Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ādityahr̥dayam ||
tatō yuddhapariśrāntaṁ samarē cintayā sthitam |
rāvaṇaṁ cāgratō dr̥ṣṭvā yuddhāya samupasthitam || 1 ||
daivataiśca samāgamya draṣṭumabhyāgatō raṇam |
upāgamyābravīdrāmamagastyō bhagavānr̥ṣiḥ || 2 ||
rāma rāma mahābāhō śr̥ṇu guhyaṁ sanātanam |
yēna sarvānarīnvatsa samarē vijayiṣyasi || 3 ||
ādityahr̥dayaṁ puṇyaṁ sarvaśatruvināśanam |
jayāvahaṁ japēnnityamakṣayyaṁ paramaṁ śivam || 4 ||
sarvamaṅgalamaṅgalyaṁ sarvapāpapraṇāśanam |
cintāśōkapraśamanamāyurvardhanamuttamam || 5 ||
raśmimantaṁ samudyantaṁ dēvāsuranamaskr̥tam |
pūjayasva vivasvantaṁ bhāskaraṁ bhuvanēśvaram || 6 ||
sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ |
ēṣa dēvāsuragaṇām̐llōkānpāti gabhastibhiḥ || 7 ||
ēṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṁ patiḥ || 8 ||
pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ |
vāyurvahniḥ prajāpāṇa r̥tukartā prabhākaraḥ || 9 ||
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadr̥śō bhānurhiraṇyarētā divākaraḥ || 10 ||
haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān |
timirōnmathanaḥ śambhustvaṣṭā mārtaṇḍa aṁśumān || 11 ||
hiraṇyagarbhaḥ śiśirastapanō bhāskarō raviḥ |
agnigarbhō:’ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||
vyōmanāthastamōbhēdī r̥gyajuḥsāmapāragaḥ |
ghanavr̥ṣṭirapāṁ mitrō vindhyavīthī plavaṅgamaḥ || 13 ||
ātapī maṇḍalī mr̥tyuḥ piṅgalaḥ sarvatāpanaḥ |
kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ || 14 ||
nakṣatragrahatārāṇāmadhipō viśvabhāvanaḥ |
tējasāmapi tējasvī dvādaśātmannamō:’stu tē || 15 ||
namaḥ pūrvāya girayē paścimē girayē namaḥ |
jyōtirgaṇānāṁ patayē dinādhipatayē namaḥ || 16 ||
jayāya jayabhadrāya haryaśvāya namōnamaḥ |
namōnamaḥ sahasrāṁśō ādityāya namōnamaḥ || 17 ||
nama ugrāya vīrāya sāraṅgāya namōnamaḥ |
namaḥ padmaprabōdhāya mārtāṇḍāya namōnamaḥ || 18 ||
brahmēśānācyutēśāya sūryāyādityavarcasē |
bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ || 19 ||
tamōghnāya himaghnāya śatrughnāyāmitātmanē |
kr̥taghnaghnāya dēvāya jyōtiṣāṁ patayē namaḥ || 20 ||
taptacāmīkarābhāya vahnayē viśvakarmaṇē |
namastamōbhinighnāya rucayē lōkasākṣiṇē || 21 ||
nāśayatyēṣa vai bhūtaṁ tadēva sr̥jati prabhuḥ |
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ || 22 ||
ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ |
ēṣa ēvāgnihōtraṁ ca phalaṁ caivāgnihōtriṇām || 23 ||
vēdāśca kratavaścaiva kratūnāṁ phalamēva ca |
yāni kr̥tyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ || 24 ||
ēnamāpatsu kr̥cchrēṣu kāntārēṣu bhayēṣu ca |
kīrtayanpuruṣaḥ kaścinnāvasīdati rāghava || 25 ||
pūjayasvainamēkāgrō dēvadēvaṁ jagatpatim |
ētatriguṇitaṁ japtvā yuddhēṣu vijayiṣyasi || 26 ||
asmin kṣaṇē mahābāhō rāvaṇaṁ tvaṁ vadhiṣyasi |
ēvamuktvā tadā:’gastyō jagāma ca yathāgatam || 27 ||
ētacchrutvā mahātējā naṣṭaśōkō:’bhavattadā |
dhārayāmāsa suprītō rāghavaḥ prayatātmavān || 28 ||
ādityaṁ prēkṣya japtvā tu paraṁ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||
rāvaṇaṁ prēkṣya hr̥ṣṭātmā yuddhāya samupāgamat |
sarvayatnēna mahatā vadhē tasya dhr̥tō:’bhavat || 30 ||
atha raviravadannirīkṣya rāmaṁ
muditamanāḥ paramaṁ prahr̥ṣyamāṇaḥ |
niśicarapatisaṅkṣayaṁ viditvā
suragaṇamadhyagatō vacastvarēti || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptōttaraśatatamaḥ sargaḥ || 107 ||
yuddhakāṇḍa aṣṭōttaraśatatamaḥ sargaḥ (108) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.