Yuddha Kanda Sarga 95 – yuddhakāṇḍa pañcanavatitamaḥ sargaḥ (95)


|| rākṣasīvilāpaḥ ||

tāni tāni sahasrāṇi sārōhāṇāṁ ca vājinām |
rathānāṁ tvagnivarṇānāṁ sadhvajānāṁ sahasraśaḥ || 1 ||

rākṣasānāṁ sahasrāṇi gadāparighayōdhinām |
kāñcanadhvajacitrāṇāṁ śūrāṇāṁ kāmarūpiṇām || 2 ||

nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ |
rāvaṇēna prayuktāni rāmēṇākliṣṭakarmaṇā || 3 ||

dr̥ṣṭvā śrutvā ca sambhrāntā hataśēṣā niśācarāḥ |
rākṣasīśca samāgamya dīnāścintāpariplutāḥ || 4 ||

vidhavā hataputrāśca krōśantyō hatabāndhavāḥ |
rākṣasyaḥ saha saṅgamya duḥkhārtāḥ paryadēvayan || 5 ||

kathaṁ śūrpaṇakhā vr̥ddhā karālā nirṇatōdarī |
āsasāda vanē rāmaṁ kandarpamiva rūpiṇam || 6 ||

sukumāraṁ mahāsattvaṁ sarvabhūtahitē ratam |
taṁ dr̥ṣṭvā lōkanindyā sā hīnarūpā prakāmitā || 7 ||

kathaṁ sarvaguṇairhīnā guṇavantaṁ mahaujasam |
sumukhaṁ durmukhī rāmaṁ kāmayāmāsa rākṣasī || 8 ||

janasyāsyālpabhāgyatvādvalinī śvētamūrdhajā |
akāryamapahāsyaṁ ca sarvalōkavigarhitam || 9 ||

rākṣasānāṁ vināśāya dūṣaṇasya kharasya ca |
cakārāpratirūpā sā rāghavasya pradharṣaṇam || 10 ||

tannimittamidaṁ vairaṁ rāvaṇēna kr̥taṁ mahat |
vadhāya sītā sānītā daśagrīvēṇa rakṣasā || 11 ||

na ca sītāṁ daśagrīvaḥ prāpnōti janakātmajām |
baddhaṁ balavatā vairamakṣayaṁ rāghavēṇa ca || 12 ||

vaidēhīṁ prārthayānaṁ taṁ virādhaṁ prēkṣya rākṣasam |
hatamēkēna rāmēṇa paryāptaṁ tannidarśanam || 13 ||

caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām |
nihatāni janasthānē śarairagniśikhōpamaiḥ || 14 ||

kharaśca nihataḥ saṅkhyē dūṣaṇastriśirāstathā |
śarairādityasaṅkāśaiḥ paryāptaṁ tannidarśanam || 15 ||

hatō yōjanabāhuśca kabandhō rudhirāśanaḥ |
krōdhānnādaṁ nadansō:’tha paryāptaṁ tannidarśanam || 16 ||

jaghāna balinaṁ rāmaḥ sahasranayanātmajam |
vālinaṁ mērusaṅkāśaṁ paryāptaṁ tannidarśanam || 17 ||

r̥śyamūkē vasan śailē dīnō bhagnamanōrathaḥ |
sugrīvaḥ sthāpitō rājyē paryāptaṁ tannidarśanam || 18 ||

[* adhikapāṭhaḥ –
ēkō vāyusutaḥ prāpya laṅkāṁ hatvā ca rākṣasān |
dagdhvā tāṁ ca punaryātaḥ paryāptaṁ tannidarśanam |
nigr̥hya sāgaraṁ tasminsētuṁ badhvā plavaṅgamaiḥ |
vr̥tō:’tarattaṁ yadrāmaḥ paryāptaṁ tannidarśanam |
*]

dharmārthasahitaṁ vākyaṁ sarvēṣāṁ rakṣasāṁ hitam |
yuktaṁ vibhīṣaṇēnōktaṁ mōhāttasya na rōcatē || 19 ||

vibhīṣaṇavacaḥ kuryādyadi sma dhanadānujaḥ |
śmaśānabhūtā duḥkhārtā nēyaṁ laṅkā purī bhavēt || 20 ||

kumbhakarṇaṁ hataṁ śrutvā rāghavēṇa mahābalam |
atikāyaṁ ca durdharṣaṁ lakṣmaṇēna hataṁ punaḥ || 21 ||

priyaṁ cēndrajitaṁ putraṁ rāvaṇō nāvabudhyatē |
mama putrō mama bhrātā mama bhartā raṇē hataḥ || 22 ||

ityēvaṁ śrūyatē śabdō rākṣasānāṁ kulē kulē |
rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ || 23 ||

raṇē rāmēṇa śūrēṇa rākṣasāśca padātayaḥ |
rudrō vā yadi vā viṣṇurmahēndrō vā śatakratuḥ || 24 ||

hanti nō rāmarūpēṇa yadi vā svayamantakaḥ |
hatapravīrā rāmēṇa nirāśā jīvitē vayam || 25 ||

apaśyantō bhayasyāntamanāthā vilapāmahē |
rāmahastāddaśagrīvaḥ śūrō dattamahāvaraḥ || 26 ||

idaṁ bhayaṁ mahāghōramutpannaṁ nāvabudhyatē |
na dēvā na ca gandharvā na piśācā na rākṣasāḥ || 27 ||

upasr̥ṣṭaṁ paritrātuṁ śaktā rāmēṇa samyugē |
utpātāścāpi dr̥śyantē rāvaṇasya raṇē raṇē || 28 ||

kathayiṣyanti rāmēṇa rāvaṇasya nibarhaṇam |
pitāmahēna prītēna dēvadānavarākṣasaiḥ || 29 ||

rāvaṇasyābhayaṁ dattaṁ mānuṣēbhyō na yācitam |
tadidaṁ mānuṣaṁ manyē prāptaṁ niḥsaṁśayaṁ bhayam || 30 ||

jīvitāntakaraṁ ghōraṁ rakṣasāṁ rāvaṇasya ca |
pīḍyamānāstu balinā varadānēna rakṣasā || 31 ||

dīptaistapōbhirvibudhāḥ pitāmahamapūjayan |
dēvatānāṁ hitārthāya mahātmā vai pitāmahaḥ || 32 ||

uvāca dēvatāḥ sarvā idaṁ tuṣṭō mahadvacaḥ |
adyaprabhr̥ti lōkāṁstrīnsarvē dānavarākṣasāḥ || 33 ||

bhayēna prāvr̥tā nityaṁ vicariṣyanti śāśvatam |
daivataistu samāgamya sarvaiścēndrapurōgamaiḥ || 34 ||

vr̥ṣadhvajastripurahā mahādēvaḥ prasāditaḥ |
prasannastu mahādēvō dēvānētadvacō:’bravīt || 35 ||

utpatsyati hitārthaṁ vō nārī rakṣaḥkṣayāvahā |
ēṣā dēvaiḥ prayuktā tu kṣudyathā dānavānpurā || 36 ||

bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān |
rāvaṇasyāpanītēna durvinītasya durmatēḥ || 37 ||

ayaṁ niṣṭhānakō ghōraḥ śōkēna samabhiplutaḥ |
taṁ na paśyāmahē lōkē yō naḥ śaraṇadō bhavēt || 38 ||

rāghavēṇōpasr̥ṣṭānāṁ kālēnēva yugakṣayē |
nāsti naḥ śaraṇaṁ kaścidbhayē mahati tiṣṭhatām || 39 ||

davāgnivēṣṭitānāṁ hi karēṇūnāṁ yathā vanē |
prāptakālaṁ kr̥taṁ tēna paulastyēna mahātmanā |
yata ēva bhayaṁ dr̥ṣṭaṁ tamēva śaraṇaṁ gataḥ || 40 ||

itīva sarvā rajanīcarastriyaḥ
parasparaṁ samparirabhya bāhubhiḥ |
viṣēdurārtā bhayabhārapīḍitāḥ
vinēduruccaiśca tadā sudāruṇam || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcanavatitamaḥ sargaḥ || 95 ||

yuddhakāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed