Yuddha Kanda Sarga 106 – yuddhakāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106)


|| sārathivijñēyam ||

sa tu mōhātsusaṅkruddhaḥ kr̥tāntabalacōditaḥ |
krōdhasaṁraktanayanō rāvaṇaḥ sūtamabravīt || 1 ||

hīnavīryamivāśaktaṁ pauruṣēṇa vivarjitam |
bhīruṁ laghumivāsattvaṁ vihīnamiva tējasā || 2 ||

vimuktamiva māyābhirastrairiva bahiṣkr̥tam |
māmavajñāya durbuddhē svayā buddhyā vicēṣṭasē || 3 ||

kimarthaṁ māmavajñāya macchandamanavēkṣya ca |
tvayā śatrōḥ samakṣaṁ mē rathō:’yamapavāhitaḥ || 4 ||

tvayā:’dya hi mamānārya cirakālasamārjitam |
yaśō vīryaṁ ca tējaśca pratyayaśca vināśitaḥ || 5 ||

śatrōḥ prakhyātavīryasya rañjanīyasya vikramaiḥ |
paśyatō yuddhalubdhō:’haṁ kr̥taḥ kāpuruṣastvayā || 6 ||

yastvaṁ rathamimaṁ mōhānna cōdvahasi durmatē |
satyō:’yaṁ pratitarkō mē parēṇa tvamupaskr̥taḥ || 7 ||

na hi tadvidyatē karma suhr̥dō hitakāṅkṣiṇaḥ |
ripūṇāṁ sadr̥śaṁ caitanna tvayaitatsvanuṣṭhitam || 8 ||

nivartaya rathaṁ śīghraṁ yāvannōpaiti mē ripuḥ |
yadi vā:’dhyuṣitō vā:’si smaryantē yadi vā guṇāḥ || 9 ||

ēvaṁ paruṣamuktastu hitabuddhirabuddhinā |
abravīdrāvaṇaṁ sūtō hitaṁ sānunayaṁ vacaḥ || 10 ||

na bhītō:’smi na mūḍhō:’smi nōpajaptō:’smi śatrubhiḥ |
na pramattō na niḥsnēhō vismr̥tā na ca satkriyā || 11 ||

mayā tu hitakāmēna yaśaśca parirakṣatā |
snēhapraskannamanasā priyamityapriyaṁ kr̥tam || 12 ||

nāsminnarthē mahārāja tvaṁ māṁ priyahitē ratam |
kaścillaghurivānāryō dōṣatō gantumarhasi || 13 ||

śrūyatāṁ tvabhidhāsyāmi yannimittaṁ mayā rathaḥ |
nadīvēga ivābhōgē samyugē vinivartitaḥ || 14 ||

śramaṁ tavāvagacchāmi mahatā raṇakarmaṇā |
na hi tē vīra saumukhyaṁ praharṣaṁ vōpadhārayē || 15 ||

rathōdvahanakhinnāśca ta imē rathavājinaḥ |
dīnā gharmapariśrāntā gāvō varṣahatā iva || 16 ||

nimittāni ca bhūyiṣṭhaṁ yāni prādurbhavanti naḥ |
tēṣu tēṣvabhipannēṣu lakṣayāmyapradakṣiṇam || 17 ||

dēśakālau ca vijñēyau lakṣaṇānīṅgitāni ca |
dainyaṁ khēdaśca harṣaśca rathinaśca balābalam || 18 ||

sthalanimnāni bhūmēśca samāni viṣamāṇi ca |
yuddhakālaśca vijñēyaḥ parasyāntaradarśanam || 19 ||

upayānāpayānē ca sthānaṁ pratyapasarpaṇam |
sarvamētadrathasthēna jñēyaṁ rathakuṭumbinā || 20 ||

tava viśramahētōśca tathaiṣāṁ rathavājinām |
raudraṁ varjayatā khēdaṁ kṣamaṁ kr̥tamidaṁ mayā || 21 ||

na mayā svēcchayā vīra rathō:’yamapavāhitaḥ |
bhartr̥snēhaparītēna mayēdaṁ yatkr̥taṁ vibhō || 22 ||

ājñāpaya yathātattvaṁ vakṣyasyariniṣūdana |
tatkariṣyāmyahaṁ vīra gatānr̥ṇyēna cētasā || 23 ||

santuṣṭastēna vākyēna rāvaṇastasya sārathēḥ |
praśasyainaṁ bahuvidhaṁ yuddhalubdhō:’bravīdidam || 24 ||

rathaṁ śīghramimaṁ sūta rāghavābhimukhaṁ kuru |
nāhatvā samarē śatrūnnivartiṣyati rāvaṇaḥ || 25 ||

ēvamuktvā tatastuṣṭō rāvaṇō rākṣasēśvaraḥ |
dadau tasmai śubhaṁ hyēkaṁ hastābharaṇamuttamam |
śrutvā rāvaṇavākyaṁ tu sārathiḥ sannyavartata || 26 ||

tatō drutaṁ rāvaṇavākyacōditaḥ
pracōdayāmāsa hayānsa sārathiḥ |
sa rākṣasēndrasya tatō mahārathaḥ
kṣaṇēna rāmasya raṇāgratō:’bhavat || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍuttaraśatatamaḥ sargaḥ || 106 ||

yuddhakāṇḍa saptōttaraśatatamaḥ sargaḥ (107) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed