Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇaśaktikṣēpaḥ ||
tasminpratihatē:’strē tu rāvaṇō rākṣasādhipaḥ |
krōdhaṁ ca dviguṇaṁ cakrē krōdhāccāstramanantaram || 1 ||
mayēna vihitaṁ raudramanyadastraṁ mahādyutiḥ |
utsraṣṭuṁ rāvaṇō ghōraṁ rāghavāya pracakramē || 2 ||
tataḥ śūlāni niścērurgadāśca musalāni ca |
kārmukāddīpyamānāni vajrasārāṇi sarvaśaḥ || 3 ||
mudgarāḥ kūṭapāśāśca dīptāścāśanayastathā |
niṣpēturvividhāstīkṣṇā vātā iva yugakṣayē || 4 ||
tadastraṁ rāghavaḥ śrīmānuttamāstravidāṁ varaḥ |
jaghāna paramāstrēṇa gāndharvēṇa mahādyutiḥ || 5 ||
tasminpratihatē:’strē tu rāghavēṇa mahātmanā |
rāvaṇaḥ krōdhatāmrākṣaḥ sauramastramudairayat || 6 ||
tataścakrāṇi niṣpēturbhāsvarāṇi mahānti ca |
kārmukādbhīmavēgasya daśagrīvasya dhīmataḥ || 7 ||
tairāsīdgaganaṁ dīptaṁ sampatadbhiritastataḥ |
patadbhiśca diśō dīptāścandrasūryagrahairiva || 8 ||
tāni cicchēda bāṇaughaiścakrāṇi sa tu rāghavaḥ |
āyudhāni ca citrāṇi rāvaṇasya camūmukhē || 9 ||
tadastraṁ tu hataṁ dr̥ṣṭvā rāvaṇō rākṣasādhipaḥ |
vivyādha daśabhirbāṇai rāmaṁ sarvēṣu marmasu || 10 ||
sa viddhō daśabhirbāṇairmahākārmukaniḥsr̥taiḥ |
rāvaṇēna mahātējā na prākampata rāghavaḥ || 11 ||
tatō vivyādha gātrēṣu sarvēṣu samitiñjayaḥ |
rāghavastu susaṅkruddhō rāvaṇaṁ bahubhiḥ śaraiḥ || 12 ||
ētasminnantarē kruddhō rāghavasyānujō balī |
lakṣmaṇaḥ sāyakānsapta jagrāha paravīrahā || 13 ||
taiḥ sāyakairmahāvēgai rāvaṇasya mahādyutiḥ |
dhvajaṁ manuṣyaśīrṣaṁ tu tasya cicchēda naikadhā || 14 ||
sārathēścāpi bāṇēna śirō jvalitakuṇḍalam |
jahāra lakṣmaṇaḥ śrīmānnairr̥tasya mahābalaḥ || 15 ||
tasya bāṇaiśca cicchēda dhanurgajakarōpamam |
lakṣmaṇō rākṣasēndrasya pañcabhirniśitaiḥ śaraiḥ || 16 ||
nīlamēghanibhāṁścāsya sadaśvānparvatōpamān |
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ || 17 ||
hatāśvādvēgavānvēgādavaplutya mahārathāt |
krōdhamāhārayattīvraṁ bhrātaraṁ prati rāvaṇaḥ || 18 ||
tataḥ śaktiṁ mahāśaktirdīptāṁ dīptāśanīmiva |
vibhīṣaṇāya cikṣēpa rākṣasēndraḥ pratāpavān || 19 ||
aprāptāmēva tāṁ bāṇaistribhiścicchēda lakṣmaṇaḥ |
athōdatiṣṭhatsannādō vānarāṇāṁ tadā raṇē || 20 ||
sā papāta tridhā cchinnā śaktiḥ kāñcanamālinī |
savisphuliṅgā jvalitā mahōlkēva divaścyutā || 21 ||
tataḥ sambhāvitatarāṁ kālēnāpi durāsadām |
jagrāha vipulāṁ śaktiṁ dīpyamānāṁ svatējasā || 22 ||
sā vēgitā balavatā rāvaṇēna durāsadā |
jajvāla sumahāghōrā śakrāśanisamaprabhā || 23 ||
ētasminnantarē vīrō lakṣmaṇastaṁ vibhīṣaṇam |
prāṇasaṁśayamāpannaṁ tūrṇamabhyavapadyata || 24 ||
taṁ vimōkṣayituṁ vīraścāpamāyamya lakṣmaṇaḥ |
rāvaṇaṁ śaktihastaṁ vai śaravarṣairavākirat || 25 ||
kīryamāṇaḥ śaraughēṇa visr̥ṣṭēna mahātmanā |
sa prahartuṁ manaścakrē vimukhīkr̥tavikramaḥ || 26 ||
mōkṣitaṁ bhrātaraṁ dr̥ṣṭvā lakṣmaṇēna sa rāvaṇaḥ |
lakṣmaṇābhimukhastiṣṭhannidaṁ vacanamabravīt || 27 ||
mōkṣitastē balaślāghinyasmādēvaṁ vibhīṣaṇaḥ |
vimucya rākṣasaṁ śaktistvayīyaṁ vinipātyatē || 28 ||
ēṣā tē hr̥dayaṁ bhittvā śaktirlōhitalakṣaṇā |
madbāhuparighōtsr̥ṣṭā prāṇānādāya yāsyati || 29 ||
ityēvamuktvā tāṁ śaktimaṣṭaghaṇṭāṁ mahāsvanām |
mayēna māyāvihitāmamōghāṁ śatrughātinīm || 30 ||
lakṣmaṇāya samuddiśya jvalantīmiva tējasā |
rāvaṇaḥ paramakruddhaścikṣēpa ca nanāda ca || 31 ||
sā kṣiptā bhīmavēgēna śakrāśanisamasvanā |
śaktirabhyapatadvēgāllakṣmaṇaṁ raṇamūrdhani || 32 ||
tāmanuvyāharacchaktimāpatantīṁ sa rāghavaḥ |
svastyastu lakṣmaṇāyēti mōghā bhava hatōdyamā || 33 ||
rāvaṇēna raṇē śaktiḥ kruddhēnāśīviṣōpamā |
muktā:’:’śūrasyabhītasya lakṣmaṇasya mamajja sā || 34 ||
nyapatatsā mahāvēgā lakṣmaṇasya mahōrasi |
jihvēvōragarājasya dīpyamānā mahādyutiḥ || 35 ||
tatō rāvaṇavēgēna sudūramavagāḍhayā |
śaktyā nirbhinnahr̥dayaḥ papāta bhuvi lakṣmaṇaḥ || 36 ||
tadavasthaṁ samīpasthō lakṣmaṇaṁ prēkṣya rāghavaḥ |
bhrātr̥snēhānmahātējā viṣaṇṇahr̥dayō:’bhavat || 37 ||
sa muhūrtamanudhyāya bāṣpavyākulalōcanaḥ |
babhūva saṁrabdhatarō yugānta iva pāvakaḥ || 38 ||
na viṣādasya kālō:’yamiti sañcintya rāghavaḥ |
cakrē sutumulaṁ yuddhaṁ rāvaṇasya vadhē dhr̥taḥ || 39 ||
sarvayatnēna mahatā lakṣmaṇaṁ sannirīkṣya ca |
sa dadarśa tatō rāmaḥ śaktyā bhinnaṁ mahāhavē || 40 ||
lakṣmaṇaṁ rudhirādigdhaṁ sapannagamivācalam |
tāmapi prahitāṁ śaktiṁ rāvaṇēna balīyasā || 41 ||
yatnatastē hariśrēṣṭhā na śēkuravamarditum |
arditāścaiva bāṇaughaiḥ kṣiprahastēna rakṣasā || 42 ||
saumitriṁ sā vinirbhidya praviṣṭā dharaṇītalam |
tāṁ karābhyāṁ parāmr̥śya rāmaḥ śaktiṁ bhayāvahām || 43 ||
babhañja samarē kruddhō balavānvicakarṣa ca |
tasya niṣkarṣataḥ śaktiṁ rāvaṇēna balīyasā || 44 ||
śarāḥ sarvēṣu gātrēṣu pātitā marmabhēdinaḥ |
acintayitvā tānbāṇānsamāśliṣya ca lakṣmaṇam || 45 ||
abravīcca hanūmantaṁ sugrīvaṁ caiva rāghavaḥ |
lakṣmaṇaṁ parivāryēha tiṣṭhadhvaṁ vānarōttamāḥ || 46 ||
parākramasya kālō:’yaṁ samprāptō mē cirēpsitaḥ |
pāpātmā:’yaṁ daśagrīvō vadhyatāṁ pāpaniścayaḥ || 47 ||
kāṅkṣataḥ stōkakasyēva gharmāntē mēghadarśanam |
asminmuhūrtē nacirātsatyaṁ pratiśr̥ṇōmi vaḥ || 48 ||
arāvaṇamarāmaṁ vā jagaddrakṣyatha vānarāḥ |
rājyanāśaṁ vanē vāsaṁ daṇḍakē paridhāvanam || 49 ||
vaidēhyāśca parāmarśaṁ rakṣōbhiśca samāgamam |
prāptaṁ duḥkhaṁ mahadghōraṁ klēśaṁ ca nirayōpamam || 50 ||
adya sarvamahaṁ tyakṣyē nihatvā rāvaṇaṁ raṇē |
yadarthaṁ vānaraṁ sainyaṁ samānītamidaṁ mayā || 51 ||
sugrīvaśca kr̥tō rājyē nihatvā vālinaṁ raṇē |
yadarthaṁ sāgaraḥ krāntaḥ sēturbaddhaśca sāgarē || 52 ||
sō:’yamadya raṇē pāpaścakṣurviṣayamāgataḥ |
cakṣurviṣayamāgamya nāyaṁ jīvitumarhati || 53 ||
dr̥ṣṭiṁ dr̥ṣṭiviṣasyēva sarpasya mama rāvaṇaḥ |
svasthāḥ paśyata durdharṣā yuddhaṁ vānarapuṅgavāḥ || 54 ||
āsīnāḥ parvatāgrēṣu mamēdaṁ rāvaṇasya ca |
adya rāmasya rāmatvaṁ paśyantu mama samyugē || 55 ||
trayō lōkāḥ sagandharvāḥ sadēvāḥ sarṣicāraṇāḥ |
adya karma kariṣyāmi yallōkāḥ sacarācarāḥ || 56 ||
sadēvāḥ kathayiṣyanti yāvadbhūmirdhariṣyati |
samāgamya sadā lōkē yathā yuddhaṁ pravartitam || 57 ||
ēvamuktvā śitairbāṇaistaptakāñcanabhūṣaṇaiḥ |
ājaghāna daśagrīvaṁ raṇē rāmaḥ samāhitaḥ || 58 ||
atha pradīptairnārācairmusalaiścāpi rāvaṇaḥ |
abhyavarṣattadā rāmaṁ dhārābhiriva tōyadaḥ || 59 ||
rāmarāvaṇamuktānāmanyōnyamabhinighnatām |
śarāṇāṁ ca śarāṇāṁ ca babhūva tumulaḥ svanaḥ || 60 ||
tē bhinnāśca vikīrṇāśca rāmarāvaṇayōḥ śarāḥ |
antarikṣātpradīptāgrā nipēturdharaṇītalē || 61 ||
tayōrjyātalanirghōṣō rāmarāvaṇayōrmahān |
trāsanaḥ sarvabhūtānāṁ sambabhūvādbhutōpamaḥ || 62 ||
sa kīryamāṇaḥ śarajālavr̥ṣṭibhiḥ
mahātmanā dīptadhanuṣmatā:’rditaḥ |
bhayātpradudrāva samētya rāvaṇō
yathā:’nilēnābhihatō balāhakaḥ || 63 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōttaraśatatamaḥ sargaḥ || 101 ||
yuddhakāṇḍa dvyuttaraśatatamaḥ sargaḥ (102) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.