Ayodhya Kanda Sarga 111 – ayōdhyākāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111)


|| bharatānuśāsanam ||

vasiṣṭhastu tadā rāmamuktvā rājapurōhitaḥ |
abravīddharmasamyuktaṁ punarēvāparaṁ vacaḥ || 1 ||

puruṣasyēha jātasya bhavanti guravastrayaḥ |
ācāryaścaiva kākutstha pitā mātā ca rāghava || 2 ||

pitā hyēnaṁ janayati puruṣaṁ puruṣarṣabha |
prajñāṁ dadāti cācāryastasmātsa gururucyatē || 3 ||

sō:’haṁ tē piturācāryastava caiva parantapa |
mama tvaṁ vacanaṁ kurvan nātivartēḥ satāṅgatim || 4 ||

imā hi tē pariṣadaḥ śrēṇayaśca dvijāstathā |
ēṣu tāta caran dharmaṁ nātivartēḥ satāṅgatim || 5 ||

vr̥ddhāyā dharmaśīlāyāḥ māturnārhasyavartitum |
asyāstu vacanaṁ kurvan nātivartēḥ satāṅgatim || 6 ||

bharatasya vacaḥ kurvan yācamānasya rāghava |
ātmānaṁ nātivartēstvaṁ satyadharmaparākrama || 7 ||

ēvaṁ madhuramuktastu guruṇā rāghavaḥ svayam |
pratyuvāca samāsīnaṁ vasiṣṭhaṁ puruṣarṣabhaḥ || 8 ||

yanmātāpitarau vr̥ttaṁ tanayē kurutaḥ sadā |
na supratikaraṁ tattu mātrā pitrā ca yatkr̥tam || 9 ||

yathāśakti pradānēna snāpanōcchādanēna ca |
nityaṁ ca priyavādēna tathā saṁvardhanēna ca || 10 ||

sa hi rājā janayitā pitā daśarathō mama |
ājñātaṁ yanmayā tasya na tanmithyā bhaviṣyati || 11 ||

ēvamuktastu rāmēṇa bharataḥ pratyanantaram |
uvāca paramōdāraḥ sūtaṁ paramadurmanāḥ || 12 ||

iha mē sthaṇḍilē śīghraṁ kuśānāstara sārathē |
āryaṁ pratyupavēkṣyāmi yāvanmē na prasīdati || 13 ||

anāhārō nirālōkō dhanahīnō yathā dvijaḥ |
śēṣyē purastāt śālāyāḥ yāvanna pratiyāsyati || 14 ||

sa tu rāmamavēkṣantaṁ sumantraṁ prēkṣya durmanāḥ |
kuśōttaramupasthāpya bhūmāvēvāstarat svayam || 15 ||

tamuvāca mahātējāḥ rāmō rājarṣisattamaḥ |
kiṁ māṁ bharata kurvāṇaṁ tāta pratyupavēkṣyasi || 16 ||

brāhmaṇō hyēkapārśvēna narān rōddhumihārhati |
na tu mūrdhābhiṣiktānāṁ vidhiḥ pratyupavēśanē || 17 ||

uttiṣṭha naraśārdūla hitvaitaddāruṇaṁ vratam |
puravaryāmitaḥ kṣipramayōdhyāṁ yāhi rāghava || 18 ||

āsīnastvēva bharataḥ paurajānapadaṁ janam |
uvāca sarvataḥ prēkṣya kimāryaṁ nānuśāsatha || 19 ||

tē tamūcurmahātmānaṁ paurajānapadā janāḥ |
kākutsthamabhijānīmaḥ samyagvadati rāghavaḥ || 20 ||

ēṣō:’pi hi mahābhāgaḥ piturvacasi tiṣṭhati |
ataiva na śaktāḥ smō vyāvartayitumañjasā || 21 ||

tēṣāmājñāya vacanaṁ rāmō vacanamabravīt |
ēvaṁ nibōdha vacanaṁ suhr̥dāṁ dharmacakṣuṣām || 22 ||

ētaccaivōbhayaṁ śrutvā samyak sampaśya rāghava |
uttiṣṭha tvaṁ mahābāhō māṁ ca spr̥śa tathōdakam || 23 ||

athōtthāya jalaṁ spr̥ṣṭvā bharatō vākyamabravīt |
śrr̥ṇvantu mē pariṣadō mantriṇaḥ śrēṇayastathā || 24 ||

na yācē pitaraṁ rājyaṁ nānuśāsāmi mātaram |
āryaṁ paramadharmajñaṁ nānujānāmi rāghavam || 25 ||

yadi tvavaśyaṁ vastavyaṁ kartavyaṁ ca piturvacaḥ |
ahamēva nivatsyāmi caturdaśa samā vanē || 26 ||

dharmātmā tasya tathyēna bhrāturvākyēna vismitaḥ |
uvāca rāmaḥ samprēkṣya paurajānapadaṁ janam || 27 ||

vikrītamāhitaṁ krītaṁ yat pitrā jīvatā mama |
na tallōpayituṁ śakyaṁ mayā vā bharatēna vā || 28 ||

upadhirna mayā kāryyō vanavāsē jugupsitaḥ |
yuktamuktaṁ ca kaikēyyā pitrā mē sukr̥taṁ kr̥tam || 29 ||

jānāmi bharataṁ kṣāntaṁ gurusatkārakāriṇam |
sarvamēvātra kalyāṇaṁ satyasandhē mahātmani || 30 ||

anēna dharmaśīlēna vanāt pratyāgataḥ punaḥ |
bhrātrā saha bhaviṣyāmi pr̥thivyāḥ patiruttamaḥ || 31 ||

vr̥tō rājā hi kaikēyyā mayā tadvacanaṁ kr̥tam |
anr̥tanmōcayānēna pitaraṁ taṁ mahīpatim || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkādaśōttaraśatatamaḥ sargaḥ || 111 ||

ayōdhyākāṇḍa dvādaśōttaraśatatamaḥ sargaḥ (112) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed