Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharatavacanam ||
ēvamuktvā tu viratē rāmē vacanamarthavat |
tatō mandākinī tīrē rāmaṁ prakr̥tivatsalam |
uvāca bharataścitraṁ dhārmikō dhārmikaṁ vacaḥ || 1 ||
kō hi syādīdr̥śō lōkē yādr̥śastvamarindama |
na tvāṁ pravyathayēdduḥkhaṁ prītirvā na praharṣayēt || 2 ||
sammataścāsi vr̥ddhānāṁ tāṁśca pr̥cchasi saṁśayān |
yathā mr̥tastathā jīvan yathā:’sati tathā sati || 3 ||
yasyaiṣa buddhilābhaḥ syātparitapyēta kēna saḥ |
parāvarajñō yaśca syāttathā tvaṁ manujādhipa || 4 ||
saivaṁ vyasanaṁ prāpya na viṣīditumarhati |
amarōpama sattvastvaṁ mahātmā satyasaṅgaraḥ || 5 ||
sarvajñaḥ sarvadarśī ca buddhimāṁścāsi rāghava |
na tvāmēvaṅguṇairyuktaṁ prabhavābhavakōvidam || 6 ||
aviṣahyatamaṁ duḥkhamāsādayitumarhati |
prōṣitē mayi yatpāpaṁ mātrā matkāraṇātkr̥tam || 7 ||
kṣudrayā tadaniṣṭaṁ mē prasīdatu bhavānmama |
dharmabandhēna baddhō:’smi tēnēmāṁ nēha mātaram || 8 ||
hanmi tīvrēṇa daṇḍēna daṇḍārhāṁ pāpakāriṇīm |
kathaṁ daśarathājjātaḥ śuddhābhijanakarmaṇaḥ || 9 ||
jānan dharmamadharmiṣṭhaṁ kuryāṁ karma jugupsitam |
guruḥ kriyāvān vr̥ddhaśca rājā prētaḥ pitēti ca || 10 ||
tātaṁ na parigarhēyaṁ daivataṁ cēti saṁsadi |
kō hi dharmārthayōrhīnamīdr̥śaṁ karma kilbiṣam || 11 ||
striyāḥ priyaṁ cikīrṣuḥ san kuryāddharmajña dharmavit |
antakālē hi bhūtāni muhyantīti purāśrutiḥ || 12 ||
rājñaivaṁ kurvatā lōkē pratyakṣaṁ sā śrutiḥ kr̥tā |
sādhvarthamabhisandhāya krōdhānmōhācca sāhasāt || 13 ||
tātasya yadatikrāntaṁ pratyāharatu tadbhavān |
piturhi yadatikrāntaṁ putrō yassādhu manyatē || 14 ||
tadapatyaṁ mataṁ lōkē viparītamatō:’nyathā |
abhipattā kr̥taṁ karma lōkē dhīravigarhitam || 15 ||
kaikēyīṁ māṁ ca tātaṁ ca suhr̥dō bāndhavāṁśca naḥ |
paurajānapadān sarvāṁstrātu sarvamidaṁ bhavān || 16 ||
kva cāraṇyaṁ kva ca kṣāttraṁ kva jaṭāḥ kva ca pālanam |
īdr̥śaṁ vyāhataṁ karma na bhavān kartumarhati || 17 ||
ēṣa hi prathamō dharmaḥ kṣatriyasyābhiṣēcanam |
yēna śakyaṁ mahāprājña prajānāṁ paripālanam || 18 ||
kaśca pratyakṣamutsr̥jya saṁśayasthamalakṣaṇam |
āyatisthaṁ carēddharmaṁ kṣattrabandhuraniścitam || 19 ||
atha klēśajamēva tvaṁ dharmaṁ caritumicchasi |
dharmēṇa caturō varṇān pālayan klēśamāpnuhi || 20 ||
caturṇāmāśramāṇāṁ hi gārhasthyaṁ śrēṣṭhamāśramam |
prāhurdharmajña dharmajñāstaṁ kathaṁ tyaktumarhasi || 21 ||
śrutēna bālaḥ sthānēna janmanā bhavatō hyaham |
sa kathaṁ pālayiṣyāmi bhūmiṁ bhavati tiṣṭhati || 22 ||
hīnabuddhiguṇō bālō hīnaḥ sthānēna cāpyaham |
bhavatā ca vinābhūtō na vartayitumutsahē || 23 ||
idaṁ nikhilamavyagraṁ rājyaṁ pitryamakaṇṭakam |
anuśādhi svadharmēṇa dharmajña saha bāndhavaiḥ || 24 ||
ihaiva tvā:’bhiṣiñcantu sarvāḥ prakr̥tayaḥ saha |
r̥tvijaḥ savasiṣṭhāśca mantravanmantrakōvidāḥ || 25 ||
abhiṣiktastvamasmābhirayōdhyāṁ pālanē vraja |
vijitya tarasā lōkān marudbhiriva vāsavaḥ || 26 ||
r̥ṇāni trīṇyapākurvan durhr̥daḥ sādhu nirdahan |
suhr̥dastarpayan kāmaistvamēvātrānuśādhi mām || 27 ||
adyārya muditāḥ santu suhr̥dastē:’bhiṣēcanē |
adya bhītāḥ palāyantāṁ durhr̥dastē diśō daśa || 28 ||
ākrōśaṁ mama mātuśca pramr̥jya puruṣarṣabha |
adya tatrabhavantaṁ ca pitaraṁ rakṣa kilbiṣāt || 29 ||
śirasā tvā:’bhiyācē:’haṁ kuruṣva karuṇāṁ mayi |
bāndhavēṣu ca sarvēṣu bhūtēṣviva mahēśvaraḥ || 30 ||
athaitat pr̥ṣṭhataḥ kr̥tvā vanamēva bhavānitaḥ |
gamiṣyati gamiṣyāmi bhavatā sārdhamapyaham || 31 ||
tathā hi rāmō bharatēna tāmyatā
prasādyamānaḥ śirasā mahīpatiḥ |
na caiva cakrē gamanāya sattvavān
matiṁ pitustadvacanē vyavasthitaḥ || 32 ||
tadadbhutaṁ sthairyamavēkṣya rāghavē
samaṁ janō harṣamavāpa duḥkhitaḥ |
na yātyayōdhyāmiti duḥkhitō:’bhavat
sthirapratijñatvamavēkṣya harṣitaḥ || 33 ||
tamr̥tvijō naigamayūthavallabhāḥ
tadā visañjñāśrukalāśca mātaraḥ |
tathā bruvāṇaṁ bharataṁ pratuṣṭuvuḥ
praṇamya rāmaṁ ca yayācirē saha || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍuttaraśatatamaḥ sargaḥ || 106 ||
ayōdhyākāṇḍa saptōttaraśatatamaḥ sargaḥ (107) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.