Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ikṣvākuvaṁśakīrtanam ||
kruddhamājñāya rāmaṁ taṁ vasiṣṭhaḥ pratyuvāca ha |
jābālirapi jānītē lōkasyāsya gatāgatim || 1 ||
nivartayitukāmastu tvāmētadvākyamuktavān |
imāṁ lōkasamutpattiṁ lōkanātha nibōdha mē || 2 ||
sarvaṁ salilamēvāsīt pr̥thivī yatra nirmitā |
tataḥ samabhavadbrahmā svayambhūrdaivataiḥ saha |
sa varāhastatō bhūtvā prōjjahāra vasundharām || 3 ||
asr̥jacca jagat sarvaṁ saha putraiḥ kr̥tātmabhiḥ |
ākāśaprabhavō brahmā śāśvatō nityāvyayaḥ || 4 ||
tasmānmarīciḥ sañjajñē marīcēḥ kāśyapaḥ sutaḥ || 5 ||
vivasvān kāśyapājjajñē manurvaivasvatassutaḥ |
sa tu prajāpatiḥ pūrvamikṣvākustu manōḥ sutaḥ || 6 ||
yasyēyaṁ prathamaṁ dattā samr̥ddhā manunā mahī |
tamikṣvākumayōdhyāyāṁ rājānaṁ viddhi pūrvakam || 7 ||
ikṣvākō:’stu sutaḥ śrīmān kukṣirēvēti viśrutaḥ |
kukṣērathātmajō vīrō vikukṣirudapadyata || 8 ||
vikukṣēstu mahātējāḥ bāṇaḥ putraḥ pratāpavān |
bāṇasya tu mahābāhuranaraṇyō mahāyaśāḥ || 9 ||
nānāvr̥ṣṭirbabhūvāsminna durbhikṣaṁ satāṁ varē |
anaraṇyē mahārājē taskarō nāpi kaścana || 10 ||
anaraṇyānmahābāhuḥ pr̥thūrājā babhūva ha |
tasmāt pr̥thōrmahārājastriśaṅkurudapadyata || 11 ||
sa satyavacanādvīraḥ saśarīrō divaṅgataḥ |
triśaṅkōrabhavatsūnurdhundhumārō mahāyaśāḥ || 12 ||
dhundhumārō mahātējāḥ yuvanāśvō vyajāyata |
yuvanāśvasutaḥ śrīmān māndhātā samapadyata || 13 ||
māndhātustu mahātējāḥ susandhirudapadyata |
susandhērapi putrau dvau dhruvasandhiḥ prasēnajit || 14 ||
yaśasvī dhruvasandhēstu bharatō ripusūdanaḥ |
bharatāttu mahābāhōrasitō nāma jāyata || 15 ||
yasyaitē pratirājānō udapadyanta śatravaḥ |
haihayāstālajaṅghāśca śūrāśca śaśibindavaḥ || 16 ||
tāṁstu sarvān prativyūhya yuddhē rājā pravāsitaḥ |
sa ca śailavarē ramyē babhūvābhiratō muniḥ || 17 ||
dvē cāsya bhāryē garbhiṇyau babhūvaturiti śrutiḥ |
ēkā garbhavināśāya sapatnyai sagaraṁ dadau || 18 ||
bhārgavaścyavanō nāma himavantamupāśritaḥ |
tamr̥ṣiṁ samupāgamya kālindī tvabhyavādayat || 19 ||
sa tāmabhyavadadviprō varēpsuṁ putrajanmani |
putrastē bhavitā dēvi mahātmā lōkaviśrutaḥ || 20 ||
dhārmikaśca suśīlaśca vaṁśakartā:’risūdanaḥ |
kr̥tvā pradakṣiṇaṁ hr̥ṣṭā muniṁ tamanumānya ca || 21 ||
padmapatrasamānākṣaṁ padmagarbhasamaprabham |
tataḥ sā gr̥hamāgamya dēvī putraṁ vyajāyata || 22 ||
sapatnyā tu garastasyai dattō garbhajighāṁsayā |
garēṇa saha tēnaiva jātaḥ sa sagarō:’bhavat || 23 ||
sa rājā sagarō nāma yaḥ samudramakhānayat |
iṣṭvā parvaṇi vēgēna trāsayantamimāḥ prajāḥ || 24 ||
asamañjastu putrōbhūt sagarasyēti naḥ śrutam |
jīvannēva sa pitrā tu nirastaḥ pāpakarmakr̥t || 25 ||
aṁśumānapi putrō:’bhūdasamañjasya vīryavān |
dilīpō:’mśumataḥ putrō dilīpasya bhagīrathaḥ || 26 ||
bhagīrathāt kakutsthastu kākutsthā yēna viśrutāḥ |
kakutsthasya ca putrō:’bhūdraghuryēna tu rāghavāḥ || 27 ||
raghōstu putrastējasvī pravr̥ddhaḥ puruṣādakaḥ |
kalmāṣapādaḥ saudāsaḥ ityēvaṁ prathitō bhuvi || 28 ||
kalmāṣapādaputrō:’bhūcchaṅkhaṇastviti viśrutaḥ |
yastu tadvīryamāsādya sahasainyō vyanīnaśat || 29 ||
śaṅkhaṇasya ca putrō:’bhūcchūraḥ śrīmān sudarśanaḥ |
sudarśanasyāgnivarṇāgnivarṇasya śīghragaḥ || 30 ||
śīghragasya maruḥ putrō marōḥ putraḥ praśuśrukaḥ |
praśuśrukasya putrō:’bhūdambarīṣō mahādyutiḥ || 31 ||
ambarīṣasya putrō:’bhūnnahuṣaḥ satyavikramaḥ |
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ || 32 ||
ajaśca suvrataścaiva nābhāgasya sutāvubhau |
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ || 33 ||
tasya jyēṣṭhō:’si dāyādō rāma ityabhiviśrutaḥ |
tadgr̥hāṇa svakaṁ rājyamavēkṣasva janaṁ nr̥pa || 34 ||
ikṣvākūṇāṁ hi sarvēṣāṁ rājā bhavati pūrvajaḥ |
pūrvajē nāvaraḥ putrō jyēṣṭhō rājyē:’bhiṣicyatē || 35 ||
sa rāghavāṇāṁ kuladharmamātmanaḥ
sanātanaṁ nādya vihantumarhasi |
prabhūtaratnāmanuśādhi mēdinīm
prabhūtarāṣṭrāṁ pitr̥vanmahāyaśaḥ || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē daśōttaraśatatamaḥ sargaḥ || 110 ||
ayōdhyākāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.