Yuddha Kanda Sarga 96 – yuddhakāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96)


|| rāvaṇābhiṣēṇanam ||

ārtānāṁ rākṣasīnāṁ tu laṅkāyāṁ vai kulē kulē |
rāvaṇaḥ karuṇaṁ śabdaṁ śuśrāva paridēvitam || 1 ||

sa tu dīrghaṁ viniśvasya muhūrtaṁ dhyānamāsthitaḥ |
babhūva paramakruddhō rāvaṇō bhīmadarśanaḥ || 2 ||

sandaśya daśanairōṣṭhaṁ krōdhasaṁraktalōcanaḥ |
rākṣasairapi durdarśaḥ kālāgniriva mūrchitaḥ || 3 ||

uvāca ca samīpasthānrākṣasānrākṣasēśvaraḥ |
bhayāvyaktakathastatra nirdahanniva cakṣuṣā || 4 ||

mahōdaramāhapārśvau virūpākṣaṁ ca rākṣasam |
śīghraṁ vadata sainyāni niryātēti mamājñayā || 5 ||

tasya tadvacanaṁ śrutvā rākṣasāstē bhayārditāḥ |
cōdayāmāsuravyagrānrākṣasāṁstānnr̥pājñayā || 6 ||

tē tu sarvē tathētyuktvā rākṣasā ghōradarśanāḥ |
kr̥tasvastyayanāḥ sarvē raṇāyābhimukhā yayuḥ || 7 ||

pratipūjya yathānyāyaṁ rāvaṇaṁ tē niśācarāḥ |
tasthuḥ prāñjalayaḥ sarvē bharturvijayakāṅkṣiṇaḥ || 8 ||

athōvāca prahasyaitānrāvaṇaḥ krōdhamūrchitaḥ |
mahōdaramahāpārśvau virūpākṣaṁ ca rākṣasam || 9 ||

adya bāṇairdhanurmuktairyugāntādityasannibhaiḥ |
rāghavaṁ lakṣmaṇaṁ caiva nēṣyāmi yamasādanam || 10 ||

kharasya kumbhakarṇasya prahastēndrajitōstathā |
kariṣyāmi pratīkāramadya śatruvadhādaham || 11 ||

naivāntarikṣaṁ na diśō na nadyō nāpi sāgarāḥ |
prakāśatvaṁ gamiṣyanti madbāṇajaladāvr̥tāḥ || 12 ||

adya vānaramukhyānāṁ tāni yūthāni bhāgaśaḥ |
dhanuṣā śarajālēna vidhamiṣyāmi patriṇā || 13 ||

adya vānarasainyāni rathēna pavanaujasā |
dhanuḥsamudrādudbhūtairmathiṣyāmi śarōrmibhiḥ || 14 ||

ākōśapadmavaktrāṇi padmakēsaravarcasām |
adya yūthataṭākāni gajavatpramathāmyaham || 15 ||

saśarairadya vadanaiḥ saṅkhyē vānarayūthapāḥ |
maṇḍayiṣyanti vasudhāṁ sanālairiva paṅkajaiḥ || 16 ||

adya yuddhapracaṇḍānāṁ harīṇāṁ drumayōdhinām |
muktēnaikēṣuṇā yuddhē bhētsyāmi ca śataṁ śatam || 17 ||

hatō bhartā hatō bhrātā yāsāṁ ca tanayā hatāḥ |
vadhēnādya ripōstāsāṁ karōmyasrapramārjanam || 18 ||

adya madbāṇanirbhinnaiḥ prakīrṇairgatacētanaiḥ |
karōmi vānarairyuddhē yatnāvēkṣyatalāṁ mahīm || 19 ||

adya gōmāyavō gr̥dhrā yē ca māṁsāśinō:’parē |
sarvāṁstāṁstarpayiṣyāmi śatrumāṁsaiḥ śarārpitaiḥ || 20 ||

kalpyatāṁ mē rathaḥ śīghraṁ kṣipramānīyatāṁ dhanuḥ |
anuprayāntu māṁ sarvē yē:’vaśiṣṭā niśācarāḥ || 21 ||

tasya tadvacanaṁ śrutvā mahāpārśvō:’bravīdvacaḥ |
balādhyakṣān sthitāṁstatra balaṁ santvaryatāmiti || 22 ||

balādhyakṣāstu saṁrabdhā rākṣasāṁstāngr̥hādgr̥hāt |
cōdayantaḥ pariyayurlaṅkāyāṁ tu mahābalāḥ || 23 ||

tatō muhūrtānniṣpētū rākṣasā bhīmadarśanāḥ |
nardantō bhīmavadanā nānāpraharaṇairbhujaiḥ || 24 ||

asibhiḥ paṭ-ṭiśaiḥ śūlairgadābhirmusalairhulaiḥ |
śaktibhistīkṣṇadhārābhirmahadbhiḥ kūṭamudgaraiḥ || 25 ||

yaṣṭibhirvimalaiścakrairniśitaiśca paraśvadhaiḥ |
bhindipālaiḥ śataghnībhiranyaiścāpi varāyudhaiḥ || 26 ||

athānayadbalādhyakṣaḥ satvarō rāvaṇājñayā || 27 ||

drutaṁ sūtasamāyuktaṁ yuktāṣṭaturagaṁ ratham |
ārurōha rathaṁ bhīmō dīpyamānaṁ svatējasā || 28 ||

tataḥ prayātaḥ sahasā rākṣasairbahubhirvr̥taḥ |
rāvaṇaḥ sattvagāmbhīryāddārayanniva mēdinīm || 29 ||

rāvaṇēnābhyanujñātau mahāpārśvamahōdarau |
virūpākṣaśca durdharṣō rathānāruruhustadā || 30 ||

tē tu hr̥ṣṭā vinardantō bhindanta iva mēdinīm |
nādaṁ ghōraṁ vimuñcantō niryayurjayakāṅkṣiṇaḥ || 31 ||

tatō yuddhāya tējasvī rakṣōgaṇabalairvr̥taḥ |
niryayāvudyatadhanuḥ kālāntakayamōpamaḥ || 32 ||

tataḥ prajavanāśvēna rathēna sa mahārathaḥ |
dvārēṇa niryayau tēna yatra tau rāmalakṣmaṇau || 33 ||

tatō naṣṭaprabhaḥ sūryō diśaśca timirāvr̥tāḥ |
dvijāśca nēdurghōrāśca sañcacālēva mēdinī || 34 ||

vavarṣa rudhiraṁ dēvaścaskhalusturagāḥ pathi |
dhvajāgrē nyapatadgr̥dhrō vinēduścāśivaṁ śivāḥ || 35 ||

nayanaṁ cāsphuradvāmaṁ savyō bāhurakampata |
vivarṇaṁ vadanaṁ cāsītkiñcidabhraśyata svaraḥ || 36 ||

tatō niṣpatatō yuddhē daśagrīvasya rakṣasaḥ |
raṇē nidhanaśaṁsīni rūpāṇyētāni jajñirē || 37 ||

antarikṣātpapātōlkā nirghātasamanisvanā |
vinēduraśivā gr̥dhrā vāyasairanunāditāḥ || 38 ||

ētānacintayanghōrānutpātānsamupasthitān |
niryayau rāvaṇō mōhādvadhārthī kālacōditaḥ || 39 ||

tēṣāṁ tu rathaghōṣēṇa rākṣasānāṁ mahātmanām |
vānarāṇāmapi camūryuddhāyaivābhyavartata || 40 ||

tēṣāṁ tu tumulaṁ yuddhaṁ babhūva kapirakṣasām |
anyōnyamāhvayānānāṁ kruddhānāṁ jayamicchatām || 41 ||

tataḥ kruddhō daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
vānarāṇāmanīkēṣu cakāra kadanaṁ mahat || 42 ||

nikr̥ttaśirasaḥ kēcidrāvaṇēna valīmukhāḥ |
kēcidvicchinnahr̥dayāḥ kēcicchrōtravivarjitāḥ || 43 ||

nirucchvāsā hatāḥ kēcitkēcitpārśvēṣu dāritāḥ |
kēcidvibhinnaśirasaḥ kēciccakṣurvivarjitāḥ || 44 ||

daśānanaḥ krōdhavivr̥ttanētrō
yatō yatō:’bhyēti rathēna saṅkhyē |
tatastatastasya śarapravēgaṁ
sōḍhuṁ na śēkurharipuṅgavāstē || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṇṇavatitamaḥ sargaḥ || 96 ||

yuddhakāṇḍa saptanavatitamaḥ sargaḥ (97) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed