Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇaśūlabhaṅgaḥ ||
tasya kruddhasya vadanaṁ dr̥ṣṭvā rāmasya dhīmataḥ |
sarvabhūtāni vitrēsuḥ prākampata ca mēdinī || 1 ||
siṁhaśārdūlavān śailaḥ sañcacāla caladrumaḥ |
babhūva cātikṣubhitaḥ samudraḥ saritāṁ patiḥ || 2 ||
khagāśca kharanirghōṣā gaganē paruṣā ghanāḥ |
autpātikāni nardantaḥ samantātparicakramuḥ || 3 ||
rāmaṁ dr̥ṣṭvā susaṅkruddhamutpātāṁśca sudāruṇān |
vitrēsuḥ sarvabhūtāni rāvaṇasyābhavadbhayam || 4 ||
vimānasthāstadā dēvā gandharvāśca mahōragāḥ |
r̥ṣidānavadaityāśca garutmantaśca khēcarāḥ || 5 ||
dadr̥śustē mahāyuddhaṁ lōkasaṁvartasaṁsthitam |
nānāpraharaṇairbhīmaiḥ śūrayōḥ samprayuddhyatōḥ || 6 ||
ūcuḥ surāsurāḥ sarvē tadā vigrahamāgatāḥ |
prēkṣamāṇā mahadyuddhaṁ vākyaṁ bhaktyā prahr̥ṣṭavat || 7 ||
daśagrīvaṁ jayētyāhurasurāḥ samavasthitāḥ |
dēvā rāmamathōcustē tvaṁ jayēti punaḥ punaḥ || 8 ||
ētasminnantarē krōdhādrāghavasya sa rāvaṇaḥ |
prahartukāmō duṣṭātmā spr̥śanpraharaṇaṁ mahat || 9 ||
vajrasāraṁ mahānādaṁ sarvaśatrunibarhaṇam |
śailaśr̥ṅganibhaiḥ kūṭaiścitaṁ dr̥ṣṭibhayāvaham || 10 ||
sadhūmamiva tīkṣṇāgraṁ yugāntāgnicayōpamam |
atiraudramanāsādyaṁ kālēnāpi durāsadam || 11 ||
trāsanaṁ sarvabhūtānāṁ dāraṇaṁ bhēdanaṁ tadā |
pradīptamiva rōṣēṇa śūlaṁ jagrāha rāvaṇaḥ || 12 ||
tacchūlaṁ paramakruddhō madhyē jagrāha vīryavān |
anēkaiḥ samarē śūrai rākṣasaiḥ parivāritaḥ || 13 ||
samudyamya mahākāyō nanāda yudhi bhairavam |
saṁraktanayanō rōṣātsvasainyamabhiharṣayan || 14 ||
pr̥thivīṁ cāntarikṣaṁ ca diśaśca pradiśastathā |
prākampayattadā śabdō rākṣasēndrasya dāruṇaḥ || 15 ||
atinādasya nādēna tēna tasya durātmanaḥ |
sarvabhūtāni vitrēsuḥ sāgaraśca pracukṣubhē || 16 ||
sa gr̥hītvā mahāvīryaḥ śūlaṁ tadrāvaṇō mahat |
vinadya sumahānādaṁ rāmaṁ paruṣamabravīt || 17 ||
śūlō:’yaṁ vajrasārastē rāma rōṣānmayōdyataḥ |
tava bhrātr̥sahāyasya sadyaḥ prāṇānhariṣyati || 18 ||
rakṣasāmadya śūrāṇāṁ nihatānāṁ camūmukhē |
tvāṁ nihatya raṇaślāghinkarōmi tarasā samam || 19 ||
tiṣṭhēdānīṁ nihanmi tvāmēṣa śūlēna rāghava |
ēvamuktvā sa cikṣēpa tacchūlaṁ rākṣasādhipaḥ || 20 ||
tadrāvaṇakarānmuktaṁ vidyujjvālāsamākulam |
aṣṭaghaṇṭaṁ mahānādaṁ viyadgatamaśōbhata || 21 ||
tacchūlaṁ rāghavō dr̥ṣṭvā jvalantaṁ ghōradarśanam |
sasarja viśikhānrāmaścāpamāyamya vīryavān || 22 ||
āpatantaṁ śaraughēṇa vārayāmāsa rāghavaḥ |
utpatantaṁ yugāntāgniṁ jalaughairiva vāsavaḥ || 23 ||
nirdadāha sa tānbāṇānrāmakārmukaniḥsr̥tān |
rāvaṇasya mahāśūlaḥ pataṅgāniva pāvakaḥ || 24 ||
tāndr̥ṣṭvā bhasmasādbhūtān śūlasaṁsparśacūrṇitān |
sāyakānantarikṣasthānrāghavaḥ krōdhamāharat || 25 ||
sa tāṁ mātalinā:’:’nītāṁ śaktiṁ vāsavanirmitām |
jagrāha paramakruddhō rāghavō raghunandanaḥ || 26 ||
sā tōlitā balavatā śaktirghaṇṭākr̥tasvanā |
nabhaḥ prajvālayāmāsa yugāntōlkēva saprabhā || 27 ||
sā kṣiptā rākṣasēndrasya tasmin śūlē papāta ha |
bhinnaḥ śaktyā mahān śūlō nipapāta hatadyutiḥ || 28 ||
nirbibhēda tatō bāṇairhayānasya mahājavān |
rāmastīkṣṇairmahāvēgairvajrakalpaiḥ śitaiḥ śaraiḥ || 29 ||
nirbibhēdōrasi tatō rāvaṇaṁ niśitaiḥ śaraiḥ |
rāghavaḥ paramāyattō lalāṭē patribhistribhiḥ || 30 ||
sa śarairbhinnasarvāṅgō gātraprasrutaśōṇitaḥ |
rākṣasēndraḥ samūhasthaḥ phullāśōka ivābabhau || 31 ||
sa rāmabāṇairabhividdhagātrō
niśācarēndraḥ kṣatajārdragātraḥ |
jagāma khēdaṁ ca samājamadhyē
krōdhaṁ ca cakrē subhr̥śaṁ tadānīm || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturuttaraśatatamaḥ sargaḥ || 104 ||
yuddhakāṇḍa pañcōttaraśatatamaḥ sargaḥ (105) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.