Yuddha Kanda Sarga 103 – yuddhakāṇḍa tryuttaraśatatamaḥ sargaḥ (103)


|| aindrarathakētupātanam ||

lakṣmaṇēna tu tadvākyamuktaṁ śrutvā sa rāghavaḥ |
sandadhē paravīraghnō dhanurādāya vīryavān || 1 ||

rāvaṇāya śarānghōrānvisasarja camūmukhē |
athānyaṁ rathamāruhya rāvaṇō rākṣasādhipaḥ || 2 ||

abhyadravata kākutsthaṁ svarbhānuriva bhāskaram |
daśagrīvō rathasthastu rāmaṁ vajrōpamaiḥ śaraiḥ || 3 ||

ājaghāna mahāghōrairdhārābhiriva tōyadaḥ |
dīptapāvakasaṅkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ || 4 ||

nirbibhēda raṇē rāmō daśagrīvaṁ samāhitam |
bhūmau sthitasya rāmasya rathasthasya ca rakṣasaḥ || 5 ||

na samaṁ yuddhamityāhurdēvagandharvadānavāḥ |
tataḥ kāñcanacitrāṅgaḥ kiṅkiṇīśatabhūṣitaḥ || 6 ||

taruṇādityasaṅkāśō vaiḍūryamayakūbaraḥ |
sadaśvaiḥ kāñcanāpīḍairyuktaḥ śvētaprakīrṇakaiḥ || 7 ||

haribhiḥ sūryasaṅkāśairhēmajālavibhūṣitaiḥ |
rukmavēṇudhvajaḥ śrīmān dēvarājarathō varaḥ || 8 ||

dēvarājēna sandiṣṭō rathamāruhya mātaliḥ |
abhyavartata kākutsthamavatīrya triviṣṭapāt || 9 ||

abravīcca tadā rāmaṁ sapratōdō rathē sthitaḥ |
prāñjalirmātalirvākyaṁ sahasrākṣasya sārathiḥ || 10 ||

sahasrākṣēṇa kākutstha rathō:’yaṁ vijayāya tē |
dattastava mahāsattva śrīmān śatrunibarhaṇa || 11 ||

idamaindraṁ mahaccāpaṁ kavacaṁ cāgnisannibham |
śarāścādityasaṅkāśāḥ śaktiśca vimalā śitā || 12 ||

āruhyēmaṁ rathaṁ vīra rākṣasaṁ jahi rāvaṇam |
mayā sārathinā rājanmahēndra iva dānavān || 13 ||

ityuktaḥ samparikramya rathaṁ samabhivādya ca |
ārurōha tadā rāmō lōkām̐llakṣmyā virājayan || 14 ||

tadbabhūvādbhutaṁ yuddhaṁ tumulaṁ rōmaharṣaṇam |
rāmasya ca mahābāhō rāvaṇasya ca rakṣasaḥ || 15 ||

sa gāndharvēṇa gāndharvaṁ daivaṁ daivēna rāghavaḥ |
astraṁ rākṣasarājasya jaghāna paramāstravit || 16 ||

astraṁ tu paramaṁ ghōraṁ rākṣasaṁ rākṣasādhipaḥ |
sasarja paramakruddhaḥ punarēva niśācaraḥ || 17 ||

tē rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ |
abhyavartanta kākutsthaṁ sarpā bhūtvā mahāviṣāḥ || 18 ||

tē dīptavadanā dīptaṁ vamantō jvalanaṁ mukhaiḥ |
rāmamēvābhyavartanta vyāditāsyā bhayānakāḥ || 19 ||

tairvāsukisamasparśairdīptabhōgairmahāviṣaiḥ |
diśaśca santatāḥ sarvāḥ pradiśaśca samāvr̥tāḥ || 20 ||

tāndr̥ṣṭvā pannagānrāmaḥ samāpatata āhavē |
astraṁ gārutmataṁ ghōraṁ prāduścakē bhayāvaham || 21 ||

tē rāghavaśarā muktā rukmapuṅkhāḥ śikhiprabhāḥ |
suparṇāḥ kāñcanā bhūtvā vicēruḥ sarpaśatravaḥ || 22 ||

tē tānsarvān śarānjaghnuḥ sarparūpānmahājavān |
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ || 23 ||

astrē pratihatē kruddhō rāvaṇō rākṣasādhipaḥ |
abhyavarṣattadā rāmaṁ ghōrābhiḥ śaravr̥ṣṭibhiḥ || 24 ||

tataḥ śarasahasrēṇa rāmamakliṣṭakāriṇam |
ardayitvā śaraughēṇa mātaliṁ pratyavidhyata || 25 ||

cicchēda kētumuddiśya śarēṇaikēna rāvaṇaḥ |
pātayitvā rathōpasthē rathātkētuṁ ca kāñcanam || 26 ||

aindrānapi jaghānāśvān śarajālēna rāvaṇaḥ |
taṁ dr̥ṣṭvā sumahatkarma rāvaṇasya durātmanaḥ || 27 ||

viṣēdurdēvagandharvā dānavāścāraṇaiḥ saha |
rāmamārtaṁ tadā dr̥ṣṭvā siddhāśca paramarṣayaḥ || 28 ||

vyathitā vānarēndrāśca babhūvuḥ savibhīṣaṇāḥ |
rāmacandramasaṁ dr̥ṣṭvā grastaṁ rāvaṇarāhuṇā || 29 ||

prājāpatyaṁ ca nakṣatraṁ rōhiṇīṁ śaśinaḥ priyām |
samākramya budhastasthau prajānāmaśubhāvahaḥ || 30 ||

sadhūmaparivr̥ttōrmiḥ prajvalanniva sāgaraḥ |
utpapāta tadā kruddhaḥ spr̥śanniva divākaram || 31 ||

śastravarṇaḥ suparuṣō mandaraśmirdivākaraḥ |
adr̥śyata kabandhāṅkaḥ saṁsaktō dhūmakētunā || 32 ||

kōsalānāṁ ca nakṣatraṁ vyaktamindrāgnidaivatam |
ākramyāṅgārakastasthau viśākhāmapi cāmbarē || 33 ||

daśāsyō viṁśatibhujaḥ pragr̥hītaśarāsanaḥ |
adr̥śyata daśagrīvō maināka iva parvataḥ || 34 ||

nirasyamānō rāmastu daśagrīvēṇa rakṣasā |
nāśaknōdabhisandhātuṁ sāyakānraṇamūrdhani || 35 ||

sa kr̥tvā bhrukuṭiṁ kruddhaḥ kiñcitsaṁraktalōcanaḥ |
jagāma sumahākrōdhaṁ nirdahanniva cakṣuṣā || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tryuttaraśatatamaḥ sargaḥ || 103 ||

yuddhakāṇḍa dvyuttaraśatatamaḥ sargaḥ (102) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed