Yuddha Kanda Sarga 97 – yuddhakāṇḍa saptanavatitamaḥ sargaḥ (97)


|| virūpākṣavadhaḥ ||

tathā taiḥ kr̥ttagātraistu daśagrīvēṇa mārgaṇaiḥ |
babhūva vasudhā tatra prakīrṇā haribhistadā || 1 ||

rāvaṇasyāprasahyaṁ taṁ śarasampātamēkataḥ |
na śēkuḥ sahituṁ dīptaṁ pataṅgā jvalanaṁ yathā || 2 ||

tē:’rditā niśitairbāṇaiḥ krōśantō vipradudruvuḥ |
pāvakārciḥ samāviṣṭā dahyamānā yathā gajāḥ || 3 ||

plavaṅgānāmanīkāni mahābhrāṇīva mārutaḥ |
sa yayau samarē tasminvidhamanrāvaṇaḥ śaraiḥ || 4 ||

kadanaṁ tarasā kr̥tvā rākṣasēndrō vanaukasām |
āsasāda tatō yuddhē rāghavaṁ tvaritastadā || 5 ||

sugrīvastānkapīndr̥ṣṭvā bhagnānvidravatō raṇē |
gulmē suṣēṇaṁ nikṣipya cakrē yuddhē:’dbhutaṁ manaḥ || 6 ||

ātmanaḥ sadr̥śaṁ vīraḥ sa taṁ nikṣipya vānaram |
sugrīvō:’bhimukhaḥ śatruṁ pratasthē pādapāyudhaḥ || 7 ||

pārśvataḥ pr̥ṣṭhataścāsya sarvē yūthādhipāḥ svayam |
anujahrurmahāśailānvividhāṁśca mahādrumān || 8 ||

sa nardanyudhi sugrīvaḥ svarēṇa mahatā mahān |
pātayanvividhāṁścānyānjagāmōttamarākṣasān || 9 ||

mamantha ca mahākāyō rākṣasānvānarēśvaraḥ |
yugāntasamayē vāyuḥ pravr̥ddhānagamāniva || 10 ||

rākṣasānāmanīkēṣu śailavarṣaṁ vavarṣa ha |
aśmavarṣaṁ yathā mēghaḥ pakṣisaṅghēṣu kānanē || 11 ||

kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ |
vikīrṇaśirasaḥ pēturnikr̥ttā iva parvatāḥ || 12 ||

atha saṅkṣīyamāṇēṣu rākṣasēṣu samantataḥ |
sugrīvēṇa prabhagnēṣu patatsu ninadatsu ca || 13 ||

virūpākṣaḥ svakaṁ nāma dhanvī viśrāvya rākṣasaḥ |
rathādāplutya durdharṣō gajaskandhamupāruhat || 14 ||

sa taṁ dviradamāruhya virūpākṣō mahārathaḥ |
vinadanbhīmanirhrādaṁ vānarānabhyadhāvata || 15 ||

sugrīvē sa śarānghōrānvisasarja camūmukhē |
sthāpayāmāsa cōdvignānrākṣasānsampraharṣayan || 16 ||

sa tu viddhaḥ śitairbāṇaiḥ kapīndrastēna rakṣasā |
cukrōdha sa mahākrōdhō vadhē cāsya manō dadhē || 17 ||

tataḥ pādapamuddhr̥tya śūraḥ sampradhanō hariḥ |
abhipatya jaghānāsya pramukhē tu mahāgajam || 18 ||

sa tu prahārābhihataḥ sugrīvēṇa mahāgajaḥ |
apāsarpaddhanurmātraṁ niṣasāda nanāda ca || 19 ||

gajāttu mathitāttūrṇamapakramya sa vīryavān |
rākṣasō:’bhimukhaḥ śatruṁ pratyudgamya tataḥ kapim || 20 ||

ārṣabhaṁ carma khaḍgaṁ ca pragr̥hya laghuvikramaḥ |
bhartsayanniva sugrīvamāsasāda vyavasthitam || 21 ||

sa hi tasyābhisaṅkruddhaḥ pragr̥hya vipulāṁ śilām |
virūpākṣāya cikṣēpa sugrīvō jaladōpamām || 22 ||

sa tāṁ śilāmāpatantīṁ dr̥ṣṭvā rākṣasapuṅgavaḥ |
apakramya suvikrāntaḥ khaḍgēna prāharattadā || 23 ||

tēna khaḍgaprahārēṇa rakṣasā balinā hataḥ |
muhūrtamabhavadvīrō visañjña iva vānaraḥ || 24 ||

sa tadā sahasōtpatya rākṣasasya mahāhavē |
muṣṭiṁ saṁvartya vēgēna pātayāmāsa vakṣasi || 25 ||

muṣṭiprahārābhihatō virūpākṣō niśācaraḥ |
tēna khaḍgēna saṅkruddhaḥ sugrīvasya camūmukhē || 26 ||

kavacaṁ pātayāmāsa padbhyāmabhihatō:’patat |
sa samutthāya patitaḥ kapistasya vyasarjayat || 27 ||

talaprahāramaśanēḥ samānaṁ bhīmanisvanam |
talaprahāraṁ tadrakṣaḥ sugrīvēṇa samudyatam || 28 ||

naipuṇyānmōcayitvainaṁ muṣṭinōrasyatāḍayat |
tatastu saṅkruddhataraḥ sugrīvō vānarēśvaraḥ || 29 ||

mōkṣitaṁ cātmanō dr̥ṣṭvā prahāraṁ tēna rakṣasā |
sa dadarśāntaraṁ tasya virūpākṣasya vānaraḥ || 30 ||

tatō nyapātayatkrōdhācchaṅkhadēśē mahattalam |
mahēndrāśanikalpēna talēnābhihataḥ kṣitau || 31 ||

papāta rudhiraklinnaḥ śōṇitaṁ ca samudvaman |
srōtōbhyastu virūpākṣō jalaṁ prasravaṇādiva || 32 ||

vivr̥ttanayanaṁ krōdhātsaphēnaṁ rudhirāplutam |
dadr̥śustē virūpākṣaṁ virūpākṣataraṁ kr̥tam || 33 ||

sphurantaṁ parivartantaṁ pārśvēna rudhirōkṣitam |
karuṇaṁ ca vinardantaṁ dadr̥śuḥ kapayō ripum || 34 ||

tathā tu tau samyati samprayuktau
tarasvinau vānararākṣasānām |
balārṇavau sasvanatuḥ subhīmaṁ
mahārṇavau dvāviva bhinnavēlau || 35 ||

vināśitaṁ prēkṣya virūpanētraṁ
mahābalaṁ taṁ haripārthivēna |
balaṁ samastaṁ kapirākṣasānāṁ
unmattagaṅgāpratimaṁ babhūva || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptanavatitamaḥ sargaḥ || 97 ||

yuddhakāṇḍa aṣṭanavatitamaḥ sargaḥ (98) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed