Yuddha Kanda Sarga 104 – yuddhakāṇḍa caturuttaraśatatamaḥ sargaḥ (104)


|| rāvaṇaśūlabhaṅgaḥ ||

tasya kruddhasya vadanaṁ dr̥ṣṭvā rāmasya dhīmataḥ |
sarvabhūtāni vitrēsuḥ prākampata ca mēdinī || 1 ||

siṁhaśārdūlavān śailaḥ sañcacāla caladrumaḥ |
babhūva cātikṣubhitaḥ samudraḥ saritāṁ patiḥ || 2 ||

khagāśca kharanirghōṣā gaganē paruṣā ghanāḥ |
autpātikāni nardantaḥ samantātparicakramuḥ || 3 ||

rāmaṁ dr̥ṣṭvā susaṅkruddhamutpātāṁśca sudāruṇān |
vitrēsuḥ sarvabhūtāni rāvaṇasyābhavadbhayam || 4 ||

vimānasthāstadā dēvā gandharvāśca mahōragāḥ |
r̥ṣidānavadaityāśca garutmantaśca khēcarāḥ || 5 ||

dadr̥śustē mahāyuddhaṁ lōkasaṁvartasaṁsthitam |
nānāpraharaṇairbhīmaiḥ śūrayōḥ samprayuddhyatōḥ || 6 ||

ūcuḥ surāsurāḥ sarvē tadā vigrahamāgatāḥ |
prēkṣamāṇā mahadyuddhaṁ vākyaṁ bhaktyā prahr̥ṣṭavat || 7 ||

daśagrīvaṁ jayētyāhurasurāḥ samavasthitāḥ |
dēvā rāmamathōcustē tvaṁ jayēti punaḥ punaḥ || 8 ||

ētasminnantarē krōdhādrāghavasya sa rāvaṇaḥ |
prahartukāmō duṣṭātmā spr̥śanpraharaṇaṁ mahat || 9 ||

vajrasāraṁ mahānādaṁ sarvaśatrunibarhaṇam |
śailaśr̥ṅganibhaiḥ kūṭaiścitaṁ dr̥ṣṭibhayāvaham || 10 ||

sadhūmamiva tīkṣṇāgraṁ yugāntāgnicayōpamam |
atiraudramanāsādyaṁ kālēnāpi durāsadam || 11 ||

trāsanaṁ sarvabhūtānāṁ dāraṇaṁ bhēdanaṁ tadā |
pradīptamiva rōṣēṇa śūlaṁ jagrāha rāvaṇaḥ || 12 ||

tacchūlaṁ paramakruddhō madhyē jagrāha vīryavān |
anēkaiḥ samarē śūrai rākṣasaiḥ parivāritaḥ || 13 ||

samudyamya mahākāyō nanāda yudhi bhairavam |
saṁraktanayanō rōṣātsvasainyamabhiharṣayan || 14 ||

pr̥thivīṁ cāntarikṣaṁ ca diśaśca pradiśastathā |
prākampayattadā śabdō rākṣasēndrasya dāruṇaḥ || 15 ||

atinādasya nādēna tēna tasya durātmanaḥ |
sarvabhūtāni vitrēsuḥ sāgaraśca pracukṣubhē || 16 ||

sa gr̥hītvā mahāvīryaḥ śūlaṁ tadrāvaṇō mahat |
vinadya sumahānādaṁ rāmaṁ paruṣamabravīt || 17 ||

śūlō:’yaṁ vajrasārastē rāma rōṣānmayōdyataḥ |
tava bhrātr̥sahāyasya sadyaḥ prāṇānhariṣyati || 18 ||

rakṣasāmadya śūrāṇāṁ nihatānāṁ camūmukhē |
tvāṁ nihatya raṇaślāghinkarōmi tarasā samam || 19 ||

tiṣṭhēdānīṁ nihanmi tvāmēṣa śūlēna rāghava |
ēvamuktvā sa cikṣēpa tacchūlaṁ rākṣasādhipaḥ || 20 ||

tadrāvaṇakarānmuktaṁ vidyujjvālāsamākulam |
aṣṭaghaṇṭaṁ mahānādaṁ viyadgatamaśōbhata || 21 ||

tacchūlaṁ rāghavō dr̥ṣṭvā jvalantaṁ ghōradarśanam |
sasarja viśikhānrāmaścāpamāyamya vīryavān || 22 ||

āpatantaṁ śaraughēṇa vārayāmāsa rāghavaḥ |
utpatantaṁ yugāntāgniṁ jalaughairiva vāsavaḥ || 23 ||

nirdadāha sa tānbāṇānrāmakārmukaniḥsr̥tān |
rāvaṇasya mahāśūlaḥ pataṅgāniva pāvakaḥ || 24 ||

tāndr̥ṣṭvā bhasmasādbhūtān śūlasaṁsparśacūrṇitān |
sāyakānantarikṣasthānrāghavaḥ krōdhamāharat || 25 ||

sa tāṁ mātalinā:’:’nītāṁ śaktiṁ vāsavanirmitām |
jagrāha paramakruddhō rāghavō raghunandanaḥ || 26 ||

sā tōlitā balavatā śaktirghaṇṭākr̥tasvanā |
nabhaḥ prajvālayāmāsa yugāntōlkēva saprabhā || 27 ||

sā kṣiptā rākṣasēndrasya tasmin śūlē papāta ha |
bhinnaḥ śaktyā mahān śūlō nipapāta hatadyutiḥ || 28 ||

nirbibhēda tatō bāṇairhayānasya mahājavān |
rāmastīkṣṇairmahāvēgairvajrakalpaiḥ śitaiḥ śaraiḥ || 29 ||

nirbibhēdōrasi tatō rāvaṇaṁ niśitaiḥ śaraiḥ |
rāghavaḥ paramāyattō lalāṭē patribhistribhiḥ || 30 ||

sa śarairbhinnasarvāṅgō gātraprasrutaśōṇitaḥ |
rākṣasēndraḥ samūhasthaḥ phullāśōka ivābabhau || 31 ||

sa rāmabāṇairabhividdhagātrō
niśācarēndraḥ kṣatajārdragātraḥ |
jagāma khēdaṁ ca samājamadhyē
krōdhaṁ ca cakrē subhr̥śaṁ tadānīm || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturuttaraśatatamaḥ sargaḥ || 104 ||

yuddhakāṇḍa pañcōttaraśatatamaḥ sargaḥ (105) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed