Yuddha Kanda Sarga 99 – yuddhakāṇḍa ēkōnaśatatamaḥ sargaḥ (99)


|| mahāpārśvavadhaḥ ||

mahōdarē tu nihatē mahāpārśvō mahābalaḥ |
sugrīvēṇa samīkṣyātha krōdhātsaṁraktalōcanaḥ || 1 ||

aṅgadasya camūṁ bhīmāṁ kṣōbhayāmāsa sāyakaiḥ |
sa vānarāṇāṁ mukhyānāmuttamāṅgāni sarvaśaḥ || 2 ||

pātayāmāsa kāyēbhyaḥ phalaṁ vr̥ntādivānilaḥ |
kēṣāñcidiṣubhirbāhūn skandhāṁścicchēda rākṣasaḥ || 3 ||

vānarāṇāṁ susaṅkruddhaḥ pārśvaṁ kēṣāṁ vyadārayat |
tē:’rditā bāṇavarṣēṇa mahāpārśvēna vānarāḥ || 4 ||

viṣādavimukhāḥ sarvē babhūvurgatacētasaḥ |
nirīkṣya balamudvignamaṅgadō rākṣasārditam || 5 ||

vēgaṁ cakrē mahābāhuḥ samudra iva parvaṇi |
āyasaṁ parighaṁ gr̥hya sūryaraśmisamaprabham || 6 ||

samarē vānaraśrēṣṭhō mahāpārśvē nyapātayat |
sa tu tēna prahārēṇa mahāpārśvō vicētanaḥ || 7 ||

sasūtaḥ syandanāttasmādvisañjñaḥ prāpatadbhuvi |
sarkṣarājastu tējasvī nīlāñjanacayōpamaḥ || 8 ||

niṣpatya sumahāvīryaḥ svādvyūhānmēghasannibhāt |
pragr̥hya giriśr̥ṅgābhāṁ kruddhaḥ suvipulāṁ śilām || 9 ||

aśvānjaghāna tarasā syandanaṁ ca babhañja tam |
muhūrtāllabdhasañjñastu mahāpārśvō mahābalaḥ || 10 ||

aṅgadaṁ bahubhirbāṇairbhūyastaṁ pratyavidhyata |
jāmbavantaṁ tribhirbāṇairājaghāna stanāntarē || 11 ||

r̥kṣarājaṁ gavākṣaṁ ca jaghāna bahubhiḥ śaraiḥ |
jāmbavantaṁ gavākṣaṁ ca sa dr̥ṣṭvā śarapīḍitau || 12 ||

jagrāha parighaṁ ghōramaṅgadaḥ krōdhamūrchitaḥ |
tasyāṅgadaḥ prakupitō rākṣasasya tamāyasam || 13 ||

dūrasthitasya parighaṁ raviraśmisamaprabham |
dvābhyāṁ bhujābhyāṁ saṅgr̥hya bhrāmayitvā ca vēgavān || 14 ||

mahāpārśvasya cikṣēpa vadhārthaṁ vālinaḥ sutaḥ |
sa tu kṣiptō balavatā parighastasya rakṣasaḥ || 15 ||

dhanuśca saśaraṁ hastācchirastraṁ cāpyapātayat |
taṁ samāsādya vēgēna vāliputraḥ pratāpavān || 16 ||

talēnābhyahanatkruddhaḥ karṇamūlē sakuṇḍalē |
sa tu kruddhō mahāvēgō mahāpārśvō mahādyutiḥ || 17 ||

karēṇaikēna jagrāha sumahāntaṁ paraśvadham |
taṁ tailadhautaṁ vimalaṁ śailasāramayaṁ dr̥ḍham || 18 ||

rākṣasaḥ paramakruddhō vāliputrē nyapātayat |
tēna vāmāṁsaphalakē bhr̥śaṁ pratyavapāditam || 19 ||

aṅgadō mōkṣayāmāsa sarōṣaḥ sa paraśvadham |
sa vīrō vajrasaṅkāśamaṅgadō muṣṭimātmanaḥ || 20 ||

saṁvartayatsusaṅkruddhaḥ pitustulyaparākramaḥ |
rākṣasasya stanābhyāśē marmajñō hr̥dayamprati || 21 ||

indrāśanisamasparśaṁ sa muṣṭiṁ vinyapātayat |
tēna tasya nipātēna rākṣasasya mahāmr̥dhē || 22 ||

paphāla hr̥dayaṁ cāśu sa papāta hatō bhuvi |
tasminnipatitē bhūmau tatsainyaṁ sampracukṣubhē || 23 ||

abhavacca mahānkrōdhaḥ samarē rāvaṇasya tu |
vānarāṇāṁ ca hr̥ṣṭānāṁ siṁhanādaśca puṣkalaḥ || 24 ||

sphōṭayanniva śabdēna laṅkāṁ sāṭ-ṭālagōpurām |
mahēndrēṇēva dēvānāṁ nādaḥ samabhavanmahān || 25 ||

athēndraśatrustridivālayānāṁ
vanaukasāṁ caiva mahāpraṇādam |
śrutvā sarōṣaṁ yudhi rākṣasēndraḥ
punaśca yuddhābhimukhō:’vatasthē || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaśatatamaḥ sargaḥ || 99 ||

yuddhakāṇḍa śatatamaḥ sargaḥ (100) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed