Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇiśastrahatacikitsā ||
rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ |
babhūva hr̥ṣṭastaṁ hatvā śakrajētāramāhavē || 1 ||
tataḥ sa jāmbavantaṁ ca hanumantaṁ ca vīryavān |
sannihatya mahātējāstāṁśca sarvānvanaukasaḥ || 2 ||
ājagāma tatastīvraṁ yatra sugrīvarāghavau |
vibhīṣaṇamavaṣṭabhya hanūmantaṁ ca lakṣmaṇaḥ || 3 ||
tatō rāmamabhikramya saumitrirabhivādya ca |
tasthau bhrātr̥samīpastha indrasyēva br̥haspatiḥ || 4 ||
niṣṭananniva cāgamya rāghavāya mahātmanē |
ācacakṣē tadā vīrō ghōramindrajitō vadham || 5 ||
rāvaṇēstu śiraśchinnaṁ lakṣmaṇēna mahātmanā |
nyavēdayata rāmāya tadā hr̥ṣṭō vibhīṣaṇaḥ || 6 ||
śrutvaitattu mahāvīryō lakṣmaṇēnēndrajidvadham |
praharṣamatulaṁ lēbhē rāmō vākyamuvāca ha || 7 ||
sādhu lakṣmaṇa tuṣṭō:’smi karmaṇā sukr̥taṁ kr̥tam |
rāvaṇērhi vināśēna jitamityupadhāraya || 8 ||
sa taṁ śirasyupāghrāya lakṣmaṇaṁ lakṣmivardhanam |
lajjamānaṁ balātsnēhādaṅkamārōpya vīryavān || 9 ||
upavēśya tamutsaṅgē pariṣvajyāvapīḍitam |
bhrātaraṁ lakṣmaṇaṁ snigdhaṁ punaḥpunarudaikṣata || 10 ||
śalyasampīḍitaṁ śastaṁ niḥśvasantaṁ tu lakṣmaṇam |
rāmastu duḥkhasantaptastadā niśvasitō bhr̥śam || 11 ||
mūrdhni cainamupāghrāya bhūyaḥ saṁspr̥śya ca tvaran |
uvāca lakṣmaṇaṁ vākyamāśvasya puruṣarṣabhaḥ || 12 ||
kr̥taṁ paramakalyāṇaṁ karma duṣkarakarmaṇā |
adya manyē hatē putrē rāvaṇaṁ nihataṁ yudhi || 13 ||
adyāhaṁ vijayī śatrau hatē tasmin durātmani |
rāvaṇasya nr̥śaṁsasya diṣṭyā vīra tvayā raṇē || 14 ||
chinnō hi dakṣiṇō bāhuḥ sa hi tasya vyapāśrayaḥ |
vibhīṣaṇahanūmadbhyāṁ kr̥taṁ karma mahadraṇē || 15 ||
ahōrātraistribhirvīraḥ kathañcidvinipātitaḥ |
niramitraḥ kr̥tō:’smyadya niryāsyati hi rāvaṇaḥ || 16 ||
balavyūhēna mahatā śrutvā putraṁ nipātitam |
taṁ putravadhasantaptaṁ niryāntaṁ rākṣasādhipam || 17 ||
balēnāvr̥tya mahatā nihaniṣyāmi durjayam |
tvayā lakṣmaṇa nāthēna sītā ca pr̥thivī ca mē || 18 ||
na duṣprāpā hatē tvadya śakrajētari cāhavē |
sa taṁ bhrātaramāśvāsya pariṣvajya ca rāghavaḥ || 19 ||
rāmaḥ suṣēṇaṁ muditaḥ samābhāṣyēdamabravīt |
saśalyō:’yaṁ mahāprājña saumitrirmitravatsalaḥ || 20 ||
yathā bhavati susvasthastathā tvaṁ samupācara |
viśalyaḥ kriyatāṁ kṣipraṁ saumitriḥ savibhīṣaṇaḥ || 21 ||
r̥kṣavānarasainyānāṁ śūrāṇāṁ drumayōdhinām |
yē cāpyanyē:’tra yudhyanti saśalyā vraṇinastathā || 22 ||
tē:’pi sarvē prayatnēna kriyantāṁ sukhinastvayā |
ēvamuktastu rāmēṇa mahātmā hariyūthapaḥ || 23 ||
lakṣmaṇāya dadau nastaḥ suṣēṇaḥ paramauṣadhim |
sa tasyā gandhamāghrāya viśalyaḥ samapadyata || 24 ||
tathā nirvēdanaścaiva saṁrūḍhavraṇa ēva ca |
vibhīṣaṇamukhānāṁ ca suhr̥dāṁ rāghavājñayā || 25 ||
sarvavānaramukhyānāṁ cikitsāṁ sa tadā:’karōt |
tataḥ prakr̥timāpannō hr̥taśalyō gatavyathaḥ |
saumitrirmuditastatra kṣaṇēna vigatajvaraḥ || 26 ||
tathaiva rāmaḥ plavagādhipastadā
vibhīṣaṇaścarkṣapatiśca jāmbavān |
avēkṣya saumitrimarōgamutthitaṁ
mudā sasainyāḥ suciraṁ jaharṣirē || 27 ||
apūjayatkarma sa lakṣmaṇasya
suduṣkaraṁ dāśarathirmahātmā |
hr̥ṣṭā babhūvuryudhi yūthapēndrā
nipātitaṁ śakrajitaṁ niśamya || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvinavatitamaḥ sargaḥ || 92 ||
yuddhakāṇḍa trinavatitamaḥ sargaḥ (93) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.