Ayodhya Kanda Sarga 108 – ayōdhyākāṇḍa aṣṭōttaraśatatamaḥ sargaḥ (108)


|| jābālivākyam ||

āśvāsayantaṁ bharataṁ jābālirbrāhmaṇōttamaḥ |
uvāca rāmaṁ dharmajñaṁ dharmāpētamidaṁ vacaḥ || 1 ||

sādhu rāghava mābhūttē buddhirēvaṁ nirarthikā |
prākr̥tasya narasyēva hyāryabuddhērmanasvinaḥ || 2 ||

kaḥ kasya puruṣō bandhuḥ kimāpyaṁ kasya kēnacit |
yadēkō jāyatē janturēkaiva vinaśyati || 3 ||

tasmānmātā pitā cēti rāma sajjētayō naraḥ |
unmatta iva sa jñēyō nāsti kaściddhi kasyacit || 4 ||

yathā grāmāntaraṁ gacchan naraḥ kaścit kvacidvasēt |
utsr̥jya ca tamāvāsaṁ pratiṣṭhētāparē:’hani || 5 ||

ēvamēva manuṣyāṇāṁ pitā mātā gr̥haṁ vasu |
āvāsamātraṁ kākutstha sajjantē nātra sajjanāḥ || 6 ||

pitryaṁ rājyaṁ parityajya sa nārhasi narōttama |
āsthātuṁ kāpathaṁ duḥkhaṁ viṣamaṁ bahukaṇṭakam || 7 ||

samr̥ddhāyāmayōdhyāyāmātmānamabhiṣēcaya |
ēkavēṇīdharā hi tvāṁ nagarī sampratīkṣatē || 8 ||

rājabhōgānanubhavan mahārhān pārthivātmaja |
vihara tvamayōdhyāyāṁ yathā śakrastriviṣṭapē || 9 ||

na tē kaściddaśarathastvaṁ ca tasya na kaścana |
anyō rājā tvamanyaḥ sa tasmāt kuru yaducyatē || 10 ||

bījamātraṁ pitā jantōḥ śuklaṁ rudhiramēva ca |
samyuktamr̥tumanmātrā puruṣasyēha janma tat || 11 ||

gataḥ sa nr̥patistatra gantavyaṁ yatra tēna vai |
pravr̥ttirēṣā martyānāṁ tvaṁ tu mithyā vihanyasē || 12 ||

arthadharmaparā yē yē tāṁstān śōcāmi nētarān |
tē hi duḥkhamiha prāpya vināśaṁ prētya bhējirē || 13 ||

aṣṭakā pitr̥daivatyamityayaṁ prasr̥tō janaḥ |
annasyōpadravaṁ paśya mr̥tō hi kimaśiṣyati || 14 ||

yadi bhuktamihānyēna dēhamanyasya gacchati |
dadyāt pravasataḥ śrāddhaṁ na tat pathyaśanaṁ bhavēt || 15 ||

dānasaṁvananā hyētē granthā mēdhāvibhiḥ kr̥tāḥ |
yajasva dēhi dīkṣasva tapastapyasva santyaja || 16 ||

sa nāsti paramityēva kuru buddhiṁ mahāmatē |
pratyakṣaṁ yattadātiṣṭha parōkṣaṁ pr̥ṣṭhataḥ kuru || 17 ||

sa tāṁ buddhiṁ puraskr̥tya sarvalōkanidarśinīm |
rājyaṁ tvaṁ pratigr̥hṇīṣva bharatēna prasāditaḥ || 18 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭōttaraśatatamaḥ sargaḥ || 108 ||

ayōdhyākāṇḍa navōttaraśatatamaḥ sargaḥ (109)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed