Tripuropanishad – tripurōpaniṣat


ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ | śrutaṁ mē mā prahāsiḥ | anēnādhītēnāhōrātrān saṁdadhāmi | r̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu mām | avatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

tisraḥ purāstripathā viśvacarṣaṇā atrākathā akṣarāḥ sanniviṣṭāḥ |
adhiṣṭhāyaināmajarā purāṇī mahattarā mahimā dēvatānām || 1 ||

navayōnīrnavacakrāṇi dīdhirē navaivayōgā navayōginyaśca |
navānāṁ cakrē adhināthāḥ syōnā nava mudrā nava bhadrā mahīnām || 2 ||

ēkā sā āsīt prathamā sā navāsīdāsōna viṁśadāsōnatriṁśat |
catvāriṁśadatha tisraḥ samidhā uśatīriva mātarō mā viśantu || 3 ||

ūrdhvajvalajjvalanaṁ jyōtiragrē tamō vai tiraścīnamajaraṁ tadrajō:’bhūt |
ānandanaṁ mōdanaṁ jyōtirindrō rētā u vai maṇḍalā maṇḍayanti || 4 ||

tisraśca rēkhāḥ sadanāni bhūmēstriviṣṭapāstriguṇāstriprakārāḥ |
ētatpuraṁ pūrakaṁ pūrakāṇāmatra prathatē madanō madanyā || 5 ||

madantikā māninī maṁgalā ca subhagā ca sā sundarī siddhimattā |
lajjā matistuṣṭiriṣṭā ca puṣṭā lakṣmīrumā lalitā lālapantī || 6 ||

imāṁ vijñāya sudhayā madanti parisrutā tarpayantaḥ svapīṭham |
nākasya pr̥ṣṭhē mahatō vasanti paraṁ dhāma traipuraṁ cāviśanti || 7 ||

kāmō yōniḥ kamalā vajrapāṇirguhā hasā mātariśvābhramindraḥ |
punarguhā sakalā māyayā ca purucyēṣā viśvamātādividyā || 8 ||

ṣaṣṭhaṁ saptamamatha vahnisārathimasyā mūlatrikramādēśayantaḥ |
kathyaṁ kaviṁ kalpakaṁ kāmamīśaṁ tuṣṭuvāṁsō amr̥tatvaṁ bhajantē || 9 ||

triviṣṭapaṁ trimukhaṁ viśvamāturnavarēkhāḥ svaramadhyaṁ tadīlē |
br̥hattithīrdaśapañcādinityā sā ṣōḍaśī puramadhyaṁ bibharti || 10 ||

dvā maṇḍalādvā stanā biṁbamēkaṁ mukhaṁ cādhastrīṇi guhā sadanāni |
kāmīṁ kalāṁ kāmyarūpāṁ viditvā narō jāyatē kāmarūpaśca kāmyaḥ || 11 ||

parisrutaṁ jhaṣamādyaṁ palaṁ ca bhaktāni yōnīḥ supariṣkr̥tāni |
nivēdayan dēvatāyai mahatyai svātmīkr̥tya sukr̥tī siddhimēti || 12 ||

sr̥ṇyēva sitayā viśvacarṣaṇiḥ pāśēna pratibadhnātyabhīkān |
iṣubhiḥ pañcabhirdhanuṣā vidhyatyādiśaktiraruṇā viśvajanyā || 13 ||

bhagaḥ śaktirbhagavānkāma īśa ubhā dātārāviha saubhagānām |
samapradhānau samasattvau samōjau tayōḥ śaktirajarā viśvayōniḥ || 14 ||

parisrutā haviṣā pāvitēna praṁsakōcē galitē vaimanaskaḥ |
śarvaḥ sarvasya jagatō vidhātā dhartā hartā viśvarūpatvamēti || 15 ||

iyaṁ mahōpaniṣat tripurāyā yāmakṣaraṁ paramē gīrbhirīṭṭē |
ēṣargyajuḥ paramētacca sāmēvāyamatharvēyamanyā ca vidyām || 16 ||

ōṁ hrīṁ ōṁ hrīṁ ityupaniṣat ||

ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ | śrutaṁ mē mā prahāsiḥ | anēnādhītēnāhōrātrān saṁdadhāmi | r̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu mām | avatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

iti tripurōpaniṣat |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed