Ayodhya Kanda Sarga 104 – ayōdhyākāṇḍa caturuttaraśatatamaḥ sargaḥ (104)


|| rāmabharatasaṁvādaḥ ||

taṁ tu rāmaḥ samājñāya bhrātaraṁ guruvatsalam |
lakṣmaṇēna saha bhrātrā praṣṭuṁ samupacakramē || 1 ||

kimētadicchēyamahaṁ śrōtuṁ pravyāhr̥taṁ tvayā |
yasmāttvamāgatō dēśamimaṁ cīrajaṭājinī || 2 ||

kiṁ nimittamimaṁ dēśaṁ kr̥ṣṇājinajaṭādharaḥ |
hitvā rājyaṁ praviṣṭastvaṁ tatsarvaṁ vaktumarhasi || 3 ||

ityuktaḥ kaikayīputraḥ kākutsthēna mahātmanā |
pragr̥hya balavadbhūyaḥ prāñjalirvākyamabravīt || 4 ||

āryaṁ tātaḥ parityajya kr̥tvā karma suduṣkaram |
gataḥ svargaṁ mahābāhuḥ putraśōkābhipīḍitaḥ || 5 ||

striyā niyuktaḥ kaikēyyā mama mātrā parantapa |
cakāra sumahatpāpamidamātmayaśōharam || 6 ||

sā rājyaphalamaprāpya vidhavā śōkakarśitā |
patiṣyati mahāghōrē nirayē jananī mama || 7 ||

tasya mē dāsabhūtasya prasādaṁ kartumarhasi |
abhiṣiñcasva cādyaiva rājyēnapa maghavāniva || 8 ||

imāḥ prakr̥tayaḥ sarvā vidhavā mātaraśca yāḥ |
tvatsakāśamanuprāptāḥ prasādaṁ kartumarhasi || 9 ||

tadānupūrvyā yuktaṁ ca yuktaṁ cātmani mānada |
rājyaṁ prāpnuhi dharmēṇa sakāmān suhr̥daḥ kuru || 10 ||

bhavatvavidhavā bhūmiḥ samagrā patinā tvayā |
śaśinā vimalēnēva śāradī rajanī yathā || 11 ||

ēbhiśca sacivaiḥ sārdhaṁ śirasā yācitō mayā |
bhrātuḥ śiṣyasya dāsasya prasādaṁ kartumarhasi || 12 ||

tadidaṁ śāśvataṁ pitryaṁ sarvaṁ prakr̥timaṇḍalam |
pūjitaṁ puruṣavyāghra nātikramitumarhasi || 13 ||

ēvamuktvā mahābāhuḥ sabāṣpaḥ kaikayīsutaḥ |
rāmasya śirasā pādau jagrāha vidhivatpunaḥ || 14 ||

taṁ mattamiva mātaṅgaṁ niḥśvasantaṁ punaḥpunaḥ |
bhrātaraṁ bharataṁ rāmaḥ pariṣvajyēdamabravīt || 15 ||

kulīnaḥ sattvasampannastējasvī caritavrataḥ |
rājyahētōḥ kathaṁ pāpamācarēttvadvidhō janaḥ || 16 ||

na dōṣaṁ tvayi paśyāmi sūkṣmamapyarisūdana |
na cāpi jananīṁ bālyāttvaṁ vigarhitumarhasi || 17 ||

kāmakārō mahāprājña gurūṇāṁ sarvadā:’nagha |
upapannēṣu dārēṣu putrēṣu ca vidhīyatē || 18 ||

vayamasya yathā lōkē saṅkhyātāḥ saumya sādhubhiḥ |
bhāryāḥ putrāśca śiṣyāśca tvamanu jñātumarhasi || 19 ||

vanē vā cīravasanaṁ saumya kr̥ṣṇājināmbaram |
rājyē vā:’pi mahārājō māṁ vāsayitumīśvaraḥ || 20 ||

yāvatpitari dharmajñē gauravaṁ lōkasatkr̥tam |
tāvaddharmabhr̥tāṁ śrēṣṭha jananyāmapi gauravam || 21 ||

ētābhyāṁ dharmaśīlābhyāṁ vanaṁ gacchēti rāghava |
mātāpitr̥bhyāmuktō:’haṁ kathamanyat samācarē || 22 ||

tvayā rājyamayōdhyāyāṁ prāptavyaṁ lōkasatkr̥tam |
vastavyaṁ daṇḍakāraṇyē mayā valkalavāsasā || 23 ||

ēvaṁ kr̥tvā mahārājō vibhāgaṁ lōkasannidhau |
vyādiśya ca mahātējāḥ divaṁ daśarathō gataḥ || 24 ||

sa ca pramāṇaṁ dharmātmā rājā lōkagurustava |
pitrā dattaṁ yathābhāgamupabhōktuṁ tvamarhasi || 25 ||

caturdaśasamāḥ saumya daṇḍakāraṇyamāśritaḥ |
upabhōkṣyē tvahaṁ dattaṁ bhāgaṁ pitrā mahātmanā || 26 ||

yadabravīnmāṁ naralōkasatkr̥taḥ
pitā mahātmā vibudhādhipōpamaḥ |
tadēva manyē paramātmanō hitam
na sarvalōkēśvarabhāvamapyaham || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturuttaraśatatamaḥ sargaḥ || 104 ||

ayōdhyākāṇḍa pañcōttaraśatatamaḥ sargaḥ (105) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed