Ayodhya Kanda Sarga 102 – ayōdhyākāṇḍa dvyadhikaśatatamaḥ sargaḥ (102)


|| nivāpadānam ||

tāṁ śrutvā karuṇāṁ vācaṁ piturmaraṇasaṁhitām |
rāghavō bharatēnōktāṁ babhūva gatacētanaḥ || 1 ||

taṁ tu vajramivōtsr̥ṣṭamāhavē dānavāriṇā |
vāgvajraṁ bharatēnōktamamanōjñaṁ parantapaḥ || 2 ||

pragr̥hya bāhū rāmō vai puṣpitāgrō yathā drumaḥ |
vanē paraśunā kr̥ttastathā bhuvi papāta ha || 3 ||

tathā nipatitaṁ rāmaṁ jagatyāṁ jagatīpatim |
kūlaghātapariśrāntaṁ prasuptamiva kuñjaram || 4 ||

bhrātarastē mahēṣvāsaṁ sarvataḥ śōkakarśitam |
rudantaḥ saha vaidēhyā siṣicuḥ salilēna vai || 5 ||

sa tu sañjñāṁ punarlabdhvā nētrābhyāmāsramutsr̥jan |
upākrāmata kākutsthaḥ kr̥paṇaṁ bahubhāṣitum || 6 ||

sa rāmaḥ svargataṁ śrutvā pitaraṁ pr̥thivīpatim |
uvāca bharataṁ vākyaṁ dharmātmā dharmasaṁhitam || 7 ||

kiṁ kariṣyāmyayōdhyāyāṁ tātē diṣṭāṁ gatiṁ gatē |
kastāṁ rājavarāddhīnāmayōdhyāṁ pālayiṣyati || 8 ||

kiṁ nu tasya mayā kāryaṁ durjātēna mahātmanaḥ |
yō mr̥tō mama śōkēna mayā cāpi na saṁskr̥taḥ || 9 ||

ahō bharata siddhārthō yēna rājā tvayā:’nagha |
śatrughnēna ca sarvēṣu prētakr̥tyēṣu satkr̥taḥ || 10 ||

niṣpradhānāmanēkāgrāṁ narēndrēṇa vinā kr̥tām |
nivr̥ttavanavāsō:’pi nāyōdhyāṁ gantumutsahē || 11 ||

samāptavanavāsaṁ māmayōdhyāyāṁ parantapa |
kō nu śāsiṣyati punastātē lōkāntaraṁ gatē || 12 ||

purā prēkṣya suvr̥ttaṁ māṁ pitā yānyāha sāntvayan |
vākyāni tāni śrōṣyāmi kutaḥ karṇasukhānyaham || 13 ||

ēvamuktvā sa bharataṁ bhāryāmabhyētya rāghavaḥ |
uvāca śōkasantaptaḥ pūrṇacandranibhānanām || 14 ||

sītē mr̥tastē śvaśuraḥ pitrā hīnō:’si lakṣmaṇa |
bharatō duḥkhamācaṣṭē svargataṁ pr̥thivīpatim || 15 ||

tatō bahuguṇaṁ tēṣāṁ bāṣpaṁ nētrēṣvajāyata |
tathā bruvati kākutsthē kumārāṇāṁ yaśasvinām || 16 ||

tatastē bhrātaraḥ sarvē bhr̥śamāśvāsya rāghavam |
abruvan jagatībhartuḥ kriyatāmudakaṁ pituḥ || 17 ||

sā sītā śvaśuraṁ śrutvā svargalōkagataṁ nr̥pam |
nētrābhyāmaśrupūrṇābhyāmaśakannēkṣituṁ patim || 18 ||

sāntvayitvā tu tāṁ rāmō rudantīṁ janakātmajām |
uvāca lakṣmaṇaṁ tatra duḥkhitō duḥkhitaṁ vacaḥ || 19 ||

ānayēṅgudipiṇyākaṁ cīramāhara cōttaram |
jalakriyārthaṁ tātasya gamiṣyāmi mahātmanaḥ || 20 ||

sītā purastādvrajatutvamēnāmabhitō vraja |
ahaṁ paścādgamiṣyāmi gatirhyēṣā sudāruṇā || 21 ||

tatō nityānugastēṣāṁ viditātmā mahāmatiḥ |
mr̥durdāntaśca śāntaśca rāmē ca dr̥ḍhabhaktimān || 22 ||

sumantrastairnr̥pasutaiḥ sārdhamāśvāsya rāghavam |
avātārayadālambya nadīṁ mandākinīṁ śivām || 23 ||

tē sutīrthāṁ tataḥ kr̥cchrādupāgamya yaśasvinaḥ |
nadīṁ mandākinīṁ ramyāṁ sadā puṣpitakānanām || 24 ||

śīghrasrōtasamāsādya tīrthaṁ śivamakardamam |
siṣicustūdakaṁ rājñē tatraitattē bhavatviti || 25 ||

pragr̥hya ca mahīpālō jalapūritamañjalim |
diśaṁ yāmyāmabhimukhō rudan vacanamabravīt || 26 ||

ētattē rājaśārdūla vimalaṁ tōyamakṣayam |
pitr̥lōkagatasyādya maddattamupatiṣṭhatu || 27 ||

tatō mandākinītīrāt pratyuttīrya sa rāghavaḥ |
pituścakāra tējasvī nivāpaṁ bhrātr̥bhiḥ saha || 28 ||

aiṅgudaṁ badarīmiśraṁ piṇyākaṁ darbhasaṁstarē |
nyasya rāmaḥ suduḥkhārtō rudan vacanamabravīt || 29 ||

idaṁ bhuṅkṣva mahārāja prītō yadaśanā vayam |
yadannaḥ puruṣō bhavati tadannāstasya dēvatāḥ || 30 ||

tatastēnaiva mārgēṇa pratyuttīrya nadītaṭāt |
ārurōha naravyāghrō ramyasānuṁ mahīdharam || 31 ||

tataḥ parṇakuṭīdvāramāsādya jagatīpatiḥ |
parijagrāha bāhubhyāmubhau bharatalakṣmaṇau || 32 ||

tēṣāṁ tu rudatāṁ śabdāt pratiśrutkō:’bhavadgirau |
bhrātr̥̄:’ṇāṁ saha vaidēhyāḥ siṁhānāmiva nardatām || 33 ||

mahābalānāṁ rudatāṁ kurvatāmudakaṁ pituḥ |
vijñāya tumulaṁ śabdaṁ trastā bharatasainikāḥ || 34 ||

abruvaṁścāpi rāmēṇa bharataḥ saṅgatō dhruvam |
tēṣāmēva mahāñchabdaḥ śōcatāṁ pitaraṁ mr̥tam || 35 ||

atha vāsān parityajya taṁ sarvē:’bhimukhāḥ svanam |
apyēkamanasō jagmuryathāsthānaṁ pradhāvitāḥ || 36 ||

hayairanyē gajairanyē rathairanyē svalaṅkr̥taiḥ |
sukumārāstathaivānyē padbhirēva narā yayuḥ || 37 ||

aciraprōṣitaṁ rāmaṁ ciraviprōṣitaṁ yathā |
draṣṭukāmō janaḥ sarvō jagāma sahasā:’:’śramam || 38 ||

bhrātr̥̄:’ṇāṁ tvaritāstatra draṣṭukāmāḥ samāgamam |
yayurbahuvidhairyānaiḥ khuranēmisvanākulaiḥ || 39 ||

sā bhūmirbahubhiryānaiḥ khuranēmisamāhatā |
mumōca tumulaṁ śabdaṁ dyaurivābhrasamāgamē || 40 ||

tēna vitrāsitā nāgāḥ karēṇuparivāritāḥ |
āvāsayantō gandhēna jagmuranyadvanaṁ tataḥ || 41 ||

varāhavr̥kasaṅghāśca mahiṣāḥ sarppavānarāḥ |
vyāghragōkarṇagavayāḥ vitrēsuḥ pr̥ṣataiḥ saha || 42 ||

rathāṅgasāhvā natyūhāḥ haṁsāḥ kāraṇḍavāḥ plavāḥ |
tathā puṁskōkilāḥ krauñcā visañjñā bhējirē diśaḥ || 43 ||

tēna śabdēna vitrastairākāśaṁ pakṣibhirvr̥tam |
manuṣyairāvr̥tā bhūmirubhayaṁ prababhau tadā || 44 ||

tatastaṁ puruṣavyāghraṁ yaśasvinamarindamam |
āsīnaṁ sthaṇḍilē rāmaṁ dadarśa sahasā janaḥ || 45 ||

vigarhamāṇaḥ kaikēyīṁ sahitō mantharāmapi |
abhigamya janō rāmaṁ bāṣpapūrṇamukhō:’bhavat || 46 ||

tānnarān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān |
paryaṣvajata dharmajñaḥ pitr̥vanmātr̥vacca saḥ || 47 ||

sa tatra kāṁścit pariṣasvajē narān
narāśca kēcittu tamabhyavādayan |
cakāra sarvān savayasyabāndhavān
yathā:’rhamāsādya tadā nr̥pātmajaḥ || 48 ||

sa tatra tēṣāṁ rudatāṁ mahātmanām
bhuvaṁ ca khaṁ cānuninādayan svanaḥ |
guhā girīṇāṁ ca diśaśca santataṁ
mr̥daṅgaghōṣapratimaḥ praśuśruvē || 49 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē śrīmadayōdhyākāṇḍē dvyadhikaśatatamaḥ sargaḥ || 102 ||

ayōdhyākāṇḍa tryuttaraśatatamaḥ sargaḥ (103)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed