Yuddha Kanda Sarga 98 – yuddhakāṇḍa aṣṭanavatitamaḥ sargaḥ (98)


|| mahōdaravadhaḥ ||

hanyamānē balē tūrṇamanyōnyaṁ tē mahāmr̥dhē |
sarasīva mahāgharmē sūpakṣīṇē babhūvatuḥ || 1 ||

svabalasya vighātēna virūpākṣavadhēna ca |
babhūva dviguṇaṁ kruddhō rāvaṇō rākṣasādhipaḥ || 2 ||

prakṣīṇaṁ tu balaṁ dr̥ṣṭvā vadhyamānaṁ valīmukhaiḥ |
babhūvāsya vyathā yuddhē prēkṣya daivaviparyayam || 3 ||

uvāca ca samīpasthaṁ mahōdaramarindamam |
asminkālē mahābāhō jayāśā tvayi mē sthitā || 4 ||

jahi śatrucamūṁ vīra darśayādya parākramam |
bhartr̥piṇḍasya kālō:’yaṁ nirdēṣṭuṁ sādhu yudhyatām || 5 ||

ēvamuktastathētyuktvā rākṣasēndrō mahōdaraḥ |
pravivēśārisēnāṁ tāṁ pataṅga iva pāvakam || 6 ||

tataḥ sa kadanaṁ cakrē vānarāṇāṁ mahābalaḥ |
bhartr̥vākyēna tējasvī svēna vīryēṇa cōditaḥ || 7 ||

vānarāśca mahāsattvāḥ pragr̥hya vipulāḥ śilāḥ |
praviśyāribalaṁ bhīmaṁ jaghnustē rajanīcarān || 8 ||

mahōdarastu saṅkruddhaḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
cicchēda pāṇipādōrūnvānarāṇāṁ mahāhavē || 9 ||

tatastē vānarāḥ sarvē rākṣasairarditā bhr̥śam |
diśō daśa drutāḥ kēcitkēcitsugrīvamāśritāḥ || 10 ||

prabhagnāṁ samarē dr̥ṣṭvā vānarāṇāṁ mahācamūm |
abhidudrāva sugrīvō mahōdaramanantaram || 11 ||

pragr̥hya vipulāṁ ghōrāṁ mahīdharasamāṁ śilām |
cikṣēpa ca mahātējāstadvadhāya harīśvaraḥ || 12 ||

tāmāpatantīṁ sahasā śilāṁ dr̥ṣṭvā mahōdaraḥ |
asambhrāntastatō bāṇairnirbibhēda durāsadām || 13 ||

rakṣasā tēna bāṇaughairnikr̥ttā sā sahasradhā |
nipapāta śilā bhūmau gr̥dhracakramivākulam || 14 ||

tāṁ tu bhinnāṁ śilāṁ dr̥ṣṭvā sugrīvaḥ krōdhamūrchitaḥ |
sālamutpāṭya cikṣēpa rākṣasē raṇamūrdhani || 15 ||

śaraiśca vidadārainaṁ śūraḥ parapurañjayaḥ |
sa dadarśa tataḥ kruddhaḥ parighaṁ patitaṁ bhuvi || 16 ||

āvidhya tu sa taṁ dīptaṁ parighaṁ tasya darśayan |
parighāgrēṇa vēgēna jaghānāsya hayōttamān || 17 ||

tasmāddhatahayādvīraḥ sōvaplutya mahārathāt |
gadāṁ jagrāha saṅkruddhō rākṣasō:’tha mahōdaraḥ || 18 ||

gadāparighahastau tau yudhi vīrau samīyatuḥ |
nardantau gauvr̥ṣaprakhyau ghanāviva savidyutau || 19 ||

tataḥ kruddhō gadāṁ tasmai cikṣēpa rajanīcaraḥ |
jvalantīṁ bhāskarābhāsāṁ sugrīvāya mahōdaraḥ || 20 ||

gadāṁ tāṁ sumahāghōrāmāpatantīṁ mahābalaḥ |
sugrīvō rōṣatāmrākṣaḥ samudyamya mahāhavē || 21 ||

ājaghāna gadāṁ tasya parighēṇa harīśvaraḥ |
papāta sa gadōdbhinnaḥ parighastasya bhūtalē || 22 ||

tatō jagrāha tējasvī sugrīvō vasudhātalāt |
āyasaṁ musalaṁ ghōraṁ sarvatō hēmabhūṣitam || 23 ||

sa tamudyamya cikṣēpa sō:’pyanyāṁ vyākṣipadgadām |
bhinnāvanyōnyamāsādya pētaturdharaṇītalē || 24 ||

tatō bhagnapraharaṇau muṣṭibhyāṁ tau samīyatuḥ |
tējōbalasamāviṣṭau dīptāviva hutāśanau || 25 ||

jaghnatustau tadā:’nyōnyaṁ nēdatuśca punaḥ punaḥ |
talaiścānyōnyamāhatya pētaturdharaṇītalē || 26 ||

utpētatustatastūrṇaṁ jaghnatuśca parasparam |
bhujaiścikṣipaturvīrāvanyōnyamaparājitau || 27 ||

jagmatustau śramaṁ vīrau bāhuyuddhē parantapau |
ājahāra tataḥ khaḍgamadūraparivartinam || 28 ||

rākṣasaścarmaṇā sārdhaṁ mahāvēgō mahōdaraḥ |
tathaiva ca mahākhaḍgaṁ carmaṇā patitaṁ saha || 29 ||

jagrāha vānaraśrēṣṭhaḥ sugrīvō vēgavattaraḥ |
tau tu rōṣaparītāṅgau nardantāvabhyadhāvatām || 30 ||

udyatāsī raṇē hr̥ṣṭau yudhi śastraviśāradau |
dakṣiṇaṁ maṇḍalaṁ cōbhau sutūrṇaṁ samparīyatuḥ || 31 ||

anyōnyamabhisaṅkruddhau jayē praṇihitāvubhau |
sa tu śūrō mahāvēgō vīryaślāghī mahōdaraḥ || 32 ||

mahācarmaṇi taṁ khaḍgaṁ pātayāmāsa durmatiḥ |
lagnamutkarṣataḥ khaḍgaṁ khaḍgēna kapikuñjaraḥ || 33 ||

jahāra saśirastrāṇaṁ kuṇḍalōpahitaṁ śiraḥ |
nikr̥ttaśirasastasya patitasya mahītalē || 34 ||

tadbalaṁ rākṣasēndrasya dr̥ṣṭvā tatra na tiṣṭhatē |
hatvā taṁ vānaraiḥ sārdhaṁ nanāda muditō hariḥ |
cukrōdha ca daśagrīvō babhau hr̥ṣṭaśca rāghavaḥ || 35 ||

viṣaṇṇavadanāḥ sarvē rākṣasā dīnacētasaḥ |
vidravanti tataḥ sarvē bhayavitrastacētasaḥ || 36 ||

mahōdaraṁ taṁ vinipātya bhūmau
mahāgirēḥ kīrṇamivaikadēśam |
sūryātmajastatra rarāja lakṣmyā

sūryaḥ svatējōbhirivāpradhr̥ṣyaḥ || 37 ||

atha vijayamavāpya vānarēndraḥ
samaramukhē surayakṣasiddhasaṅghaiḥ |
avanitalagataiśca bhūtasaṅghaiḥ
harūṣasamākulitaiḥ stutō mahātmā || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭanavatitamaḥ sargaḥ || 98 ||

yuddhakāṇḍa ēkōnaśatatamaḥ sargaḥ (99) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed