Yuddha Kanda Sarga 94 – yuddhakāṇḍa caturnavatitamaḥ sargaḥ (94)


|| gāndharvāstramōhanam ||

sa praviśya sabhāṁ rājā dīnaḥ paramaduḥkhitaḥ |
niṣasādāsanē mukhyē siṁhaḥ kruddha iva śvasan || 1 ||

abravīcca sa tānsarvānbalamukhyānmahābalaḥ |
rāvaṇaḥ prāñjalirvākyaṁ putravyasanakarśitaḥ || 2 ||

sarvē bhavantaḥ sarvēṇa hastyaśvēna samāvr̥tāḥ |
niryāntu rathasaṅghaiśca pādātaiścōpaśōbhitāḥ || 3 ||

ēkaṁ rāmaṁ parikṣipya samarē hantumarhatha |
varṣantaḥ śaravarṣēṇa prāvr̥ṭkāla ivāmbudāḥ || 4 ||

athavā:’haṁ śaraistīkṣṇairbhinnagātraṁ mahāraṇē |
bhavadbhiḥ śvō nihantāsmi rāmaṁ lōkasya paśyataḥ || 5 ||

ityētadrākṣasēndrasya vākyamādāya rākṣasāḥ |
niryayustē rathaiḥ śīghrairnānānīkaiḥ susaṁvr̥tāḥ || 6 ||

parighānpaṭ-ṭiśāṁścaiva śarakhaḍgaparaśvadhān |
śarīrāntakarānsarvē cikṣipurvānarānprati || 7 ||

vānarāśca drumān śailānrākṣasānprati cikṣipuḥ |
sa saṅgrāmō mahānbhīmaḥ sūryasyōdayanaṁ prati || 8 ||

rakṣasāṁ vānarāṇāṁ ca tumulaḥ samapadyata |
tē gadābhirvicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ || 9 ||

anyōnyaṁ samarē jaghnustadā vānararākṣasāḥ |
ēvaṁ pravr̥ttē saṅgrāmē hyudbhūtaṁ sumahadrajaḥ || 10 ||

rakṣasāṁ vānarāṇāṁ ca śāntaṁ śōṇitavisravaiḥ |
mātaṅgarathakūlāśca vājimatsyā dhvajadrumāḥ || 11 ||

śarīrasaṅghāṭavahāḥ prasasruḥ śōṇitāpagāḥ |
tatastē vānarāḥ sarvē śōṇitaughapariplutāḥ || 12 ||

dhvajavarmarathānaśvānnānāpraharaṇāni ca |
āplutyāplutya samarē rākṣasānāṁ babhañjirē || 13 ||

kēśānkarṇalalāṭāṁśca nāsikāśca plavaṅgamāḥ |
rakṣasāṁ daśanaistīkṣṇairnakhaiścāpi nyakartayan || 14 ||

ēkaikaṁ rākṣasaṁ saṅkhyē śataṁ vānarapuṅgavāḥ |
abhyadhāvanta phalinaṁ vr̥kṣaṁ śakunayō yathā || 15 ||

tathā gadābhirgurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ |
nijaghnurvānarānghōrānrākṣasāḥ parvatōpamāḥ || 16 ||

rākṣasairyudhyamānānāṁ vānarāṇāṁ mahācamūḥ |
śaraṇyaṁ śaraṇaṁ yātā rāmaṁ daśarathātmajam || 17 ||

tatō rāmō mahātējā dhanurādāya vīryavān |
praviśya rākṣasaṁ sainyaṁ śaravarṣaṁ vavarṣa ha || 18 ||

praviṣṭaṁ tu tadā rāmaṁ mēghāḥ sūryamivāmbarē |
nābhijagmurmahāghōraṁ nirdahantaṁ śarāgninā || 19 ||

kr̥tānyēva sughōrāṇi rāmēṇa rajanīcarāḥ |
raṇē rāmasya dadr̥śuḥ karmāṇyasukarāṇi ca || 20 ||

cālayantaṁ mahānīkaṁ vidhamantaṁ mahārathān |
dadr̥śustē na vai rāmaṁ vātaṁ vanagataṁ yathā || 21 ||

chinnaṁ bhinnaṁ śarairdagdhaṁ prabhagnaṁ śastrapīḍitam |
balaṁ rāmēṇa dadr̥śurna rāmaṁ śīghrakāriṇam || 22 ||

praharantaṁ śarīrēṣu na tē paśyanti rāghavam |
indriyārthēṣu tiṣṭhantaṁ bhūtātmānamiva prajāḥ || 23 ||

ēṣa hanti gajānīkamēṣa hanti mahārathān |
ēṣa hanti śaraistīkṣṇaiḥ padātīnvājibhiḥ saha || 24 ||

iti tē rākṣasāḥ sarvē rāmasya sadr̥śānraṇē |
anyōnyaṁ kupitā jaghnuḥ sādr̥śyādrāghavasya tē || 25 ||

na tē dadr̥śirē rāmaṁ dahantamarivāhinīm |
mōhitāḥ paramāstrēṇa gāndharvēṇa mahātmanā || 26 ||

tē tu rāmasahasrāṇi raṇē paśyanti rākṣasāḥ |
punaḥ paśyanti kākutsthamēkamēva mahāhavē || 27 ||

bhramantīṁ kāñcanīṁ kōṭiṁ kārmukasya mahātmanaḥ |
alātacakrapratimāṁ dadr̥śustē na rāghavam || 28 ||

śarīranābhi sattvārciḥ śarīraṁ nēmikārmukam |
jyāghōṣatalanirghōṣaṁ tējōbuddhi guṇaprabham || 29 ||

divyāstraguṇaparyantaṁ nighnantaṁ yudhi rākṣasān |
dadr̥śū rāmacakraṁ tatkālacakramiva prajāḥ || 30 ||

anīkaṁ daśasāhasraṁ rathānāṁ vātaraṁhasām |
aṣṭādaśasahasrāṇi kuñjarāṇāṁ tarasvinām || 31 ||

caturdaśasahasrāṇi sārōhāṇāṁ ca vājinām |
pūrṇē śatasahasrē dvē rākṣasānāṁ padātinām || 32 ||

divasasyāṣṭamē bhāgē śarairagniśikhōpamaiḥ |
hatānyēkēna rāmēṇa rakṣasāṁ kāmarūpiṇām || 33 ||

tē hatāśvā hatarathāḥ śāntā vimathitadhvajāḥ |
abhipētuḥ purīṁ laṅkāṁ hataśēṣā niśācarāḥ || 34 ||

hatairgajapadātyaśvaistadbabhūva raṇājiram |
ākrīḍamiva rudrasya kruddhasya sumahātmanaḥ || 35 ||

tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
sādhu sādhviti rāmasya tatkarma samapūjayan || 36 ||

abravīcca tadā rāmaḥ sugrīvaṁ pratyanantaram |
vibhīṣaṇaṁ ca dharmātmā hanūmantaṁ ca vānaram || 37 ||

jāmbavantaṁ hariśrēṣṭhaṁ maindaṁ dvividamēva ca |
ētadastrabalaṁ divyaṁ mama vā tryambakasya vā || 38 ||

nihatya tāṁ rākṣasavāhinīṁ tu
rāmastadā śakrasamō mahātmā |
astrēṣu śastrēṣu jitaklamaśca
saṁstūyatē dēvagaṇaiḥ prahr̥ṣṭaiḥ || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturnavatitamaḥ sargaḥ || 94 |

yuddhakāṇḍa pañcanavatitamaḥ sargaḥ (95) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed