Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sārathivijñēyam ||
sa tu mōhātsusaṅkruddhaḥ kr̥tāntabalacōditaḥ |
krōdhasaṁraktanayanō rāvaṇaḥ sūtamabravīt || 1 ||
hīnavīryamivāśaktaṁ pauruṣēṇa vivarjitam |
bhīruṁ laghumivāsattvaṁ vihīnamiva tējasā || 2 ||
vimuktamiva māyābhirastrairiva bahiṣkr̥tam |
māmavajñāya durbuddhē svayā buddhyā vicēṣṭasē || 3 ||
kimarthaṁ māmavajñāya macchandamanavēkṣya ca |
tvayā śatrōḥ samakṣaṁ mē rathō:’yamapavāhitaḥ || 4 ||
tvayā:’dya hi mamānārya cirakālasamārjitam |
yaśō vīryaṁ ca tējaśca pratyayaśca vināśitaḥ || 5 ||
śatrōḥ prakhyātavīryasya rañjanīyasya vikramaiḥ |
paśyatō yuddhalubdhō:’haṁ kr̥taḥ kāpuruṣastvayā || 6 ||
yastvaṁ rathamimaṁ mōhānna cōdvahasi durmatē |
satyō:’yaṁ pratitarkō mē parēṇa tvamupaskr̥taḥ || 7 ||
na hi tadvidyatē karma suhr̥dō hitakāṅkṣiṇaḥ |
ripūṇāṁ sadr̥śaṁ caitanna tvayaitatsvanuṣṭhitam || 8 ||
nivartaya rathaṁ śīghraṁ yāvannōpaiti mē ripuḥ |
yadi vā:’dhyuṣitō vā:’si smaryantē yadi vā guṇāḥ || 9 ||
ēvaṁ paruṣamuktastu hitabuddhirabuddhinā |
abravīdrāvaṇaṁ sūtō hitaṁ sānunayaṁ vacaḥ || 10 ||
na bhītō:’smi na mūḍhō:’smi nōpajaptō:’smi śatrubhiḥ |
na pramattō na niḥsnēhō vismr̥tā na ca satkriyā || 11 ||
mayā tu hitakāmēna yaśaśca parirakṣatā |
snēhapraskannamanasā priyamityapriyaṁ kr̥tam || 12 ||
nāsminnarthē mahārāja tvaṁ māṁ priyahitē ratam |
kaścillaghurivānāryō dōṣatō gantumarhasi || 13 ||
śrūyatāṁ tvabhidhāsyāmi yannimittaṁ mayā rathaḥ |
nadīvēga ivābhōgē samyugē vinivartitaḥ || 14 ||
śramaṁ tavāvagacchāmi mahatā raṇakarmaṇā |
na hi tē vīra saumukhyaṁ praharṣaṁ vōpadhārayē || 15 ||
rathōdvahanakhinnāśca ta imē rathavājinaḥ |
dīnā gharmapariśrāntā gāvō varṣahatā iva || 16 ||
nimittāni ca bhūyiṣṭhaṁ yāni prādurbhavanti naḥ |
tēṣu tēṣvabhipannēṣu lakṣayāmyapradakṣiṇam || 17 ||
dēśakālau ca vijñēyau lakṣaṇānīṅgitāni ca |
dainyaṁ khēdaśca harṣaśca rathinaśca balābalam || 18 ||
sthalanimnāni bhūmēśca samāni viṣamāṇi ca |
yuddhakālaśca vijñēyaḥ parasyāntaradarśanam || 19 ||
upayānāpayānē ca sthānaṁ pratyapasarpaṇam |
sarvamētadrathasthēna jñēyaṁ rathakuṭumbinā || 20 ||
tava viśramahētōśca tathaiṣāṁ rathavājinām |
raudraṁ varjayatā khēdaṁ kṣamaṁ kr̥tamidaṁ mayā || 21 ||
na mayā svēcchayā vīra rathō:’yamapavāhitaḥ |
bhartr̥snēhaparītēna mayēdaṁ yatkr̥taṁ vibhō || 22 ||
ājñāpaya yathātattvaṁ vakṣyasyariniṣūdana |
tatkariṣyāmyahaṁ vīra gatānr̥ṇyēna cētasā || 23 ||
santuṣṭastēna vākyēna rāvaṇastasya sārathēḥ |
praśasyainaṁ bahuvidhaṁ yuddhalubdhō:’bravīdidam || 24 ||
rathaṁ śīghramimaṁ sūta rāghavābhimukhaṁ kuru |
nāhatvā samarē śatrūnnivartiṣyati rāvaṇaḥ || 25 ||
ēvamuktvā tatastuṣṭō rāvaṇō rākṣasēśvaraḥ |
dadau tasmai śubhaṁ hyēkaṁ hastābharaṇamuttamam |
śrutvā rāvaṇavākyaṁ tu sārathiḥ sannyavartata || 26 ||
tatō drutaṁ rāvaṇavākyacōditaḥ
pracōdayāmāsa hayānsa sārathiḥ |
sa rākṣasēndrasya tatō mahārathaḥ
kṣaṇēna rāmasya raṇāgratō:’bhavat || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍuttaraśatatamaḥ sargaḥ || 106 ||
yuddhakāṇḍa saptōttaraśatatamaḥ sargaḥ (107) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.