Yuddha Kanda Sarga 100 – yuddhakāṇḍa śatatamaḥ sargaḥ (100)


|| rāmarāvaṇāstraparamparā ||

mahōdaramahāpārśvau hatau dr̥ṣṭvā tu rākṣasau |
tasmiṁśca nihatē vīrē virūpākṣē mahābalē || 1 ||

āvivēśa mahānkrōdhō rāvaṇaṁ taṁ mahāmr̥dhē |
sūtaṁ sañcōdayāmāsa vākyaṁ cēdamuvāca ha || 2 ||

nihatānāmamātyānāṁ ruddhasya nagarasya ca |
duḥkhamēṣō:’panēṣyāmi hatvā tau rāmalakṣmaṇau || 3 ||

rāmavr̥kṣaṁ raṇē hanmi sītāpuṣpaphalapradam |
praśākhā yasya sugrīvō jāmbavānkumudō nalaḥ || 4 ||

maindaśca dvividaścaiva hyaṅgadō gandhamādanaḥ |
hanūmāṁśca suṣēṇaśca sarvē ca hariyūthapāḥ || 5 ||

sa diśō daśa ghōṣēṇa rathasyātirathō mahān |
nādayanprayayau tūrṇaṁ rāghavaṁ cābhyavartata || 6 ||

pūritā tēna śabdēna sanadīgirikānanā |
sañcacāla mahī sarvā savarāhamr̥gadvipā || 7 ||

tāmasaṁ sa mahāghōraṁ cakārāstraṁ sudāruṇam |
nirdadāha kapīnsarvāṁstē prapētuḥ samantataḥ || 8 ||

utpapāta rajō ghōraṁ tairbhagnaiḥ sampradhāvitaiḥ |
na hi tatsahituṁ śēkurbrahmaṇā nirmitaṁ svayam || 9 ||

tānyanīkānyanēkāni rāvaṇasya śarōttamaiḥ |
dr̥ṣṭvā bhagnāni śataśō rāghavaḥ paryavasthitaḥ || 10 ||

tatō rākṣasaśārdūlō vidrāvya harivāhinīm |
sa dadarśa tatō rāmaṁ tiṣṭhantamapārajitam || 11 ||

lakṣmaṇēna saha bhrātrā viṣṇunā vāsavaṁ yathā |
ālikhantamivākāśamavaṣṭabhya mahaddhanuḥ || 12 ||

padmapatraviśālākṣaṁ dīrghabāhumarindamam |
tatō rāmō mahātējāḥ saumitrisahitō balī || 13 ||

vānarāṁśca raṇē bhagnānāpatantaṁ ca rāvaṇam |
samīkṣya rāghavō hr̥ṣṭō madhyē jagrāha kārmukam || 14 ||

visphārayitumārēbhē tataḥ sa dhanuruttamam |
mahāvēgaṁ mahānādaṁ nirbhindanniva mēdinīm || 15 ||

rāvaṇasya ca bāṇaughai rāmavisphāritēna ca |
śabdēna rākṣasāstē ca pētuśca śataśastadā || 16 ||

tayōḥ śarapathaṁ prāptō rāvaṇō rājaputrayōḥ |
sa babhau ca yathā rāhuḥ samīpē śaśisūryayōḥ || 17 ||

tamicchanprathamaṁ yōddhuṁ lakṣmaṇō niśitaiḥ śaraiḥ |
mumōca dhanurāyamya śarānagniśikhōpamān || 18 ||

tānmuktamātrānākāśē lakṣmaṇēna dhanuṣmatā |
bāṇānbāṇairmahātējā rāvaṇaḥ pratyavārayat || 19 ||

ēkamēkēna bāṇēna tribhistrīndaśabhirdaśa |
lakṣmaṇasya pracicchēda darśayanpāṇilāghavam || 20 ||

abhyatikramya saumitriṁ rāvaṇaḥ samitiñjayaḥ |
āsasāda tatō rāmaṁ sthitaṁ śailamivācalam || 21 ||

sa saṅkhyē rāmamāsādya krōdhasaṁraktalōcanaḥ |
vyasr̥jaccharavarṣāṇi rāvaṇō rāghavōpari || 22 ||

śaradhārāstatō rāmō rāvaṇasya dhanuścyutāḥ |
dr̥ṣṭvaivāpatataḥ śīghraṁ bhallānjagrāha satvaram || 23 ||

tān śaraughāṁstatō bhallaistīkṣṇaiścicchēda rāghavaḥ |
dīpyamānānmahāghōrānkruddhānāśīviṣāniva || 24 ||

rāghavō rāvaṇaṁ tūrṇaṁ rāvaṇō rāghavaṁ tadā |
anyōnyaṁ vividhaistīkṣṇaiḥ śarairabhivavarṣatuḥ || 25 ||

cēratuśca ciraṁ citraṁ maṇḍalaṁ savyadakṣiṇam |
bāṇavēgānsamutkṣiptāvanyōnyamapārajitau || 26 ||

tayōrbhūtāni vitrēsuryugapatsamprayudhyatōḥ |
raudrayōḥ sāyakamucōryamāntakanikāśayōḥ || 27 ||

santataṁ vividhairbāṇairbabhūva gaganaṁ tadā |
ghanairivātapāpāyē vidyunmālāsamākulaiḥ || 28 ||

gavākṣitamivākāśaṁ babhūva śaravr̥ṣṭibhiḥ |
mahāvēgaiḥ sutīkṣṇāgrairgr̥dhrapatraiḥ suvājitaiḥ || 29 ||

śarāndhakāraṁ tau bhīmaṁ cakrutuḥ samaraṁ tadā |
gatē:’staṁ tapanē cāpi mahāmēghāvivōtthitau || 30 ||

babhūva tumulaṁ yuddhamanyōnyavadhakāṅkṣiṇōḥ |
anāsādyamacintyaṁ ca vr̥travāsavayōriva || 31 ||

ubhau hi paramēṣvāsāvubhau śastraviśāradau |
ubhāvastravidāṁ mukhyāvubhau yuddhē vicēratuḥ || 32 ||

ubhau hi yēna vrajatastēna tēna śarōrmayaḥ |
ūrmayō vāyunā viddhā jagmuḥ sāgarayōriva || 33 ||

tataḥ saṁsaktahastastu rāvaṇō lōkarāvaṇaḥ |
nārācamālāṁ rāmasya lalāṭē pratyamuñcata || 34 ||

raudracāpaprayuktāṁ tāṁ nīlōtpaladalaprabhām |
śirasā dhārayanrāmō na vyathāṁ pratyapadyata || 35 ||

atha mantrānabhijapanraudramastramudīrayan |
śarānbhūyaḥ samādāya rāmaḥ krōdhasamanvitaḥ || 36 ||

mumōca ca mahātējāścāpamāyamya vīryavān |
tē mahāmēghasaṅkāśē kavacē patitāḥ śarāḥ || 37 ||

avadhyē rākṣasēndrasya na vyathāṁ janayaṁstadā |
punarēvātha taṁ rāmō rathasthaṁ rākṣasādhipam || 38 ||

lalāṭē paramāstrēṇa sarvāstrakuśalō raṇē |
tē bhittvā bāṇarūpāṇi pañcaśīrṣā ivōragāḥ || 39 ||

śvasantō viviśurbhūmiṁ rāvaṇapratikūlitāḥ |
nihatya rāghavasyāstraṁ rāvaṇaḥ krōdhamūrchitaḥ || 40 ||

āsuraṁ sumahāghōramastraṁ prāduścakāra ha |
siṁhavyāghramukhāścānyānkaṅkakākamukhānapi || 41 ||

gr̥dhraśyēnamukhāṁścā:’pi śr̥gālavadanāṁstathā |
īhāmr̥gamukhāṁścānyānvyāditāsyānbhayānakān || 42 ||

pañcāsyām̐llēlihānāṁśca sasarja niśitān śarān |
śarānkharamukhāṁścānyānvarāhamukhasaṁsthitān || 43 ||

śvānakukkuṭavaktrāṁśca makarāśīviṣānanān |
ētānanyāṁśca māyāvī sasarja niśitān śarān || 44 ||

rāmaṁ prati mahātējāḥ kruddhaḥ sarpa iva śvasan |
āsurēṇa samāviṣṭaḥ sō:’strēṇa raghunandanaḥ || 45 ||

sasarjāstraṁ mahōtsāhaḥ pāvakaṁ pāvakōpamaḥ |
agnidīptamukhānbāṇāṁstathā sūryamukhānapi || 46 ||

candrārdhacandravaktrāṁśca dhūmakētumukhānapi |
grahanakṣatravaktrāṁśca mahōlkāmukhasaṁsthitān || 47 ||

vidyujjihvōpamāṁścānyānsasarja niśitān śarān |
tē rāvaṇaśarā ghōrā rāghavāstrasamāhatāḥ || 48 ||

vilayaṁ jagmurākāśē jagmuścaiva sahasraśaḥ |
tadastraṁ nihataṁ dr̥ṣṭvā rāmēṇākliṣṭakarmaṇā || 49 ||

hr̥ṣṭā nēdustataḥ sarvē kapayaḥ kāmarūpiṇaḥ |
sugrīvapramukhā vīrāḥ parivārya tu rāghavam || 50 ||

tatastadastraṁ vinihatya rāghavaḥ
prasahya tadrāvaṇabāhuniḥsr̥tam |
mudānvitō dāśarathirmahāhavē
vinēduruccairmuditāḥ kapīśvarāḥ || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē śatatamaḥ sargaḥ || 100 ||

yuddhakāṇḍa ēkōttaraśatatamaḥ sargaḥ (101) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed