Yuddha Kanda Sarga 105 – yuddhakāṇḍa pañcōttaraśatatamaḥ sargaḥ (105)


|| daśagrīvavighūrṇanam ||

sa tēna tu tathā krōdhātkākutsthēnārditō raṇē |
rāvaṇaḥ samaraślāghī mahākrōdhamupāgamat || 1 ||

sa dīptanayanō rōṣāccāpamāyamya vīryavān |
abhyardayatsusaṅkruddhō rāghavaṁ paramāhavē || 2 ||

bāṇadhārāsahasraistaiḥ satōyada ivāmbarāt |
rāghavaṁ rāvaṇō bāṇaistaṭākamiva pūrayat || 3 ||

pūritaḥ śarajālēna dhanurmuktēna samyugē |
mahāgiririvākampyaḥ kākutsthō na prakampatē || 4 ||

sa śaraiḥ śarajālāni vārayansamarē sthitaḥ |
gabhastīniva sūryasya pratijagrāha vīryavān || 5 ||

tataḥ śarasahasrāṇi kṣiprahastō niśācaraḥ |
nijaghānōrasi kruddhō rāghavasya mahātmanaḥ || 6 ||

sa śōṇitasamādigdhaḥ samarē lakṣmaṇāgrajaḥ |
dr̥ṣṭaḥ phulla ivāraṇyē sumahānkiṁśukadrumaḥ || 7 ||

śarābhighātasaṁrabdhaḥ sō:’pi jagrāha sāyakān |
kākutsthaḥ sumahātējā yugāntādityatējasaḥ || 8 ||

tatō:’nyōnyaṁ susaṁrabdhāvubhau tau rāmarāvaṇau |
śarāndhakārē samarē nōpālakṣayatāṁ tadā || 9 ||

tataḥ krōdhasamāviṣṭō rāmō daśarathātmajaḥ |
uvāca rāvaṇaṁ vīraḥ prahasya paruṣaṁ vacaḥ || 10 ||

mama bhāryā janasthānādajñānādrākṣasādhama |
hr̥tā tē vivaśā yasmāttasmāttvaṁ nāsi vīryavān || 11 ||

mayā virahitāṁ dīnāṁ vartamānāṁ mahāvanē |
vaidēhīṁ prasabhaṁ hr̥tvā śūrō:’hamiti manyasē || 12 ||

strīṣu śūra vināthāsu paradārābhimarśaka |
kr̥tvā kāpuruṣaṁ karma śūrō:’hamiti manyasē || 13 ||

bhinnamaryāda nirlajja cāritrēṣvanavasthita |
darpānmr̥tyumupādāya śūrō:’hamiti manyasē || 14 ||

śūrēṇa dhanadabhrātrā balaiḥ samuditēna ca |
ślāghanīyaṁ yaśasyaṁ ca kr̥taṁ karma mahattvayā || 15 ||

utsēkēnābhipannasya garhitasyāhitasya ca |
karmaṇaḥ prāpnuhīdānīṁ tasyādya sumahatphalam || 16 ||

śūrō:’hamiti cātmānamavagacchasi durmatē |
naiva lajjā:’sti tē sītāṁ cōravadvyapakarṣataḥ || 17 ||

yadi matsannidhau sītā dharṣitā syāttvayā balāt |
bhrātaraṁ tu kharaṁ paśyēstadā matsāyakairhataḥ || 18 ||

diṣṭyā:’si mama duṣṭātmaṁścakṣurviṣayamāgataḥ |
adya tvāṁ sāyakaistīkṣṇairnayāmi yamasādanam || 19 ||

adya tē maccharaiśchinnaṁ śirō jvalitakuṇḍalam |
kravyādā vyapakarṣantu vikīrṇaṁ raṇapāṁsuṣu || 20 ||

nipatyōrasi gr̥dhrāstē kṣitau kṣiptasya rāvaṇa |
pibantu rudhiraṁ tarṣāccharaśayyāntarōtthitam || 21 ||

adya madbāṇabhinnasya gatāsōḥ patitasya tē |
karṣantvantrāṇi patagā garutmanta ivōragān || 22 ||

ityēvaṁ saṁvadanvīrō rāmaḥ śatrunibarhaṇaḥ |
rākṣasēndraṁ samīpasthaṁ śaravarṣairavākirat || 23 ||

babhūva dviguṇaṁ vīryaṁ balaṁ harṣaśca samyugē |
rāmasyāstrabalaṁ caiva śatrōrnidhanakāṅkṣiṇaḥ || 24 ||

prādurbabhūvurastrāṇi sarvāṇi viditātmanaḥ |
praharṣācca mahātējāḥ śīghrahastatarō:’bhavat || 25 ||

śubhānyētāni cihnāni vijñāyātmagatāni saḥ |
bhūya ēvārdayadrāmō rāvaṇaṁ rākṣasāntakr̥t || 26 ||

harīṇāṁ cāśmanikaraiḥ śaravarṣaiśca rāghavāt |
hanyamānō daśagrīvō vighūrṇahr̥dayō:’bhavat || 27 ||

yadā ca śastraṁ nārēbhē na vyakarṣaccharāsanam |
nāsya pratyakarōdvīryaṁ viklēvēnāntarātmanā || 28 ||

kṣiptāścāpi śarāstēna śastrāṇi vividhāni ca |
na raṇārthāya vartantē mr̥tyukālē:’bhivartataḥ || 29 ||

sūtastu rathanētā:’sya tadavasthaṁ samīkṣya tam |
śanairyuddhādasambhrāntō rathaṁ tasyāpavāhayat || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcōttaraśatatamaḥ sargaḥ || 105 ||

yuddhakāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed