Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ | śrutaṁ mē mā prahāsiḥ | anēnādhītēnāhōrātrān saṁdadhāmi | r̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu mām | avatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
tisraḥ purāstripathā viśvacarṣaṇā atrākathā akṣarāḥ sanniviṣṭāḥ |
adhiṣṭhāyaināmajarā purāṇī mahattarā mahimā dēvatānām || 1 ||
navayōnīrnavacakrāṇi dīdhirē navaivayōgā navayōginyaśca |
navānāṁ cakrē adhināthāḥ syōnā nava mudrā nava bhadrā mahīnām || 2 ||
ēkā sā āsīt prathamā sā navāsīdāsōna viṁśadāsōnatriṁśat |
catvāriṁśadatha tisraḥ samidhā uśatīriva mātarō mā viśantu || 3 ||
ūrdhvajvalajjvalanaṁ jyōtiragrē tamō vai tiraścīnamajaraṁ tadrajō:’bhūt |
ānandanaṁ mōdanaṁ jyōtirindrō rētā u vai maṇḍalā maṇḍayanti || 4 ||
tisraśca rēkhāḥ sadanāni bhūmēstriviṣṭapāstriguṇāstriprakārāḥ |
ētatpuraṁ pūrakaṁ pūrakāṇāmatra prathatē madanō madanyā || 5 ||
madantikā māninī maṁgalā ca subhagā ca sā sundarī siddhimattā |
lajjā matistuṣṭiriṣṭā ca puṣṭā lakṣmīrumā lalitā lālapantī || 6 ||
imāṁ vijñāya sudhayā madanti parisrutā tarpayantaḥ svapīṭham |
nākasya pr̥ṣṭhē mahatō vasanti paraṁ dhāma traipuraṁ cāviśanti || 7 ||
kāmō yōniḥ kamalā vajrapāṇirguhā hasā mātariśvābhramindraḥ |
punarguhā sakalā māyayā ca purucyēṣā viśvamātādividyā || 8 ||
ṣaṣṭhaṁ saptamamatha vahnisārathimasyā mūlatrikramādēśayantaḥ |
kathyaṁ kaviṁ kalpakaṁ kāmamīśaṁ tuṣṭuvāṁsō amr̥tatvaṁ bhajantē || 9 ||
triviṣṭapaṁ trimukhaṁ viśvamāturnavarēkhāḥ svaramadhyaṁ tadīlē |
br̥hattithīrdaśapañcādinityā sā ṣōḍaśī puramadhyaṁ bibharti || 10 ||
dvā maṇḍalādvā stanā biṁbamēkaṁ mukhaṁ cādhastrīṇi guhā sadanāni |
kāmīṁ kalāṁ kāmyarūpāṁ viditvā narō jāyatē kāmarūpaśca kāmyaḥ || 11 ||
parisrutaṁ jhaṣamādyaṁ palaṁ ca bhaktāni yōnīḥ supariṣkr̥tāni |
nivēdayan dēvatāyai mahatyai svātmīkr̥tya sukr̥tī siddhimēti || 12 ||
sr̥ṇyēva sitayā viśvacarṣaṇiḥ pāśēna pratibadhnātyabhīkān |
iṣubhiḥ pañcabhirdhanuṣā vidhyatyādiśaktiraruṇā viśvajanyā || 13 ||
bhagaḥ śaktirbhagavānkāma īśa ubhā dātārāviha saubhagānām |
samapradhānau samasattvau samōjau tayōḥ śaktirajarā viśvayōniḥ || 14 ||
parisrutā haviṣā pāvitēna praṁsakōcē galitē vaimanaskaḥ |
śarvaḥ sarvasya jagatō vidhātā dhartā hartā viśvarūpatvamēti || 15 ||
iyaṁ mahōpaniṣat tripurāyā yāmakṣaraṁ paramē gīrbhirīṭṭē |
ēṣargyajuḥ paramētacca sāmēvāyamatharvēyamanyā ca vidyām || 16 ||
ōṁ hrīṁ ōṁ hrīṁ ityupaniṣat ||
ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ | śrutaṁ mē mā prahāsiḥ | anēnādhītēnāhōrātrān saṁdadhāmi | r̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu mām | avatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
iti tripurōpaniṣat |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.