Yuddha Kanda Sarga 93 – yuddhakāṇḍa trinavatitamaḥ sargaḥ (93)


|| sītāhananōdyamanivr̥ttiḥ ||

tataḥ paulastyasacivāḥ śrutvā cēndrajitaṁ hatam |
ācacakṣurabhijñāya daśagrīvāya savyathāḥ || 1 ||

yuddhē hatō mahārāja lakṣmaṇēna tavātmajaḥ |
vibhīṣaṇasahāyēna miṣatāṁ nō mahādyutiḥ || 2 ||

śūraḥ śūrēṇa saṅgamya samyugēṣvaparajitaḥ |
lakṣmaṇēna hataḥ śūraḥ putrastu vibudhēndrajit || 3 ||

gataḥ sa paramānlōkān śaraiḥ santāpya lakṣmaṇam |
sa taṁ pratibhayaṁ śrutvā vadhaṁ putrasya dāruṇam || 4 ||

ghōramindrajitaḥ saṅkhyē kaśmalaṁ cāviśanmahat |
upalabhya cirātsañjñāṁ rājā rākṣasapuṅgavaḥ || 5 ||

putraśōkārditō dīnō vilalāpākulēndriyaḥ |
hā rākṣasacamūmukhya mama vatsa mahāratha || 6 ||

jitvēndraṁ kathamadya tvaṁ lakṣmaṇasya vaśaṁ gataḥ |
nanu tvamiṣubhiḥ kruddhō bhindyāḥ kālāntakāvapi || 7 ||

mandarasyāpi śr̥ṅgāṇi kiṁ punarlakṣmaṇaṁ yudhi |
adya vaivasvatō rājā bhūyō bahumatō mama || 8 ||

yēnādya tvaṁ mahābāhō samyuktaḥ kāladharmaṇā |
ēṣa panthāḥ suyōdhānāṁ sarvāmaragaṇēṣvapi || 9 ||

yaḥ kr̥tē hanyatē bhartuḥ sa pumān svargamr̥cchati |
adya dēvagaṇāḥ sarvē lōkapālāstatharṣayaḥ || 10 ||

hatamindrajitaṁ śrutvā sukhaṁ svapsyanti nirbhayāḥ |
adya lōkāstrayaḥ kr̥tsnā pr̥thivī ca sakānanā || 11 ||

ēkēnēndrajitā hīnā śūnyēva pratibhāti mē |
adya nairr̥takanyānāṁ śrōṣyāmyantaḥpurē ravam || 12 ||

karēṇusaṅghasya yathā ninādaṁ girigahvarē |
yauvarājyaṁ ca laṅkāṁ ca rakṣāṁsi ca parantapa || 13 ||

mātaraṁ māṁ ca bhāryāṁ ca kva gatō:’si vihāya naḥ |
mama nāma tvayā vīra gatasya yamasādanam || 14 ||

prētakāryāṇi kāryāṇi viparītē hi vartasē |
sa tvaṁ jīvati sugrīvē lakṣmaṇē ca sarāghavē || 15 ||

mama śalyamanuddhr̥tya kva gatō:’si vihāya naḥ |
ēvamādivilāpārtaṁ rāvaṇaṁ rākṣasādhipam || 16 ||

āvivēśa mahānkōpaḥ putravyasanasambhavaḥ |
prakr̥tyā kōpanaṁ hyēnaṁ putrasya punarādhayaḥ || 17 ||

dīptaṁ sandīpayāmāsurgharmē:’rkamiva raśmayaḥ |
lalāṭē bhrukuṭībhiśca saṅgatābhirvyārōcata || 18 ||

yugāntē saha nakraistu mahōrmibhirivōdadhiḥ |
kōpādvijr̥mbhamāṇasya vaktrādvyaktamabhijvalan || 19 ||

utpapāta sa bhūyō:’gnirvr̥trasya vadanādiva |
sa putravadhasantaptaḥ śūraḥ krōdhavaśaṁ gataḥ || 20 ||

samīkṣya rāvaṇō buddhyā vaidēhyā rōcayadvadham |
tasya prakr̥tyā raktē ca raktē krōdhāgninā:’pi ca || 21 ||

rāvaṇasya mahāghōrē dīptē nētrē babhūvatuḥ |
ghōraṁ prakr̥tyā rūpaṁ tattasya krōdhāgnimūrchitam || 22 ||

babhūva rūpaṁ kruddhasya rudrasyēva durāsadam |
tasya kruddhasya nētrābhyāṁ prāpatannasrabindavaḥ || 23 ||

dīptābhyāmiva dīpābhyāṁ sārciṣaḥ snēhabindavaḥ |
dantānvidaśatastasya śrūyatē daśanasvanaḥ || 24 ||

yantrasyāvēṣṭyamānasya mahatō dānavairiva |
kālāgniriva saṅkruddhō yāṁ yāṁ diśamavaikṣata || 25 ||

tasyāṁ tasyāṁ bhayatrastā rākṣasāḥ saṁvililyirē |
tamantakamiva kruddhaṁ carācaracikhādiṣum || 26 ||

vīkṣamāṇaṁ diśaḥ sarvā rākṣasā nōpacakramuḥ |
tataḥ paramasaṅkruddhō rāvaṇō rākṣasādhipaḥ || 27 ||

abravīdrakṣasāṁ madhyē saṁstambhayiṣurāhavē |
mayā varṣasahasrāṇi caritvā duścaraṁ tapaḥ || 28 ||

tēṣu tēṣvavakāśēṣu svayambhūḥ paritōṣitaḥ |
tasyaiva tapasō vyuṣṭyā prasādācca svayambhuvaḥ || 29 ||

nāsurēbhyō na dēvēbhyō bhayaṁ mama kadācana |
kavacaṁ brahmadattaṁ mē yadādityasamaprabham || 30 ||

dēvāsuravimardēṣu na bhinnaṁ vajraśaktibhiḥ |
tēna māmadya samyuktaṁ rathasthamiha samyugē || 31 ||

pratīyātkō:’dya māmājau sākṣādapi purandaraḥ |
yattadā:’bhiprasannēna saśaraṁ kārmukaṁ mahat || 32 ||

dēvāsuravimardēṣu mama dattaṁ svayambhuvā |
adya tūryaśatairbhīmaṁ dhanurutthāpyatāṁ mama || 33 ||

rāmalakṣmaṇayōrēva vadhāya paramāhavē |
sa putravadhasantaptaḥ śūraḥ krōdhavaśaṁ gataḥ || 34 ||

samīkṣya rāvaṇō buddhyā sītāṁ hantuṁ vyavasyata |
pratyavēkṣya tu tāmrākṣaḥ sughōrō ghōradarśanaḥ || 35 ||

dīnō dīnasvarānsarvāṁstānuvāca niśācarān |
māyayā mama vatsēna vañcanārthaṁ vanaukasām || 36 ||

kiñcidēva hataṁ tatra sītēyamiti darśitam |
tadidaṁ tathyamēvāhaṁ kariṣyē priyamātmanaḥ || 37 ||

vaidēhīṁ nāśayiṣyāmi kṣatrabandhumanuvratām |
ityēvamuktvā sacivānkhaḍgamāśu parāmr̥śat || 38 ||

uddhr̥tya guṇasampannaṁ vimalāmbaravarcasam |
niṣpapāta sa vēgēna sabhāryaḥ sacivairvr̥taḥ || 39 ||

rāvaṇaḥ putraśōkēna bhr̥śamākulacētanaḥ |
saṅkruddhaḥ khaḍgamādāya sahasā yatra maithilī || 40 ||

vrajantaṁ rākṣasaṁ prēkṣya siṁhanādaṁ pracukruśuḥ |
ūcuścānyōnyamāśliṣya saṅkruddhaṁ prēkṣya rākṣasāḥ || 41 ||

adyainaṁ tāvubhau dr̥ṣṭvā bhrātarau pravyathiṣyataḥ |
lōkapālā hi catvāraḥ kruddhēnānēna nirjitāḥ || 42 ||

bahavaḥ śatravaścāpi samyugēṣu nipātitāḥ |
triṣu lōkēṣu ratnāni bhuṅktē cāhr̥tya rāvaṇaḥ || 43 ||

vikramē ca balē caiva nāstyasya sadr̥śō bhuvi |
tēṣāṁ sañjalpamānānāmaśōkavanikāṁ gatām || 44 ||

abhidudrāva vaidēhīṁ rāvaṇaḥ krōdhamūrchitaḥ |
vāryamāṇaḥ susaṅkruddhaḥ suhr̥dbhirhitabuddhibhiḥ || 45 ||

abhyadhāvata saṅkruddhaḥ khē grahō rōhiṇīmiva |
maithilī rakṣyamāṇā tu rākṣasībhiraninditā || 46 ||

dadarśa rākṣasaṁ kruddhaṁ nistriṁśavaradhāriṇam |
taṁ niśāmya sanistriṁśaṁ vyathitā janakātmajā || 47 ||

nivāryamāṇaṁ bahuśaḥ suhr̥dbhiranuvartinam |
sītā duḥkhasamāviṣṭā vilapantīdamabravīt || 48 ||

yathā:’yaṁ māmabhikruddhaḥ samabhidravati svayam |
vadhiṣyati sanāthāṁ māmanāthāmiva durmatiḥ || 49 ||

bahuśaścōdayāmāsa bhartāraṁ māmanuvratām |
bhāryā bhava ramasvēti pratyākhyātō dhruvaṁ mayā || 50 ||

sō:’yaṁ mamānupasthānē vyaktaṁ nairāśyamāgataḥ |
krōdhamōhasamāviṣṭō nihantuṁ māṁ samudyataḥ || 51 ||

athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau |
mannimittamanāryēṇa samarē:’dya nipātitau || 52 ||

ahō dhiṅmannimittō:’yaṁ vināśō rājaputrayōḥ |
athavā putraśōkēna ahatvā rāmalakṣmaṇau || 53 ||

vidhamiṣyati māṁ raudrō rākṣasaḥ pāpaniścayaḥ |
hanūmatō:’pi yadvākyaṁ na kr̥taṁ kṣudrayā mayā || 54 ||

yadyahaṁ tasya pr̥ṣṭhēna tadā yāyāmaninditā |
nādyaivamanuśōcēyaṁ bharturaṅkagatā satī || 55 ||

manyē tu hr̥dayaṁ tasyāḥ kausalyāyāḥ phaliṣyati |
ēkaputrā yadā putraṁ vinaṣṭaṁ śrōṣyatē yudhi || 56 ||

sā hi janma ca bālyaṁ ca yauvanaṁ ca mahātmanaḥ |
dharmakāryānurūpaṁ ca rudantī saṁsmariṣyati || 57 ||

nirāśā nihatē putrē dattvā śrāddhamacētanā |
agnimārōkṣyatē nūnamapō vā:’pi pravēkṣyati || 58 ||

dhigastu kubjāmasatīṁ mantharāṁ pāpaniścayām |
yannimittamidaṁ duḥkhaṁ kausalyā pratipatsyatē || 59 ||

ityēvaṁ maithilīṁ dr̥ṣṭvā vilapantīṁ tapasvinīm |
rōhiṇīmiva candrēṇa vinā grahavaśaṁ gatām || 60 ||

ētasminnantarē tasya amātyō buddhimān śuciḥ |
supārśvō nāma mēdhāvī rākṣasō rākṣasēśvaram || 61 ||

nivāryamāṇaṁ sacivairidaṁ vacanamabravīt |
kathaṁ nāma daśagrīva sākṣādvaiśravaṇānuja || 62 ||

hantumicchasi vaidēhīṁ krōdhāddharmamapāsya hi |
vēdavidyāvratasnātaḥ svakarmanirataḥ sadā || 63 ||

striyāḥ kasmādvadhaṁ vīra manyasē rākṣasēśvara |
maithilīṁ rūpasampannāṁ pratyavēkṣasva pārthiva || 64 ||

tvamēva tu sahāsmābhī rāghavē krōdhamutsr̥ja |
abhyutthānaṁ tvamadyaiva kr̥ṣṇapakṣacaturdaśīm || 65 ||

kr̥tvā niryāhyamāvāsyāṁ vijayāya balairvr̥taḥ |
śūrō dhīmānrathī khaḍgī rathapravaramāsthitaḥ |
hatvā dāśarathiṁ rāmaṁ bhavānprāpsyati maithilīm || 66 ||

sa taddurātmā suhr̥dā nivēditaṁ
vacaḥ sudharmyaṁ pratigr̥hya rāvaṇaḥ |
gr̥haṁ jagāmātha tataśca vīryavān
punaḥ sabhāṁ ca prayayau suhr̥dvr̥taḥ || 67 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trinavatitamaḥ sargaḥ || 93 ||

yuddhakāṇḍa caturnavatitamaḥ sargaḥ (94) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed