Ayodhya Kanda Sarga 103 – ayōdhyākāṇḍa tryuttaraśatatamaḥ sargaḥ (103)


|| mātr̥darśanam ||

vasiṣṭhaḥ purataḥ kr̥tvā dārān daśarathasya ca |
abhicakrāma taṁ dēśaṁ rāmadarśanatarṣitaḥ || 1 ||

rājapatnyaśca gacchantyō mandaṁ mandākinīṁ prati |
dadr̥śustatra tattīrthaṁ rāmalakṣmaṇasēvitam || 2 ||

kausalyā bāṣpapūrṇēna mukhēna pariśuṣyatā |
sumitrāmabravīddīnā yāścānyā rājayōṣitaḥ || 3 ||

idaṁ tēṣāmanāthānāṁ kliṣṭamakliṣṭakarmaṇām |
vanē prākkēvalaṁ tīrthaṁ yē tē nirviṣayīkr̥tāḥ || 4 ||

itaḥ sumitrē putrastē sadā jalamatandritaḥ |
svayaṁ harati saumitrirmama putrasya kāraṇāt || 5 ||

jaghanyamapi tē putraḥ kr̥tavānna tu garhitaḥ |
bhrāturyadarthasahitaṁ sarvaṁ tadvihitaṁ guṇaiḥ || 6 ||

adyāyamapi tē putraḥ klēśānāmatathōcitaḥ |
nīcānarthasamācāraṁ sajjaṁ karma pramuñcatu || 7 ||

dakṣiṇāgrēṣu darbhēṣu sā dadarśa mahītalē |
pituriṅgudipiṇyākaṁ nyastamāyatalōcanā || 8 ||

taṁ bhūmau piturārtēna nyastaṁ rāmēṇa vīkṣya sā |
uvāca dēvī kausalyā sarvā daśarathastriyaḥ || 9 ||

idamikṣvākunāthasya rāghavasya mahātmanaḥ |
rāghavēṇa piturdattaṁ paśyataitadyathāvidhi || 10 ||

tasya dēvasamānasya pārthivasya mahātmanaḥ |
naitadaupayikaṁ manyē bhuktabhōgasya bhōjanam || 11 ||

caturantāṁ mahīṁ bhuktvā mahēndrasadr̥śō vibhuḥ |
kathamiṅgudipiṇyākaṁ sa bhuṅktē vasudhā:’dhipaḥ || 12 ||

atō duḥkhataraṁ lōkē na kiñcit pratibhāti mā |
yatra rāmaḥ piturdadyādiṅgudīkṣōdamr̥ddhimān || 13 ||

rāmēṇēṅgudipiṇyākaṁ piturdattaṁ samīkṣya mē |
kathaṁ duḥkhēna hr̥dayaṁ na sphōṭati sahasradhā || 14 ||

śrutistu khalviyaṁ satyā laukikī pratibhāti mā |
yadannaḥ puruṣō bhavati tadannāstasya dēvatāḥ || 15 ||

ēvamārtāṁ sapatnyastāḥ jagmurāśvāsya tāṁ tadā |
dadr̥śuścāśramē rāmaṁ svargacyutamivāmaram || 16 ||

sarvabhōgaiḥ parityaktaṁ rāmaṁ samprēkṣya mātaraḥ |
ārtā mumucuraśrūṇi sasvaraṁ śōkakarśitāḥ || 17 ||

tāsāṁ rāmaḥ samutthāya jagrāha caraṇān śubhān |
mātr̥̄:’ṇāṁ manujavyāghraḥ sarvāsāṁ satyasaṅgaraḥ || 18 ||

tāḥ pāṇibhiḥ sukhasparśairmr̥dvaṅgulitalaiḥ śubhaiḥ |
pramamārjū rajaḥ pr̥ṣṭhādrāmasyāyatalōcanāḥ || 19 ||

saumitrirapi tāḥ sarvāḥ mātr̥̄:’ssamprēkṣya duḥkhitaḥ |
abhyavādayatāsaktaṁ śanai rāmādanantaram || 20 ||

yathā rāmē tathā tasmin sarvā vavr̥tirē striyaḥ |
vr̥ttiṁ daśarathājjātē lakṣmaṇē śubhalakṣaṇē || 21 ||

sītā:’pi caraṇāṁstāsāmupasaṅgr̥hya duḥkhitā |
śvaśrūṇāmaśrupūrṇākṣī sā babhūvāgrataḥ sthitā || 22 ||

tāṁ pariṣvajya duḥkhārtāṁ mātā duhitaraṁ yathā |
vanavāsakr̥śāṁ dīnāṁ kausalyā vākyamabravīt || 23 ||

vidēharājasya sutā snuṣā daśarathasya ca |
rāmapatnī kathaṁ duḥkhaṁ samprāptā nirjanē vanē || 24 ||

padmamātapasantaptaṁ parikliṣṭamivōtpalam |
kāñcanaṁ rajasā dhvastaṁ kliṣṭaṁ candramivāmbudaiḥ || 25 ||

mukhaṁ tē prēkṣya māṁ śōkō dahatyagnirivāśrayaṁ
bhr̥śaṁ manasi vaidēhi vyasanāraṇisambhavaḥ || 26 ||

bruvantyāmēvamārtāyāṁ jananyāṁ bharatāgrajaḥ |
pādāvāsādya jagrāha vasiṣṭhasya ca rāghavaḥ || 27 ||

purōhitasyāgnisamasya vai tadā
br̥haspatērindra ivāmarādhipaḥ |
pragr̥hya pādau susamr̥ddhatējasaḥ
sahaiva tēnōpavivēśa rāghavaḥ || 28 ||

tatō jaghanyaṁ sahitaiḥ samantribhiḥ
purapradhānaiśca sahaiva sainikaiḥ |
janēna dharmajñatamēna dharmavān
upōpaviṣṭō bharatastadāgrajam || 29 ||

upōpaviṣṭastu tathā sa vīryavān
tapasvivēṣēṇa samīkṣya rāghavam |
śriyā jvalantaṁ bharataḥ kr̥tāñjaliḥ
yathā mahēndraḥ prayataḥ prajāpatim || 30 ||

kimēṣa vākyaṁ bharatō:’dya rāghavaṁ
praṇamya satkr̥tya ca sādhu vakṣyati |
itīva tasyāryajanasya tattvatō
babhūva kautūhalamuttamaṁ tadā || 31 ||

sa rāghavaḥ satyadhr̥tiśca lakṣmaṇō
mahānubhāvō bharataśca dhārmikaḥ |
vr̥tāḥ suhr̥dbhiśca virējuradhvarē
yathā sadasyaiḥ sahitāstrayō:’gnayaḥ || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tryuttaraśatatamaḥ sargaḥ || 103 ||

yuddhakāṇḍa caturuttaraśatatamaḥ sargaḥ (104) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed