Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśagrīvavighūrṇanam ||
sa tēna tu tathā krōdhātkākutsthēnārditō raṇē |
rāvaṇaḥ samaraślāghī mahākrōdhamupāgamat || 1 ||
sa dīptanayanō rōṣāccāpamāyamya vīryavān |
abhyardayatsusaṅkruddhō rāghavaṁ paramāhavē || 2 ||
bāṇadhārāsahasraistaiḥ satōyada ivāmbarāt |
rāghavaṁ rāvaṇō bāṇaistaṭākamiva pūrayat || 3 ||
pūritaḥ śarajālēna dhanurmuktēna samyugē |
mahāgiririvākampyaḥ kākutsthō na prakampatē || 4 ||
sa śaraiḥ śarajālāni vārayansamarē sthitaḥ |
gabhastīniva sūryasya pratijagrāha vīryavān || 5 ||
tataḥ śarasahasrāṇi kṣiprahastō niśācaraḥ |
nijaghānōrasi kruddhō rāghavasya mahātmanaḥ || 6 ||
sa śōṇitasamādigdhaḥ samarē lakṣmaṇāgrajaḥ |
dr̥ṣṭaḥ phulla ivāraṇyē sumahānkiṁśukadrumaḥ || 7 ||
śarābhighātasaṁrabdhaḥ sō:’pi jagrāha sāyakān |
kākutsthaḥ sumahātējā yugāntādityatējasaḥ || 8 ||
tatō:’nyōnyaṁ susaṁrabdhāvubhau tau rāmarāvaṇau |
śarāndhakārē samarē nōpālakṣayatāṁ tadā || 9 ||
tataḥ krōdhasamāviṣṭō rāmō daśarathātmajaḥ |
uvāca rāvaṇaṁ vīraḥ prahasya paruṣaṁ vacaḥ || 10 ||
mama bhāryā janasthānādajñānādrākṣasādhama |
hr̥tā tē vivaśā yasmāttasmāttvaṁ nāsi vīryavān || 11 ||
mayā virahitāṁ dīnāṁ vartamānāṁ mahāvanē |
vaidēhīṁ prasabhaṁ hr̥tvā śūrō:’hamiti manyasē || 12 ||
strīṣu śūra vināthāsu paradārābhimarśaka |
kr̥tvā kāpuruṣaṁ karma śūrō:’hamiti manyasē || 13 ||
bhinnamaryāda nirlajja cāritrēṣvanavasthita |
darpānmr̥tyumupādāya śūrō:’hamiti manyasē || 14 ||
śūrēṇa dhanadabhrātrā balaiḥ samuditēna ca |
ślāghanīyaṁ yaśasyaṁ ca kr̥taṁ karma mahattvayā || 15 ||
utsēkēnābhipannasya garhitasyāhitasya ca |
karmaṇaḥ prāpnuhīdānīṁ tasyādya sumahatphalam || 16 ||
śūrō:’hamiti cātmānamavagacchasi durmatē |
naiva lajjā:’sti tē sītāṁ cōravadvyapakarṣataḥ || 17 ||
yadi matsannidhau sītā dharṣitā syāttvayā balāt |
bhrātaraṁ tu kharaṁ paśyēstadā matsāyakairhataḥ || 18 ||
diṣṭyā:’si mama duṣṭātmaṁścakṣurviṣayamāgataḥ |
adya tvāṁ sāyakaistīkṣṇairnayāmi yamasādanam || 19 ||
adya tē maccharaiśchinnaṁ śirō jvalitakuṇḍalam |
kravyādā vyapakarṣantu vikīrṇaṁ raṇapāṁsuṣu || 20 ||
nipatyōrasi gr̥dhrāstē kṣitau kṣiptasya rāvaṇa |
pibantu rudhiraṁ tarṣāccharaśayyāntarōtthitam || 21 ||
adya madbāṇabhinnasya gatāsōḥ patitasya tē |
karṣantvantrāṇi patagā garutmanta ivōragān || 22 ||
ityēvaṁ saṁvadanvīrō rāmaḥ śatrunibarhaṇaḥ |
rākṣasēndraṁ samīpasthaṁ śaravarṣairavākirat || 23 ||
babhūva dviguṇaṁ vīryaṁ balaṁ harṣaśca samyugē |
rāmasyāstrabalaṁ caiva śatrōrnidhanakāṅkṣiṇaḥ || 24 ||
prādurbabhūvurastrāṇi sarvāṇi viditātmanaḥ |
praharṣācca mahātējāḥ śīghrahastatarō:’bhavat || 25 ||
śubhānyētāni cihnāni vijñāyātmagatāni saḥ |
bhūya ēvārdayadrāmō rāvaṇaṁ rākṣasāntakr̥t || 26 ||
harīṇāṁ cāśmanikaraiḥ śaravarṣaiśca rāghavāt |
hanyamānō daśagrīvō vighūrṇahr̥dayō:’bhavat || 27 ||
yadā ca śastraṁ nārēbhē na vyakarṣaccharāsanam |
nāsya pratyakarōdvīryaṁ viklēvēnāntarātmanā || 28 ||
kṣiptāścāpi śarāstēna śastrāṇi vividhāni ca |
na raṇārthāya vartantē mr̥tyukālē:’bhivartataḥ || 29 ||
sūtastu rathanētā:’sya tadavasthaṁ samīkṣya tam |
śanairyuddhādasambhrāntō rathaṁ tasyāpavāhayat || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcōttaraśatatamaḥ sargaḥ || 105 ||
yuddhakāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.