Ayodhya Kanda Sarga 107 – ayōdhyākāṇḍa saptōttaraśatatamaḥ sargaḥ (107)


|| rāmaprativacanam ||

punarēvaṁ bruvāṇaṁ taṁ bharataṁ lakṣmaṇāgrajaḥ |
pratyuvāca tataḥ śrīmān jñātimadhyē:’bhisatkr̥taḥ || 1 ||

upapannamidaṁ vākyaṁ yattvamēvamabhāṣathāḥ |
jātaḥ putrō daśarathāt kaikēyyāṁ rājasattamāt || 2 ||

purā bhrātaḥ pitā naḥ sa mātaraṁ tē samudvahan |
mātāmahē samāśrauṣīdrājyaśulkamanuttamam || 3 ||

daivāsurē ca saṅgrāmē jananyai tava pārthivaḥ |
samprahr̥ṣṭō dadau rājā varamārādhitaḥ prabhuḥ || 4 ||

tataḥ sā sampratiśrāvya tava mātā yaśasvinī |
ayācata naraśrēṣṭhaṁ dvau varau varavarṇinī || 5 ||

tava rājyaṁ naravyāghra mama pravrājanaṁ tathā |
tau ca rājā tadā tasyai niyuktaḥ pradadau varau || 6 ||

tēna pitrā:’hamapyatra niyuktaḥ puruṣarṣabha |
caturdaśa vanē vāsaṁ varṣāṇi varadānikam || 7 ||

sō:’haṁ vanamidaṁ prāptō nirjanaṁ lakṣmaṇānvitaḥ |
sītayā cāpratidvandvaḥ satyavādē sthitaḥ pituḥ || 8 ||

bhavānapi tathētyēva pitaraṁ satyavādinam |
kartumarhati rājēndra kṣipramēvābhiṣēcanāt || 9 ||

r̥ṇānmōcaya rājānaṁ matkr̥tē bharataprabhum |
pitaraṁ cāpi dharmajñaṁ mātaraṁ cābhinandaya || 10 ||

śrūyatē hi purā tāta śrutirgītā yaśasvinā |
gayēna yajamānēna gayēṣvēva pitan prati || 11 ||

punnāmnō narakādyasmāt pitaraṁ trāyatē sutaḥ |
tasmāt putra iti prōktaḥ pitr̥̄n yatpāti vā sutaḥ || 12 ||

ēṣṭavyā bahavaḥ putrā guṇavantō bahuśrutāḥ |
tēṣāṁ vai samavētānāmapi kaścidgayāṁ vrajēt || 13 ||

ēvaṁ rājarṣayaḥ sarvē pratītā rājanandana |
tasmāt trāhi naraśrēṣṭha pitaraṁ narakāt prabhō || 14 ||

ayōdhyāṁ gaccha bharata prakr̥tīranurañjaya |
śatrughnasahitō vīra saha sarvairdvijātibhiḥ || 15 ||

pravēkṣyē daṇḍakāraṇyamahamapyavilambayan |
ābhyāṁ tu sahitō rājan vaidēhyā lakṣmaṇēna ca || 16 ||

tvaṁ rājā bharata bhava svayaṁ narāṇām
vanyānāmahamapi rājarāṇmr̥gāṇām |
gacchatvaṁ puravaramadya samprahr̥ṣṭaḥ
saṁhr̥ṣṭastvahamapi daṇḍakān pravēkṣyē || 17 ||

chāyāṁ tē dinakarabhāḥ prabādhamānam
varṣatraṁ bharata karōtu mūrdhni śītām |
ētēṣāmahamapi kānanadrumāṇāṁ
chāyāṁ tāmatiśayinīṁ sukhī śrayiṣyē || 18 ||

śatrughnaḥ kuśalamatistu tē sahāyaḥ
saumitrirmama viditaḥ pradhānamitram |
catvārastanayavarā vayaṁ narēndram
satyasthaṁ bharata carāma mā viṣādam || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptōttaraśatatamaḥ sargaḥ || 107 ||

ayōdhyākāṇḍa aṣṭōttaraśatatamaḥ sargaḥ (108) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed