Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇābhiṣēṇanam ||
ārtānāṁ rākṣasīnāṁ tu laṅkāyāṁ vai kulē kulē |
rāvaṇaḥ karuṇaṁ śabdaṁ śuśrāva paridēvitam || 1 ||
sa tu dīrghaṁ viniśvasya muhūrtaṁ dhyānamāsthitaḥ |
babhūva paramakruddhō rāvaṇō bhīmadarśanaḥ || 2 ||
sandaśya daśanairōṣṭhaṁ krōdhasaṁraktalōcanaḥ |
rākṣasairapi durdarśaḥ kālāgniriva mūrchitaḥ || 3 ||
uvāca ca samīpasthānrākṣasānrākṣasēśvaraḥ |
bhayāvyaktakathastatra nirdahanniva cakṣuṣā || 4 ||
mahōdaramāhapārśvau virūpākṣaṁ ca rākṣasam |
śīghraṁ vadata sainyāni niryātēti mamājñayā || 5 ||
tasya tadvacanaṁ śrutvā rākṣasāstē bhayārditāḥ |
cōdayāmāsuravyagrānrākṣasāṁstānnr̥pājñayā || 6 ||
tē tu sarvē tathētyuktvā rākṣasā ghōradarśanāḥ |
kr̥tasvastyayanāḥ sarvē raṇāyābhimukhā yayuḥ || 7 ||
pratipūjya yathānyāyaṁ rāvaṇaṁ tē niśācarāḥ |
tasthuḥ prāñjalayaḥ sarvē bharturvijayakāṅkṣiṇaḥ || 8 ||
athōvāca prahasyaitānrāvaṇaḥ krōdhamūrchitaḥ |
mahōdaramahāpārśvau virūpākṣaṁ ca rākṣasam || 9 ||
adya bāṇairdhanurmuktairyugāntādityasannibhaiḥ |
rāghavaṁ lakṣmaṇaṁ caiva nēṣyāmi yamasādanam || 10 ||
kharasya kumbhakarṇasya prahastēndrajitōstathā |
kariṣyāmi pratīkāramadya śatruvadhādaham || 11 ||
naivāntarikṣaṁ na diśō na nadyō nāpi sāgarāḥ |
prakāśatvaṁ gamiṣyanti madbāṇajaladāvr̥tāḥ || 12 ||
adya vānaramukhyānāṁ tāni yūthāni bhāgaśaḥ |
dhanuṣā śarajālēna vidhamiṣyāmi patriṇā || 13 ||
adya vānarasainyāni rathēna pavanaujasā |
dhanuḥsamudrādudbhūtairmathiṣyāmi śarōrmibhiḥ || 14 ||
ākōśapadmavaktrāṇi padmakēsaravarcasām |
adya yūthataṭākāni gajavatpramathāmyaham || 15 ||
saśarairadya vadanaiḥ saṅkhyē vānarayūthapāḥ |
maṇḍayiṣyanti vasudhāṁ sanālairiva paṅkajaiḥ || 16 ||
adya yuddhapracaṇḍānāṁ harīṇāṁ drumayōdhinām |
muktēnaikēṣuṇā yuddhē bhētsyāmi ca śataṁ śatam || 17 ||
hatō bhartā hatō bhrātā yāsāṁ ca tanayā hatāḥ |
vadhēnādya ripōstāsāṁ karōmyasrapramārjanam || 18 ||
adya madbāṇanirbhinnaiḥ prakīrṇairgatacētanaiḥ |
karōmi vānarairyuddhē yatnāvēkṣyatalāṁ mahīm || 19 ||
adya gōmāyavō gr̥dhrā yē ca māṁsāśinō:’parē |
sarvāṁstāṁstarpayiṣyāmi śatrumāṁsaiḥ śarārpitaiḥ || 20 ||
kalpyatāṁ mē rathaḥ śīghraṁ kṣipramānīyatāṁ dhanuḥ |
anuprayāntu māṁ sarvē yē:’vaśiṣṭā niśācarāḥ || 21 ||
tasya tadvacanaṁ śrutvā mahāpārśvō:’bravīdvacaḥ |
balādhyakṣān sthitāṁstatra balaṁ santvaryatāmiti || 22 ||
balādhyakṣāstu saṁrabdhā rākṣasāṁstāngr̥hādgr̥hāt |
cōdayantaḥ pariyayurlaṅkāyāṁ tu mahābalāḥ || 23 ||
tatō muhūrtānniṣpētū rākṣasā bhīmadarśanāḥ |
nardantō bhīmavadanā nānāpraharaṇairbhujaiḥ || 24 ||
asibhiḥ paṭ-ṭiśaiḥ śūlairgadābhirmusalairhulaiḥ |
śaktibhistīkṣṇadhārābhirmahadbhiḥ kūṭamudgaraiḥ || 25 ||
yaṣṭibhirvimalaiścakrairniśitaiśca paraśvadhaiḥ |
bhindipālaiḥ śataghnībhiranyaiścāpi varāyudhaiḥ || 26 ||
athānayadbalādhyakṣaḥ satvarō rāvaṇājñayā || 27 ||
drutaṁ sūtasamāyuktaṁ yuktāṣṭaturagaṁ ratham |
ārurōha rathaṁ bhīmō dīpyamānaṁ svatējasā || 28 ||
tataḥ prayātaḥ sahasā rākṣasairbahubhirvr̥taḥ |
rāvaṇaḥ sattvagāmbhīryāddārayanniva mēdinīm || 29 ||
rāvaṇēnābhyanujñātau mahāpārśvamahōdarau |
virūpākṣaśca durdharṣō rathānāruruhustadā || 30 ||
tē tu hr̥ṣṭā vinardantō bhindanta iva mēdinīm |
nādaṁ ghōraṁ vimuñcantō niryayurjayakāṅkṣiṇaḥ || 31 ||
tatō yuddhāya tējasvī rakṣōgaṇabalairvr̥taḥ |
niryayāvudyatadhanuḥ kālāntakayamōpamaḥ || 32 ||
tataḥ prajavanāśvēna rathēna sa mahārathaḥ |
dvārēṇa niryayau tēna yatra tau rāmalakṣmaṇau || 33 ||
tatō naṣṭaprabhaḥ sūryō diśaśca timirāvr̥tāḥ |
dvijāśca nēdurghōrāśca sañcacālēva mēdinī || 34 ||
vavarṣa rudhiraṁ dēvaścaskhalusturagāḥ pathi |
dhvajāgrē nyapatadgr̥dhrō vinēduścāśivaṁ śivāḥ || 35 ||
nayanaṁ cāsphuradvāmaṁ savyō bāhurakampata |
vivarṇaṁ vadanaṁ cāsītkiñcidabhraśyata svaraḥ || 36 ||
tatō niṣpatatō yuddhē daśagrīvasya rakṣasaḥ |
raṇē nidhanaśaṁsīni rūpāṇyētāni jajñirē || 37 ||
antarikṣātpapātōlkā nirghātasamanisvanā |
vinēduraśivā gr̥dhrā vāyasairanunāditāḥ || 38 ||
ētānacintayanghōrānutpātānsamupasthitān |
niryayau rāvaṇō mōhādvadhārthī kālacōditaḥ || 39 ||
tēṣāṁ tu rathaghōṣēṇa rākṣasānāṁ mahātmanām |
vānarāṇāmapi camūryuddhāyaivābhyavartata || 40 ||
tēṣāṁ tu tumulaṁ yuddhaṁ babhūva kapirakṣasām |
anyōnyamāhvayānānāṁ kruddhānāṁ jayamicchatām || 41 ||
tataḥ kruddhō daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
vānarāṇāmanīkēṣu cakāra kadanaṁ mahat || 42 ||
nikr̥ttaśirasaḥ kēcidrāvaṇēna valīmukhāḥ |
kēcidvicchinnahr̥dayāḥ kēcicchrōtravivarjitāḥ || 43 ||
nirucchvāsā hatāḥ kēcitkēcitpārśvēṣu dāritāḥ |
kēcidvibhinnaśirasaḥ kēciccakṣurvivarjitāḥ || 44 ||
daśānanaḥ krōdhavivr̥ttanētrō
yatō yatō:’bhyēti rathēna saṅkhyē |
tatastatastasya śarapravēgaṁ
sōḍhuṁ na śēkurharipuṅgavāstē || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṇṇavatitamaḥ sargaḥ || 96 ||
yuddhakāṇḍa saptanavatitamaḥ sargaḥ (97) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.