāyacchat sumahātējāḥ bharatāya mahātmanē || 22 ||

sa pādukē sampraṇamya rāmaṁ vacanamabravīt |
caturdaśa hi varṣāṇi jaṭācīradharō hyaham || 23 ||

phalamūlāśanō vīra bhavēyaṁ raghunandana |
tavāgamanamākāṅkṣan vasan vai nagarādbahiḥ || 24 ||

tava pādukayōrnyastarājyatantraḥ parantapa |
caturdaśē hi sampūrṇē varṣē:’hani raghūttama || 25 ||

na drakṣyāmi yadi tvāṁ tu pravēkṣyāmi hutāśanam |
tathēti ca pratijñāya taṁ pariṣvajya sādaram || 26 ||

śatrughnaṁ ca pariṣvajya bharataṁ cēdamabravīt |
mātaraṁ rakṣa kaikēyīṁ mā rōṣaṁ kuru tāṁ prati || 27 ||

mayā ca sītayā caiva śaptō:’si raghusattama |
ityuktvā:’śruparītākṣō bhrātaraṁ visasarja ha || 28 ||

sa pādukē tē bharataḥ pratāpavān
svalaṅkr̥tē samparipūjya dharmavit |
pradakṣiṇaṁ caiva cakāra rāghavaṁ
cakāra caivōttamanāgamūrdhani || 29 ||

athānupūrvyāt pratinandya taṁ janaṁ
gurūṁśca mantriprakr̥tīstathānujau |
vyasarjayadrāghavavaṁśavardhanaḥ
sthiraḥ svadharmē himavānivācalaḥ || 30 ||

taṁ mātarō bāṣpagr̥hītakaṇṭhyō
duḥkhēna nāmantrayituṁ hi śēkuḥ |
sa tvēva mātr̥̄rabhivādya sarvāḥ
rudan kuṭīṁ svāṁ pravivēśa rāmaḥ || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvādaśōttaraśatatamaḥ sargaḥ || 112 ||

ayōdhyākāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed