Yuddha Kanda Sarga 101 – yuddhakāṇḍa ēkōttaraśatatamaḥ sargaḥ (101)


|| lakṣmaṇaśaktikṣēpaḥ ||

tasminpratihatē:’strē tu rāvaṇō rākṣasādhipaḥ |
krōdhaṁ ca dviguṇaṁ cakrē krōdhāccāstramanantaram || 1 ||

mayēna vihitaṁ raudramanyadastraṁ mahādyutiḥ |
utsraṣṭuṁ rāvaṇō ghōraṁ rāghavāya pracakramē || 2 ||

tataḥ śūlāni niścērurgadāśca musalāni ca |
kārmukāddīpyamānāni vajrasārāṇi sarvaśaḥ || 3 ||

mudgarāḥ kūṭapāśāśca dīptāścāśanayastathā |
niṣpēturvividhāstīkṣṇā vātā iva yugakṣayē || 4 ||

tadastraṁ rāghavaḥ śrīmānuttamāstravidāṁ varaḥ |
jaghāna paramāstrēṇa gāndharvēṇa mahādyutiḥ || 5 ||

tasminpratihatē:’strē tu rāghavēṇa mahātmanā |
rāvaṇaḥ krōdhatāmrākṣaḥ sauramastramudairayat || 6 ||

tataścakrāṇi niṣpēturbhāsvarāṇi mahānti ca |
kārmukādbhīmavēgasya daśagrīvasya dhīmataḥ || 7 ||

tairāsīdgaganaṁ dīptaṁ sampatadbhiritastataḥ |
patadbhiśca diśō dīptāścandrasūryagrahairiva || 8 ||

tāni cicchēda bāṇaughaiścakrāṇi sa tu rāghavaḥ |
āyudhāni ca citrāṇi rāvaṇasya camūmukhē || 9 ||

tadastraṁ tu hataṁ dr̥ṣṭvā rāvaṇō rākṣasādhipaḥ |
vivyādha daśabhirbāṇai rāmaṁ sarvēṣu marmasu || 10 ||

sa viddhō daśabhirbāṇairmahākārmukaniḥsr̥taiḥ |
rāvaṇēna mahātējā na prākampata rāghavaḥ || 11 ||

tatō vivyādha gātrēṣu sarvēṣu samitiñjayaḥ |
rāghavastu susaṅkruddhō rāvaṇaṁ bahubhiḥ śaraiḥ || 12 ||

ētasminnantarē kruddhō rāghavasyānujō balī |
lakṣmaṇaḥ sāyakānsapta jagrāha paravīrahā || 13 ||

taiḥ sāyakairmahāvēgai rāvaṇasya mahādyutiḥ |
dhvajaṁ manuṣyaśīrṣaṁ tu tasya cicchēda naikadhā || 14 ||

sārathēścāpi bāṇēna śirō jvalitakuṇḍalam |
jahāra lakṣmaṇaḥ śrīmānnairr̥tasya mahābalaḥ || 15 ||

tasya bāṇaiśca cicchēda dhanurgajakarōpamam |
lakṣmaṇō rākṣasēndrasya pañcabhirniśitaiḥ śaraiḥ || 16 ||

nīlamēghanibhāṁścāsya sadaśvānparvatōpamān |
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ || 17 ||

hatāśvādvēgavānvēgādavaplutya mahārathāt |
krōdhamāhārayattīvraṁ bhrātaraṁ prati rāvaṇaḥ || 18 ||

tataḥ śaktiṁ mahāśaktirdīptāṁ dīptāśanīmiva |
vibhīṣaṇāya cikṣēpa rākṣasēndraḥ pratāpavān || 19 ||

aprāptāmēva tāṁ bāṇaistribhiścicchēda lakṣmaṇaḥ |
athōdatiṣṭhatsannādō vānarāṇāṁ tadā raṇē || 20 ||

sā papāta tridhā cchinnā śaktiḥ kāñcanamālinī |
savisphuliṅgā jvalitā mahōlkēva divaścyutā || 21 ||

tataḥ sambhāvitatarāṁ kālēnāpi durāsadām |
jagrāha vipulāṁ śaktiṁ dīpyamānāṁ svatējasā || 22 ||

sā vēgitā balavatā rāvaṇēna durāsadā |
jajvāla sumahāghōrā śakrāśanisamaprabhā || 23 ||

ētasminnantarē vīrō lakṣmaṇastaṁ vibhīṣaṇam |
prāṇasaṁśayamāpannaṁ tūrṇamabhyavapadyata || 24 ||

taṁ vimōkṣayituṁ vīraścāpamāyamya lakṣmaṇaḥ |
rāvaṇaṁ śaktihastaṁ vai śaravarṣairavākirat || 25 ||

kīryamāṇaḥ śaraughēṇa visr̥ṣṭēna mahātmanā |
sa prahartuṁ manaścakrē vimukhīkr̥tavikramaḥ || 26 ||

mōkṣitaṁ bhrātaraṁ dr̥ṣṭvā lakṣmaṇēna sa rāvaṇaḥ |
lakṣmaṇābhimukhastiṣṭhannidaṁ vacanamabravīt || 27 ||

mōkṣitastē balaślāghinyasmādēvaṁ vibhīṣaṇaḥ |
vimucya rākṣasaṁ śaktistvayīyaṁ vinipātyatē || 28 ||

ēṣā tē hr̥dayaṁ bhittvā śaktirlōhitalakṣaṇā |
madbāhuparighōtsr̥ṣṭā prāṇānādāya yāsyati || 29 ||

ityēvamuktvā tāṁ śaktimaṣṭaghaṇṭāṁ mahāsvanām |
mayēna māyāvihitāmamōghāṁ śatrughātinīm || 30 ||

lakṣmaṇāya samuddiśya jvalantīmiva tējasā |
rāvaṇaḥ paramakruddhaścikṣēpa ca nanāda ca || 31 ||

sā kṣiptā bhīmavēgēna śakrāśanisamasvanā |
śaktirabhyapatadvēgāllakṣmaṇaṁ raṇamūrdhani || 32 ||

tāmanuvyāharacchaktimāpatantīṁ sa rāghavaḥ |
svastyastu lakṣmaṇāyēti mōghā bhava hatōdyamā || 33 ||

rāvaṇēna raṇē śaktiḥ kruddhēnāśīviṣōpamā |
muktā:’:’śūrasyabhītasya lakṣmaṇasya mamajja sā || 34 ||

nyapatatsā mahāvēgā lakṣmaṇasya mahōrasi |
jihvēvōragarājasya dīpyamānā mahādyutiḥ || 35 ||

tatō rāvaṇavēgēna sudūramavagāḍhayā |
śaktyā nirbhinnahr̥dayaḥ papāta bhuvi lakṣmaṇaḥ || 36 ||

tadavasthaṁ samīpasthō lakṣmaṇaṁ prēkṣya rāghavaḥ |
bhrātr̥snēhānmahātējā viṣaṇṇahr̥dayō:’bhavat || 37 ||

sa muhūrtamanudhyāya bāṣpavyākulalōcanaḥ |
babhūva saṁrabdhatarō yugānta iva pāvakaḥ || 38 ||

na viṣādasya kālō:’yamiti sañcintya rāghavaḥ |
cakrē sutumulaṁ yuddhaṁ rāvaṇasya vadhē dhr̥taḥ || 39 ||

sarvayatnēna mahatā lakṣmaṇaṁ sannirīkṣya ca |
sa dadarśa tatō rāmaḥ śaktyā bhinnaṁ mahāhavē || 40 ||

lakṣmaṇaṁ rudhirādigdhaṁ sapannagamivācalam |
tāmapi prahitāṁ śaktiṁ rāvaṇēna balīyasā || 41 ||

yatnatastē hariśrēṣṭhā na śēkuravamarditum |
arditāścaiva bāṇaughaiḥ kṣiprahastēna rakṣasā || 42 ||

saumitriṁ sā vinirbhidya praviṣṭā dharaṇītalam |
tāṁ karābhyāṁ parāmr̥śya rāmaḥ śaktiṁ bhayāvahām || 43 ||

babhañja samarē kruddhō balavānvicakarṣa ca |
tasya niṣkarṣataḥ śaktiṁ rāvaṇēna balīyasā || 44 ||

śarāḥ sarvēṣu gātrēṣu pātitā marmabhēdinaḥ |
acintayitvā tānbāṇānsamāśliṣya ca lakṣmaṇam || 45 ||

abravīcca hanūmantaṁ sugrīvaṁ caiva rāghavaḥ |
lakṣmaṇaṁ parivāryēha tiṣṭhadhvaṁ vānarōttamāḥ || 46 ||

parākramasya kālō:’yaṁ samprāptō mē cirēpsitaḥ |
pāpātmā:’yaṁ daśagrīvō vadhyatāṁ pāpaniścayaḥ || 47 ||

kāṅkṣataḥ stōkakasyēva gharmāntē mēghadarśanam |
asminmuhūrtē nacirātsatyaṁ pratiśr̥ṇōmi vaḥ || 48 ||

arāvaṇamarāmaṁ vā jagaddrakṣyatha vānarāḥ |
rājyanāśaṁ vanē vāsaṁ daṇḍakē paridhāvanam || 49 ||

vaidēhyāśca parāmarśaṁ rakṣōbhiśca samāgamam |
prāptaṁ duḥkhaṁ mahadghōraṁ klēśaṁ ca nirayōpamam || 50 ||

adya sarvamahaṁ tyakṣyē nihatvā rāvaṇaṁ raṇē |
yadarthaṁ vānaraṁ sainyaṁ samānītamidaṁ mayā || 51 ||

sugrīvaśca kr̥tō rājyē nihatvā vālinaṁ raṇē |
yadarthaṁ sāgaraḥ krāntaḥ sēturbaddhaśca sāgarē || 52 ||

sō:’yamadya raṇē pāpaścakṣurviṣayamāgataḥ |
cakṣurviṣayamāgamya nāyaṁ jīvitumarhati || 53 ||

dr̥ṣṭiṁ dr̥ṣṭiviṣasyēva sarpasya mama rāvaṇaḥ |
svasthāḥ paśyata durdharṣā yuddhaṁ vānarapuṅgavāḥ || 54 ||

āsīnāḥ parvatāgrēṣu mamēdaṁ rāvaṇasya ca |
adya rāmasya rāmatvaṁ paśyantu mama samyugē || 55 ||

trayō lōkāḥ sagandharvāḥ sadēvāḥ sarṣicāraṇāḥ |
adya karma kariṣyāmi yallōkāḥ sacarācarāḥ || 56 ||

sadēvāḥ kathayiṣyanti yāvadbhūmirdhariṣyati |
samāgamya sadā lōkē yathā yuddhaṁ pravartitam || 57 ||

ēvamuktvā śitairbāṇaistaptakāñcanabhūṣaṇaiḥ |
ājaghāna daśagrīvaṁ raṇē rāmaḥ samāhitaḥ || 58 ||

atha pradīptairnārācairmusalaiścāpi rāvaṇaḥ |
abhyavarṣattadā rāmaṁ dhārābhiriva tōyadaḥ || 59 ||

rāmarāvaṇamuktānāmanyōnyamabhinighnatām |
śarāṇāṁ ca śarāṇāṁ ca babhūva tumulaḥ svanaḥ || 60 ||

tē bhinnāśca vikīrṇāśca rāmarāvaṇayōḥ śarāḥ |
antarikṣātpradīptāgrā nipēturdharaṇītalē || 61 ||

tayōrjyātalanirghōṣō rāmarāvaṇayōrmahān |
trāsanaḥ sarvabhūtānāṁ sambabhūvādbhutōpamaḥ || 62 ||

sa kīryamāṇaḥ śarajālavr̥ṣṭibhiḥ
mahātmanā dīptadhanuṣmatā:’rditaḥ |
bhayātpradudrāva samētya rāvaṇō
yathā:’nilēnābhihatō balāhakaḥ || 63 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōttaraśatatamaḥ sargaḥ || 101 ||

yuddhakāṇḍa dvyuttaraśatatamaḥ sargaḥ (102) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed