Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| satyapraśaṁsā ||
jābālēstu vacaḥ śrutvā rāmaḥ satyātmanāṁ varaḥ |
uvāca parayā bhaktyā svabuddhyā cāvipannayā || 1 ||
bhavān mē priyakāmārthaṁ vacanaṁ yadihōktavān |
akāryaṁ kāryasaṅkāśamapathyaṁ pathyasammitam || 2 ||
nirmaryādastu puruṣaḥ pāpācārasamanvitaḥ |
mānaṁ na labhatē satsu bhinnacāritradarśanaḥ || 3 ||
kulīnamakulīnaṁ vā vīraṁ puruṣamāninam |
cāritramēva vyākhyāti śuciṁ vā yadi vā:’śucim || 4 ||
anāryastvāryasaṅkāśaḥ śaucāddhīnastathā śuciḥ |
lakṣaṇyavadalakṣaṇyō duḥśīla śīlavāniva || 5 ||
adharmaṁ dharmavēṣēṇa yadīmaṁ lōkasaṅkaram |
abhipatsyē śubhaṁ hitvā kriyāvidhivivarjitam || 6 ||
kaścētayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ |
bahumaṁsyati māṁ lōkē durvr̥ttaṁ lōkadūṣaṇam || 7 ||
kasya dhāsyāmyahaṁ vr̥ttaṁ kēna vā svargamāpnuyām |
anayā vartamānō hi vr̥ttyā hīnapratijñayā || 8 ||
kāmavr̥ttastvayaṁ lōkaḥ kr̥tsnaḥ samupavartatē |
yadvr̥ttāḥ santi rājānastadvr̥ttāḥ santi hi prajāḥ || 9 ||
satyamēvānr̥śaṁsaṁ ca rājavr̥ttaṁ sanātanam |
tasmātsatyātmakaṁ rājyaṁ satyē lōkaḥ pratiṣṭhitaḥ || 10 ||
r̥ṣayaścaiva dēvāśca satyamēva hi mēnirē |
satyavādī hi lōkē:’smin paramaṁ gacchati kṣayam || 11 ||
udvijantē yathā sarpānnarādanr̥tavādinaḥ |
dharmaḥ satyaṁ parō lōkē mūlaṁ svargasya cōcyatē || 12 ||
satyamēvēśvarō lōkē satyaṁ padmā śritā sadā |
satyamūlāni sarvāṇi satyānnāsti paraṁ padam || 13 ||
dattamiṣṭaṁ hutaṁ caiva taptāni ca tapāṁsi ca |
vēdāḥ satyapratiṣṭhānāstasmāt satyaparō bhavēt || 14 ||
ēkaḥ pālayatē lōkamēkaḥ pālayatē kulam |
majjatyēkō hi nirayaikaḥ svargē mahīyatē || 15 ||
sō:’haṁ piturniyōgantu kimarthaṁ nānupālayē |
satyapratiśravaḥ satyaṁ satyēna samayīkr̥taḥ || 16 ||
naiva lōbhānna mōhādvā na hyajñānāttamō:’nvitaḥ |
sētuṁ satyasya bhētsyāmi gurōḥ satyapratiśravaḥ || 17 ||
asatyasandhasya sataścalasyāsthiracētasaḥ |
naiva dēvā na pitaraḥ pratīcchantīti naḥ śrutam || 18 ||
pratyagātmamimaṁ dharmaṁ satyaṁ paśyāmyahaṁ svayam |
bhāraḥ satpuruṣācīrṇastadarthamabhimanyatē || 19 ||
kṣāttraṁ dharmamahaṁ tyakṣyē hyadharmaṁ dharmasaṁhitam |
kṣudrairnr̥śaṁsairlubdhaiśca sēvitaṁ pāpakarmabhiḥ || 20 ||
kāyēna kurutē pāpaṁ manasā sampradhārya ca |
anr̥taṁ jihvayā cāha trividhaṁ karma pātakam || 21 ||
bhūmiḥ kīrtiryaśō lakṣmīḥ puruṣaṁ prārthayanti hi |
svargasthaṁ cānupaśyanti satyamēva bhajēta tat || 22 ||
śrēṣṭhaṁ hyanāryamēva syādyadbhavānavadhārya mām |
āha yuktikarairvākyairidaṁ bhadraṁ kuruṣva ha || 23 ||
kathaṁ hyahaṁ pratijñāya vanavāsamimaṁ gurau |
bharatasya kariṣyāmi vacō hitvā gurōrvacaḥ || 24 ||
sthirā mayā pratijñātā pratijñā gurusannidhau |
prahr̥ṣyamāṇā sā dēvī kaikēyī cābhavattadā || 25 ||
vanavāsaṁ vasannēvaṁ śucirniyatabhōjanaḥ |
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitan dēvāṁśca tarpayan || 26 ||
santuṣṭapañcavargō:’haṁ lōkayātrāṁ pravartayē |
akuhaḥ śraddadhānassan kāryākāryavicakṣaṇaḥ || 27 ||
karmabhūmimimāṁ prāpya kartavyaṁ karma yacchubham |
agnirvāyuśca sōmaśca karmaṇāṁ phalabhāginaḥ || 28 ||
śataṁ kratūnāmāhr̥tya dēvarāṭ tridivaṅgataḥ |
tapāṁsyugrāṇi cāsthāya divaṁ yātā maharṣayaḥ || 29 ||
amr̥ṣyamāṇaḥ punarugratējāḥ
niśamya tannāstikavākyahētum |
athābravīttaṁ nr̥patēstanūjō
vigarhamāṇō vacanāni tasya || 30 ||
satyaṁ ca dharmaṁ ca parākramaṁ ca
bhūtānukampāṁ priyavāditāśca |
dvijātidēvātithipūjanaṁ ca
panthānamāhustridivasya santaḥ || 31 ||
tēnaivamājñāya yathāvadartham
ēkōdayaṁ sampratipadya viprāḥ |
dharmaṁ carantaḥ sakalaṁ yathāvat
kāṅkṣanti lōkāgamamapramattāḥ || 32 ||
nindāmyahaṁ karma pituḥ kr̥taṁ tat
yastvāmagr̥hṇādviṣamasthabuddhim |
buddhyānayaivaṁvidhayā carantam
sunāstikaṁ dharmapathādapētam || 33 ||
yathā hi cōraḥ sa tathā hi buddhaḥ
tathāgataṁ nāstikamatra viddhi |
tasmāddhi yaḥ śaṅkyatamaḥ prajānām
na nāstikēnābhimukhō budhaḥ syāt || 34 ||
tvattō janāḥ pūrvatarē varāśca
śubhāni karmāṇi bahūni cakruḥ |
jitvā sadēmaṁ ca parañca lōkam
tasmāddvijāḥ svasti hutaṁ kr̥taṁ ca || 35 ||
dharmē ratāḥ satpuruṣaiḥ samētāḥ
tējasvinō dānaguṇapradhānāḥ |
ahiṁsakā vītamalāśca lōkē
bhavanti pūjyā munayaḥ pradhānāḥ || 36 ||
iti bruvantaṁ vacanaṁ sarōṣaṁ
rāmaṁ mahātmānamadīnasattvam |
uvāca tathyaṁ punarāstikaṁ ca
satyaṁ vacaḥ sānunayaṁ ca vipraḥ || 37 ||
na nāstikānāṁ vacanaṁ bravīmyaham
na cāstikō:’haṁ na ca nāsti kiñcana |
samīkṣya kālaṁ punarāstikō:’bhavam
bhavēya kālē punarēva nāstikaḥ || 38 ||
sa cāpi kālō:’yamupāgataśśanaiḥ
yathā mayā nāstikavāgudīritā |
nivartanārthaṁ tava rāma kāraṇāt
prasādanārthaṁ tu mayaitadīritam || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē navōttaraśatatamaḥ sargaḥ || 109 ||
ayōdhyākāṇḍa daśōttaraśatatamaḥ sargaḥ (110) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.