Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jābālivākyam ||
āśvāsayantaṁ bharataṁ jābālirbrāhmaṇōttamaḥ |
uvāca rāmaṁ dharmajñaṁ dharmāpētamidaṁ vacaḥ || 1 ||
sādhu rāghava mābhūttē buddhirēvaṁ nirarthikā |
prākr̥tasya narasyēva hyāryabuddhērmanasvinaḥ || 2 ||
kaḥ kasya puruṣō bandhuḥ kimāpyaṁ kasya kēnacit |
yadēkō jāyatē janturēkaiva vinaśyati || 3 ||
tasmānmātā pitā cēti rāma sajjētayō naraḥ |
unmatta iva sa jñēyō nāsti kaściddhi kasyacit || 4 ||
yathā grāmāntaraṁ gacchan naraḥ kaścit kvacidvasēt |
utsr̥jya ca tamāvāsaṁ pratiṣṭhētāparē:’hani || 5 ||
ēvamēva manuṣyāṇāṁ pitā mātā gr̥haṁ vasu |
āvāsamātraṁ kākutstha sajjantē nātra sajjanāḥ || 6 ||
pitryaṁ rājyaṁ parityajya sa nārhasi narōttama |
āsthātuṁ kāpathaṁ duḥkhaṁ viṣamaṁ bahukaṇṭakam || 7 ||
samr̥ddhāyāmayōdhyāyāmātmānamabhiṣēcaya |
ēkavēṇīdharā hi tvāṁ nagarī sampratīkṣatē || 8 ||
rājabhōgānanubhavan mahārhān pārthivātmaja |
vihara tvamayōdhyāyāṁ yathā śakrastriviṣṭapē || 9 ||
na tē kaściddaśarathastvaṁ ca tasya na kaścana |
anyō rājā tvamanyaḥ sa tasmāt kuru yaducyatē || 10 ||
bījamātraṁ pitā jantōḥ śuklaṁ rudhiramēva ca |
samyuktamr̥tumanmātrā puruṣasyēha janma tat || 11 ||
gataḥ sa nr̥patistatra gantavyaṁ yatra tēna vai |
pravr̥ttirēṣā martyānāṁ tvaṁ tu mithyā vihanyasē || 12 ||
arthadharmaparā yē yē tāṁstān śōcāmi nētarān |
tē hi duḥkhamiha prāpya vināśaṁ prētya bhējirē || 13 ||
aṣṭakā pitr̥daivatyamityayaṁ prasr̥tō janaḥ |
annasyōpadravaṁ paśya mr̥tō hi kimaśiṣyati || 14 ||
yadi bhuktamihānyēna dēhamanyasya gacchati |
dadyāt pravasataḥ śrāddhaṁ na tat pathyaśanaṁ bhavēt || 15 ||
dānasaṁvananā hyētē granthā mēdhāvibhiḥ kr̥tāḥ |
yajasva dēhi dīkṣasva tapastapyasva santyaja || 16 ||
sa nāsti paramityēva kuru buddhiṁ mahāmatē |
pratyakṣaṁ yattadātiṣṭha parōkṣaṁ pr̥ṣṭhataḥ kuru || 17 ||
sa tāṁ buddhiṁ puraskr̥tya sarvalōkanidarśinīm |
rājyaṁ tvaṁ pratigr̥hṇīṣva bharatēna prasāditaḥ || 18 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭōttaraśatatamaḥ sargaḥ || 108 ||
ayōdhyākāṇḍa navōttaraśatatamaḥ sargaḥ (109)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.