Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmavākyam ||
tataḥ puruṣasiṁhānāṁ vr̥tānāṁ taiḥ suhr̥dgaṇaiḥ |
śōcatāmēva rajanī duḥkhēna vyatyavartata || 1 ||
rajanyāṁ suprabhātāyāṁ bhrātarastē suhr̥dvr̥tāḥ |
mandākinyāṁ hutaṁ japyaṁ kr̥tvā rāmamupāgaman || 2 ||
tūṣṇīṁ tē samupāsīnāḥ na kaścitkiñcidabravīt |
bharatastu suhr̥nmadhyē rāmaṁ vacanamabravīt || 3 ||
sāntvitā māmikā mātā dattaṁ rājyamidaṁ mama |
taddadāmi tavaivāhaṁ bhuṅkṣva rājyamakaṇṭakam || 4 ||
mahatēvāmbuvēgēna bhinnaḥ sēturjalāgamē |
durāvāraṁ tvadanyēna rājyakhaṇḍamidaṁ mahat || 5 ||
gatiṁ khara ivāśvasya tārkṣyasyēva patatriṇaḥ |
anugantuṁ na śaktirmē gatiṁ tava mahīpatē || 6 ||
sujīvaṁ nityaśastasya yaḥ parairupajīvyatē |
rāma tēna tu durjīvaṁ yaḥ parānupajīvati || 7 ||
yathā tu rōpitō vr̥kṣaḥ puruṣēṇa vivardhitaḥ |
hrasvakēna durārōhō rūḍhaskandhō mahādrumaḥ || 8 ||
sa yathā puṣpitō bhūtvā phalāni na vidarśayēt |
sa tāṁ nānubhavētprītiṁ yasya hētōḥ prarōpitaḥ || 9 ||
ēṣōpamā mahābāhō tamarthaṁ vēttumarhasi |
yadi tvamasmān vr̥ṣabhō bhartā bhr̥tyānna śādhi hi || 10 ||
śrēṇayastvāṁ mahārāja paśyantvagryāśca sarvaśaḥ |
pratapantamivādityaṁ rājyē sthitamarindamam || 11 ||
tavānuyānē kākutstha mattā nardantu kuñjarāḥ |
antaḥpuragatā nāryō nandantu susamāhitāḥ || 12 ||
tasya sādhvityamanyanta nāgarā vividhā janāḥ |
bharatasya vacaḥ śrutvā rāmaṁ pratyanuyācataḥ || 13 ||
tamēvaṁ duḥkhitaṁ prēkṣya vilapantaṁ yaśasvinam |
rāmaḥ kr̥tātmā bharataṁ samāśvāsaya dātmavān || 14 ||
nātmanaḥ kāmakārō:’sti puruṣō:’yamanīśvaraḥ |
itaścētarataścainaṁ kr̥tāntaḥ parikarṣati || 15 ||
sarvē kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
samyōgā viprayōgāntā maraṇāntaṁ ca jīvitam || 16 ||
yathā phalānāṁ pakvānāṁ nānyatra patanādbhayam |
ēvaṁ narasya jātasya nānyatra maraṇādbhayam || 17 ||
yathā:’gāraṁ dr̥ḍhasthūṇaṁ jīrṇaṁ bhūtvā:’vasīdati |
tathaiva sīdanti narāḥ jarāmr̥tyuvaśaṅgatāḥ || 18 ||
atyēti rajanī yā tu sā na pratinivartatē |
yātyēva yamunā pūrṇā samudramudakākulam || 19 ||
ahōrātrāṇi gacchanti sarvēṣāṁ prāṇināmiha |
āyūṁṣi kṣapayantyāśu grīṣmē jalamivāṁśavaḥ || 20 ||
ātmānamanuśōca tvaṁ kimanyamanuśōcasi |
āyustē hīyatē yasya sthitasya ca gatasya ca || 21 ||
sahaiva mr̥tyurvrajati saha mr̥tyurniṣīdati |
gatvā sudīrghamadhvānaṁ sahamr̥tyurnivartatē || 22 ||
gātrēṣu valayaḥ prāptāḥ śvētāścaiva śirōruhāḥ |
jarayā puruṣō jīrṇaḥ kiṁ hi kr̥tvā prabhāvayēt || 23 ||
nandantyuditādityē nandantyastamitē ravau |
ātmanō nāvabudhyantē manuṣyā jīvitakṣayam || 24 ||
hr̥ṣyantyr̥tumakhaṁ dr̥ṣṭvā navaṁ navamihāgatam |
r̥tūnāṁ parivartēna prāṇināṁ prāṇasaṅkṣayaḥ || 25 ||
yathā kāṣṭhaṁ ca kāṣṭhaṁ ca samēyātāṁ mahārṇavē |
samētya ca vyapēyātāṁ kālamāsādya kañcana || 26 ||
ēvaṁ bhāryāśca putrāśca jñātayaśca dhanāni ca |
samētya vyavadhāvanti dhruvō hyēṣāṁ vinābhavaḥ || 27 ||
nātra kaścidyathābhāvaṁ prāṇī samabhivartatē |
tēna tasminna sāmarthyaṁ prētasyāstyanuśōcataḥ || 28 ||
yathā hi sārthaṁ gacchantaṁ brūyāt kaścit pathi sthitaḥ |
ahamapyāgamiṣyāmi pr̥ṣṭhatō bhavatāmiti || 29 ||
ēvaṁ pūrvairgatō mārgaḥ pitr̥paitāmahō dhruvaḥ |
tamāpannaḥ kathaṁ śōcēdyasya nāsti vyatikramaḥ || 30 ||
vayasaḥ patamānasya srōtasō vā:’nivartinaḥ |
ātmā sukhē niyōktavyaḥ sukhabhājaḥ prajāḥ smr̥tāḥ || 31 ||
dharmātmā sa śubhaiḥ kr̥tsnaiḥ kratubhiścāptadakṣiṇaiḥ |
dhūtapāpō gataḥ svargaṁ pitā naḥ pr̥thivīpatiḥ || 32 ||
bhr̥tyānāṁ bharaṇāt samyak prajānāṁ paripālanāt |
arthādānācca dharmēṇa pitā nastridivaṁ gataḥ || 33 ||
karmabhistu śubhairiṣṭaiḥ kratubhiścāptadakṣiṇaiḥ |
svargaṁ daśarathaḥ prāptaḥ pitā naḥ pr̥thivīpatiḥ || 34 ||
iṣṭvā bahuvidhairyajñairbhōgāṁścāvāpya puṣkalān |
uttamaṁ cāyurāsādya svargataḥ pr̥thivīpatiḥ || 35 ||
āyuruttamamāsādya bhōgānapi ca rāghavaḥ |
sa na śōcyaḥ pitā tātaḥ svargataḥ satkr̥taḥ satām || 36 ||
sa jīrṇaṁ mānuṣaṁ dēhaṁ parityajya pitā hi naḥ |
daivīmr̥ddhimanuprāptō brahmalōkavihāriṇīm || 37 ||
taṁ tu naivaṁvidhaḥ kaścit prājñaḥ śōcitumarhati |
tadvidhō yadvidhaścāpi śrutavān buddhimattaraḥ || 38 ||
ētē bahuvidhāḥ śōkā vilāparuditē tathā |
varjanīyā hi dhīrēṇa sarvāvasthāsu dhīmatā || 39 ||
sa svasthō bhava māśōcīryātvā cāvasa tāṁ purīm |
tathā pitrā niyuktō:’si vaśinā vadatāṁ vara || 40 ||
yatrāhamapi tēnaiva niyuktaḥ puṇyakarmaṇā |
tatraivāhaṁ kariṣyāmi piturāryyasya śāsanam || 41 ||
na mayā śāsanaṁ tasya tyaktuṁ nyāyyamarindama |
tat tvayā:’pi sadā mānyaṁ sa vai bandhussa naḥ pitā || 42 ||
tadvacaḥ piturēvāhaṁ sammataṁ dharmacāriṇaḥ |
karmaṇā pālayiṣyāmi vanavāsēna rāghava || 43 ||
dhārmikēṇānr̥śaṁsēna narēṇa guruvartinā |
bhavitavyaṁ naravyāghra paralōkaṁ jigīṣatā || 44 ||
ātmānamanutiṣṭha tvaṁ svabhāvēna nararṣabha |
niśāmya tu śubhaṁ vr̥ttaṁ piturdaśarathasya naḥ || 45 ||
ityēvamuktvā vacanaṁ mahātmā
piturnidēśapratipālanārtham |
yavīyasaṁ bhrātaramarthavacca
prabhurmuhūrtādvirarāma rāmaḥ || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcōttaraśatatamaḥ sargaḥ || 105 ||
ayōdhyākāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.