Ayodhya Kanda Sarga 80 – अयोध्याकाण्ड अशीतितमः सर्गः (८०)


॥ मार्गसंस्कारः ॥

अथ भूमि प्रदेशज्ञाः सूत्रकर्मविशारदाः ।
स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ॥ १ ॥

कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः ।
तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ २ ॥

कूपकाराः सुधाकाराः वंशकर्मकृतस्तथा ।
समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ ३ ॥

स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् ।
अशोभत महावेगः समुद्र इव पर्वणि ॥ ४ ॥

ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः ।
करणैः विविधोपेतैः पुरस्तात्सम्प्रतस्थिरे ॥ ५ ॥

लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च ।
जनास्ते चक्रिरे मार्गं चिन्दन्तः विविधान् द्रुमान् ॥ ६ ॥

अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् ।
केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्वचित् क्वचित् ॥ ७ ॥

अपरे वीरणस्तम्बान् बलिनो बलवत्तराः ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः ॥ ८ ॥

अपरेऽपूरयन्कूपान् पांसुभिः श्वभ्रमायतम् ।
निम्नभागांस्ततः केचित् समांश्चक्रुः समन्ततः ॥ ९ ॥

बबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तदा ।
बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा ॥ १० ॥

अचिरेणैव कालेन परिवाहान्बहूदकान् ।
चक्रुर्बहु विधाकारान् सागरप्रतिमान्बहून् ॥ ११ ॥

निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।
उदपानान्बहुविधान् वेदिकापरिमण्डितान् ॥ १२ ॥

ससुधाकुट्‍टिमतलः प्रपुष्पितमहीरुहः ।
मत्तोद्घुष्ट द्विजगणः पताकाभिरलङ्कृतः ॥ १३ ॥

चन्दनोदकसंसिक्तर्नाना कुसुमभूषितः ।
बह्वशोभत सेनायाः पन्थाः सुरपथोपमः ॥ १४ ॥

आज्ञाप्याथ यथाऽज्ञप्ति युक्तास्तेऽधिकृता नराः ।
रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ १५ ॥

यो निवेशस्त्वभिप्रेतः भरतस्य महात्मनः ।
भूयस्तं शोभयामासुः भूषाभिर्भूषणोपमम् ॥ १६ ॥

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।
निवेशान् स्थापयामासुर्भरतस्य महात्मनः ॥ १७ ॥

बहुपांसुचयाश्चापि परिखापरिवारिताः ।
तन्त्रेन्द्र कीलप्रतिमाः प्रतोलीवरशोभिताः ॥ १८ ॥

प्रासाद मालावितताः सौधप्राकार संवृताः ।
पताका शोभिताः सर्वे सुनिर्मित महापथाः ॥ १९ ॥

विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः ।
समुच्च्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः ॥ २० ॥

जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् ।
शीतलामलपानीयां महामीनसमाकुलाम् ॥ २१ ॥

सचन्द्रतारागणमण्डितं यथा
नभः क्षपायाममलं विराजते ।
नरेन्द्रमार्गस्स तथा व्यराजत
क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥ ८० ॥

अयोध्याकाण्ड एकाशीतितमः सर्गः (८१) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed