Yuddha Kanda Sarga 102 – yuddhakāṇḍa dvyuttaraśatatamaḥ sargaḥ (102)


|| lakṣmaṇasañjīvanam ||

śaktyā vinihataṁ dr̥ṣṭvā rāvaṇēna balīyasā |
lakṣmaṇaṁ samarē śūraṁ rudhiraughapariplutam || 1 ||

sa dattvā tumulaṁ yuddhaṁ rāvaṇasya durātmanaḥ |
visr̥jannēva bāṇaughānsuṣēṇaṁ vākyamabravīt || 2 ||

ēṣa rāvaṇavīryēṇa lakṣmaṇaḥ patitaḥ kṣitau |
sarpavadvēṣṭatē vīrō mama śōkamudīrayan || 3 ||

śōṇitārdramimaṁ vīraṁ prāṇairiṣṭatamaṁ mama |
paśyatō mama kā śaktiryōddhuṁ paryākulātmanaḥ || 4 ||

ayaṁ sa samaraślāghī bhrātā mē śubhalakṣaṇaḥ |
yadi pañcatvamāpannaḥ prāṇairmē kiṁ sukhēna ca || 5 ||

lajjatīva hi mē vīryaṁ bhraśyatīva karāddhanuḥ |
sāyakā vyavasīdanti dr̥ṣṭirbāṣpavaśaṁ gatā || 6 ||

avasīdanti gātrāṇi svapnayānē nr̥ṇāmiva |
cintā mē vardhatē tīvrā mumūrṣā cōpajāyatē || 7 ||

bhrātaraṁ nihataṁ dr̥ṣṭvā rāvaṇēna durātmanā |
viniṣṭanantaṁ duḥkhārthaṁ marmaṇyabhihataṁ bhr̥śam || 8 ||

rāghavō bhrātaraṁ dr̥ṣṭvā priyaṁ prāṇaṁ bahiścaram |
duḥkhēna mahatā:’:’viṣṭō dhyānaśōkaparāyaṇaḥ || 9 ||

paraṁ viṣādamāpannō vilalāpākulēndriyaḥ |
na hi yuddhēna mē kāryaṁ naiva prāṇairna sītayā || 10 ||

bhrātaraṁ nihataṁ dr̥ṣṭvā lakṣmaṇaṁ raṇapāṁsuṣu |
kiṁ mē rājyēna kiṁ prāṇairyuddhē kāryaṁ na vidyatē || 11 ||

yatrāyaṁ nihataḥ śētē raṇamūrdhani lakṣmaṇaḥ |
dēśē dēśē kalatrāṇi dēśē dēśē ca bāndhavāḥ || 12 ||

taṁ tu dēśaṁ na paśyāmi yatra bhrātā sahōdaraḥ |
ityēvaṁ vilapantaṁ taṁ śōkavihvalitēndriyam || 13 ||

vivēṣṭamānaṁ karuṇamucchvasantaṁ punaḥ punaḥ |
rāmamāśvāsayanvīraḥ suṣēṇō vākyamabravīt || 14 ||

na mr̥tō:’yaṁ mahābāhō lakṣmaṇō lakṣmivardhanaḥ |
na cāsya vikr̥taṁ vaktraṁ nāpi śyāvaṁ na niṣprabham || 15 ||

suprabhaṁ ca prasannaṁ ca mukhamasyābhilakṣyatē |
padmaraktatalau hastau suprasannē ca lōcanē || 16 ||

ēvaṁ na vidyatē rūpaṁ gatāsūnāṁ viśāmpatē |
dīrghāyuṣastu yē martyāstēṣāṁ tu mukhamīdr̥śam || 17 ||

nāyaṁ prētatvamāpannō lakṣmaṇō lakṣmivardhanaḥ |
mā viṣādaṁ kr̥thā vīra saprāṇō:’yamarindamaḥ || 18 ||

ākhyāsyatē prasuptasya srastagātrasya bhūtalē |
sōcchvāsaṁ hr̥dayaṁ vīra kampamānaṁ muhurmuhuḥ || 19 ||

ēvamuktvā tu vākyajñaḥ suṣēṇō rāghavaṁ vacaḥ |
hanumantamuvācēdaṁ hanumantamabhitvaran || 20 ||

saumya śīghramitō gatvā śailamōṣadhiparvatam |
pūrvaṁ tē kathitō yōsau vīra jāmbavatā śubhaḥ || 21 ||

dakṣiṇē śikharē tasya jātamōṣadhimānaya |
viśalyakaraṇīṁ nāma viśalyakaraṇīṁ śubhām || 22 ||

savarṇakaraṇīṁ cāpi tathā sañjīvanīmapi |
sandhānakaraṇīṁ cāpi gatvā śīghramihānaya || 23 ||

sañjīvanārthaṁ vīrasya lakṣmaṇasya mahātmanaḥ |
ityēvamuktō hanumāngatvā cauṣadhiparvatam || 24 ||

cintāmabhyagamacchrīmānajānaṁstāṁ mahauṣadhim |
tasya buddhiḥ samutpannā mārutēramitaujasaḥ || 25 ||

idamēva gamiṣyāmi gr̥hītvā śikharaṁ girēḥ |
asminhi śikharē jātāmōṣadhīṁ tāṁ sukhāvahām || 26 ||

pratarkēṇāvagacchāmi suṣēṇō:’pyēvamabravīt |
agr̥hya yadi gacchāmi viśalyakaraṇīmaham || 27 ||

kālātyayēna dōṣaḥ syādvaiklavyaṁ ca mahadbhavēt |
iti sañcintya hanumāngatvā kṣipraṁ mahābalaḥ || 28 ||

āsādya parvataśrēṣṭhaṁ triḥ prakampya girēḥ śiraḥ |
phullanānātarugaṇaṁ samutpāṭya mahābalaḥ || 29 ||

gr̥hītvā hariśārdūlō hastābhyāṁ samatōlayat |
sa nīlamiva jīmūtaṁ tōyapūrṇaṁ nabhaḥsthalāt || 30 ||

āpapāta gr̥hītvā tu hanumān śikharaṁ girēḥ |
samāgamya mahāvēgaḥ saṁnyasya śikharaṁ girēḥ || 31 ||

viśramya kiñciddhanumānsuṣēṇamidamabravīt |
ōṣadhiṁ nāvagacchāmi tāmahaṁ haripuṅgava || 32 ||

tadidaṁ śikharaṁ kr̥tsnaṁ girēstasyāhr̥taṁ mayā |
ēvaṁ kathayamānaṁ taṁ praśasya pavanātmajam || 33 ||

suṣēṇō vānaraśrēṣṭhō jagrāhōtpāṭya cauṣadhīm |
vismitāstu babhūvustē raṇē vānararākṣasāḥ || 34 ||

dr̥ṣṭvā hanumataḥ karma surairapi suduṣkaram |
tataḥ saṅkṣōdayitvā tāmōṣadhīṁ vānarōttamaḥ || 35 ||

lakṣmaṇasya dadau nastaḥ suṣēṇaḥ sumahādyutēḥ |
saśalyastāṁ samāghrāya lakṣmaṇaḥ paravīrahā || 36 ||

viśalyō virujaḥ śīghramudatiṣṭhanmahītalāt |
tamutthitaṁ tē harayō bhūtalātprēkṣya lakṣmaṇam || 37 ||

sādhusādhviti suprītāḥ suṣēṇaṁ pratyapūjayan |
ēhyēhītyabravīdrāmō lakṣmaṇaṁ paravīrahā || 38 ||

sasvajē snēhagāḍhaṁ ca bāṣpapāryākulēkṣaṇaḥ |
abravīcca pariṣvajya saumitriṁ rāghavastadā || 39 ||

diṣṭyā tvāṁ vīra paśyāmi maraṇātpunarāgatam |
na hi mē jīvitēnārthaḥ sītayā cāpi lakṣmaṇa || 40 ||

kō hi mē vijayēnārthastvayi pañcatvamāgatē |
ityēvaṁ vadatastasya rāghavasya mahātmanaḥ || 41 ||

khinnaḥ śithilayā vācā lakṣmaṇō vākyamabravīt |
tāṁ pratijñāṁ pratijñāya purā satyaparākrama || 42 ||

laghuḥ kaścidivāsattvō naivaṁ vaktumihārhasi |
na hi pratijñāṁ kurvanti vitathāṁ sādhavō:’nagha || 43 ||

lakṣaṇaṁ hi mahattvasya pratijñāparipālanam |
nairāśyamupagantuṁ tē tadalaṁ matkr̥tē:’nagha || 44 ||

vadhēna rāvaṇasyādya pratijñāmanupālaya |
na jīvanyāsyatē śatrustava bāṇapathaṁ gataḥ || 45 ||

nardatastīkṣṇadaṁṣṭrasya siṁhasyēva mahāgajaḥ |
ahaṁ tu vadhamicchāmi śīghramasya durātmanaḥ |
yāvadastaṁ na yātyēṣa kr̥takarmā divākaraḥ || 46 ||

yadi vadhamicchasi rāvaṇasya saṅkhyē
yadi ca kr̥tāṁ tvamihēcchasi pratijñām |
yadi tava rājavarātmajābhilāṣaḥ
kuru ca vacō mama śīghramadya vīra || 47 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvyuttaraśatatamaḥ sargaḥ || 102 ||

yuddhakāṇḍa tryuttaraśatatamaḥ sargaḥ (103) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed