Ayodhya Kanda Sarga 110 – ayōdhyākāṇḍa daśōttaraśatatamaḥ sargaḥ (110)


|| ikṣvākuvaṁśakīrtanam ||

kruddhamājñāya rāmaṁ taṁ vasiṣṭhaḥ pratyuvāca ha |
jābālirapi jānītē lōkasyāsya gatāgatim || 1 ||

nivartayitukāmastu tvāmētadvākyamuktavān |
imāṁ lōkasamutpattiṁ lōkanātha nibōdha mē || 2 ||

sarvaṁ salilamēvāsīt pr̥thivī yatra nirmitā |
tataḥ samabhavadbrahmā svayambhūrdaivataiḥ saha |
sa varāhastatō bhūtvā prōjjahāra vasundharām || 3 ||

asr̥jacca jagat sarvaṁ saha putraiḥ kr̥tātmabhiḥ |
ākāśaprabhavō brahmā śāśvatō nityāvyayaḥ || 4 ||

tasmānmarīciḥ sañjajñē marīcēḥ kāśyapaḥ sutaḥ || 5 ||

vivasvān kāśyapājjajñē manurvaivasvatassutaḥ |
sa tu prajāpatiḥ pūrvamikṣvākustu manōḥ sutaḥ || 6 ||

yasyēyaṁ prathamaṁ dattā samr̥ddhā manunā mahī |
tamikṣvākumayōdhyāyāṁ rājānaṁ viddhi pūrvakam || 7 ||

ikṣvākō:’stu sutaḥ śrīmān kukṣirēvēti viśrutaḥ |
kukṣērathātmajō vīrō vikukṣirudapadyata || 8 ||

vikukṣēstu mahātējāḥ bāṇaḥ putraḥ pratāpavān |
bāṇasya tu mahābāhuranaraṇyō mahāyaśāḥ || 9 ||

nānāvr̥ṣṭirbabhūvāsminna durbhikṣaṁ satāṁ varē |
anaraṇyē mahārājē taskarō nāpi kaścana || 10 ||

anaraṇyānmahābāhuḥ pr̥thūrājā babhūva ha |
tasmāt pr̥thōrmahārājastriśaṅkurudapadyata || 11 ||

sa satyavacanādvīraḥ saśarīrō divaṅgataḥ |
triśaṅkōrabhavatsūnurdhundhumārō mahāyaśāḥ || 12 ||

dhundhumārō mahātējāḥ yuvanāśvō vyajāyata |
yuvanāśvasutaḥ śrīmān māndhātā samapadyata || 13 ||

māndhātustu mahātējāḥ susandhirudapadyata |
susandhērapi putrau dvau dhruvasandhiḥ prasēnajit || 14 ||

yaśasvī dhruvasandhēstu bharatō ripusūdanaḥ |
bharatāttu mahābāhōrasitō nāma jāyata || 15 ||

yasyaitē pratirājānō udapadyanta śatravaḥ |
haihayāstālajaṅghāśca śūrāśca śaśibindavaḥ || 16 ||

tāṁstu sarvān prativyūhya yuddhē rājā pravāsitaḥ |
sa ca śailavarē ramyē babhūvābhiratō muniḥ || 17 ||

dvē cāsya bhāryē garbhiṇyau babhūvaturiti śrutiḥ |
ēkā garbhavināśāya sapatnyai sagaraṁ dadau || 18 ||

bhārgavaścyavanō nāma himavantamupāśritaḥ |
tamr̥ṣiṁ samupāgamya kālindī tvabhyavādayat || 19 ||

sa tāmabhyavadadviprō varēpsuṁ putrajanmani |
putrastē bhavitā dēvi mahātmā lōkaviśrutaḥ || 20 ||

dhārmikaśca suśīlaśca vaṁśakartā:’risūdanaḥ |
kr̥tvā pradakṣiṇaṁ hr̥ṣṭā muniṁ tamanumānya ca || 21 ||

padmapatrasamānākṣaṁ padmagarbhasamaprabham |
tataḥ sā gr̥hamāgamya dēvī putraṁ vyajāyata || 22 ||

sapatnyā tu garastasyai dattō garbhajighāṁsayā |
garēṇa saha tēnaiva jātaḥ sa sagarō:’bhavat || 23 ||

sa rājā sagarō nāma yaḥ samudramakhānayat |
iṣṭvā parvaṇi vēgēna trāsayantamimāḥ prajāḥ || 24 ||

asamañjastu putrōbhūt sagarasyēti naḥ śrutam |
jīvannēva sa pitrā tu nirastaḥ pāpakarmakr̥t || 25 ||

aṁśumānapi putrō:’bhūdasamañjasya vīryavān |
dilīpō:’mśumataḥ putrō dilīpasya bhagīrathaḥ || 26 ||

bhagīrathāt kakutsthastu kākutsthā yēna viśrutāḥ |
kakutsthasya ca putrō:’bhūdraghuryēna tu rāghavāḥ || 27 ||

raghōstu putrastējasvī pravr̥ddhaḥ puruṣādakaḥ |
kalmāṣapādaḥ saudāsaḥ ityēvaṁ prathitō bhuvi || 28 ||

kalmāṣapādaputrō:’bhūcchaṅkhaṇastviti viśrutaḥ |
yastu tadvīryamāsādya sahasainyō vyanīnaśat || 29 ||

śaṅkhaṇasya ca putrō:’bhūcchūraḥ śrīmān sudarśanaḥ |
sudarśanasyāgnivarṇāgnivarṇasya śīghragaḥ || 30 ||

śīghragasya maruḥ putrō marōḥ putraḥ praśuśrukaḥ |
praśuśrukasya putrō:’bhūdambarīṣō mahādyutiḥ || 31 ||

ambarīṣasya putrō:’bhūnnahuṣaḥ satyavikramaḥ |
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ || 32 ||

ajaśca suvrataścaiva nābhāgasya sutāvubhau |
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ || 33 ||

tasya jyēṣṭhō:’si dāyādō rāma ityabhiviśrutaḥ |
tadgr̥hāṇa svakaṁ rājyamavēkṣasva janaṁ nr̥pa || 34 ||

ikṣvākūṇāṁ hi sarvēṣāṁ rājā bhavati pūrvajaḥ |
pūrvajē nāvaraḥ putrō jyēṣṭhō rājyē:’bhiṣicyatē || 35 ||

sa rāghavāṇāṁ kuladharmamātmanaḥ
sanātanaṁ nādya vihantumarhasi |
prabhūtaratnāmanuśādhi mēdinīm
prabhūtarāṣṭrāṁ pitr̥vanmahāyaśaḥ || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē daśōttaraśatatamaḥ sargaḥ || 110 ||

ayōdhyākāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed