Ayodhya Kanda Sarga 106 – ayōdhyākāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106)


|| bharatavacanam ||

ēvamuktvā tu viratē rāmē vacanamarthavat |
tatō mandākinī tīrē rāmaṁ prakr̥tivatsalam |
uvāca bharataścitraṁ dhārmikō dhārmikaṁ vacaḥ || 1 ||

kō hi syādīdr̥śō lōkē yādr̥śastvamarindama |
na tvāṁ pravyathayēdduḥkhaṁ prītirvā na praharṣayēt || 2 ||

sammataścāsi vr̥ddhānāṁ tāṁśca pr̥cchasi saṁśayān |
yathā mr̥tastathā jīvan yathā:’sati tathā sati || 3 ||

yasyaiṣa buddhilābhaḥ syātparitapyēta kēna saḥ |
parāvarajñō yaśca syāttathā tvaṁ manujādhipa || 4 ||

saivaṁ vyasanaṁ prāpya na viṣīditumarhati |
amarōpama sattvastvaṁ mahātmā satyasaṅgaraḥ || 5 ||

sarvajñaḥ sarvadarśī ca buddhimāṁścāsi rāghava |
na tvāmēvaṅguṇairyuktaṁ prabhavābhavakōvidam || 6 ||

aviṣahyatamaṁ duḥkhamāsādayitumarhati |
prōṣitē mayi yatpāpaṁ mātrā matkāraṇātkr̥tam || 7 ||

kṣudrayā tadaniṣṭaṁ mē prasīdatu bhavānmama |
dharmabandhēna baddhō:’smi tēnēmāṁ nēha mātaram || 8 ||

hanmi tīvrēṇa daṇḍēna daṇḍārhāṁ pāpakāriṇīm |
kathaṁ daśarathājjātaḥ śuddhābhijanakarmaṇaḥ || 9 ||

jānan dharmamadharmiṣṭhaṁ kuryāṁ karma jugupsitam |
guruḥ kriyāvān vr̥ddhaśca rājā prētaḥ pitēti ca || 10 ||

tātaṁ na parigarhēyaṁ daivataṁ cēti saṁsadi |
kō hi dharmārthayōrhīnamīdr̥śaṁ karma kilbiṣam || 11 ||

striyāḥ priyaṁ cikīrṣuḥ san kuryāddharmajña dharmavit |
antakālē hi bhūtāni muhyantīti purāśrutiḥ || 12 ||

rājñaivaṁ kurvatā lōkē pratyakṣaṁ sā śrutiḥ kr̥tā |
sādhvarthamabhisandhāya krōdhānmōhācca sāhasāt || 13 ||

tātasya yadatikrāntaṁ pratyāharatu tadbhavān |
piturhi yadatikrāntaṁ putrō yassādhu manyatē || 14 ||

tadapatyaṁ mataṁ lōkē viparītamatō:’nyathā |
abhipattā kr̥taṁ karma lōkē dhīravigarhitam || 15 ||

kaikēyīṁ māṁ ca tātaṁ ca suhr̥dō bāndhavāṁśca naḥ |
paurajānapadān sarvāṁstrātu sarvamidaṁ bhavān || 16 ||

kva cāraṇyaṁ kva ca kṣāttraṁ kva jaṭāḥ kva ca pālanam |
īdr̥śaṁ vyāhataṁ karma na bhavān kartumarhati || 17 ||

ēṣa hi prathamō dharmaḥ kṣatriyasyābhiṣēcanam |
yēna śakyaṁ mahāprājña prajānāṁ paripālanam || 18 ||

kaśca pratyakṣamutsr̥jya saṁśayasthamalakṣaṇam |
āyatisthaṁ carēddharmaṁ kṣattrabandhuraniścitam || 19 ||

atha klēśajamēva tvaṁ dharmaṁ caritumicchasi |
dharmēṇa caturō varṇān pālayan klēśamāpnuhi || 20 ||

caturṇāmāśramāṇāṁ hi gārhasthyaṁ śrēṣṭhamāśramam |
prāhurdharmajña dharmajñāstaṁ kathaṁ tyaktumarhasi || 21 ||

śrutēna bālaḥ sthānēna janmanā bhavatō hyaham |
sa kathaṁ pālayiṣyāmi bhūmiṁ bhavati tiṣṭhati || 22 ||

hīnabuddhiguṇō bālō hīnaḥ sthānēna cāpyaham |
bhavatā ca vinābhūtō na vartayitumutsahē || 23 ||

idaṁ nikhilamavyagraṁ rājyaṁ pitryamakaṇṭakam |
anuśādhi svadharmēṇa dharmajña saha bāndhavaiḥ || 24 ||

ihaiva tvā:’bhiṣiñcantu sarvāḥ prakr̥tayaḥ saha |
r̥tvijaḥ savasiṣṭhāśca mantravanmantrakōvidāḥ || 25 ||

abhiṣiktastvamasmābhirayōdhyāṁ pālanē vraja |
vijitya tarasā lōkān marudbhiriva vāsavaḥ || 26 ||

r̥ṇāni trīṇyapākurvan durhr̥daḥ sādhu nirdahan |
suhr̥dastarpayan kāmaistvamēvātrānuśādhi mām || 27 ||

adyārya muditāḥ santu suhr̥dastē:’bhiṣēcanē |
adya bhītāḥ palāyantāṁ durhr̥dastē diśō daśa || 28 ||

ākrōśaṁ mama mātuśca pramr̥jya puruṣarṣabha |
adya tatrabhavantaṁ ca pitaraṁ rakṣa kilbiṣāt || 29 ||

śirasā tvā:’bhiyācē:’haṁ kuruṣva karuṇāṁ mayi |
bāndhavēṣu ca sarvēṣu bhūtēṣviva mahēśvaraḥ || 30 ||

athaitat pr̥ṣṭhataḥ kr̥tvā vanamēva bhavānitaḥ |
gamiṣyati gamiṣyāmi bhavatā sārdhamapyaham || 31 ||

tathā hi rāmō bharatēna tāmyatā
prasādyamānaḥ śirasā mahīpatiḥ |
na caiva cakrē gamanāya sattvavān
matiṁ pitustadvacanē vyavasthitaḥ || 32 ||

tadadbhutaṁ sthairyamavēkṣya rāghavē
samaṁ janō harṣamavāpa duḥkhitaḥ |
na yātyayōdhyāmiti duḥkhitō:’bhavat
sthirapratijñatvamavēkṣya harṣitaḥ || 33 ||

tamr̥tvijō naigamayūthavallabhāḥ
tadā visañjñāśrukalāśca mātaraḥ |
tathā bruvāṇaṁ bharataṁ pratuṣṭuvuḥ
praṇamya rāmaṁ ca yayācirē saha || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍuttaraśatatamaḥ sargaḥ || 106 ||

ayōdhyākāṇḍa saptōttaraśatatamaḥ sargaḥ (107) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed