Pancha Brahma Upanishad – pañcabrahmōpaniṣat


ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

atha paippalādō bhagavān bhō kimādau kiṁ jātamiti | sadyō jātamiti | kiṁ bhagava iti | aghōra iti | kiṁ bhagava iti | vāmadēva iti | kiṁ vā punarimē bhagava iti | tatpuruṣa iti | kiṁ vā punarimē bhagava iti | sarvēṣāṁ divyānāṁ prērayitā īśāna iti | īśānō bhūtabhavyasya sarvēṣāṁ dēvayōninām || 1 ||

kati varṇāḥ | kati bhēdāḥ | kati śaktayaḥ | yatsarvaṁ tadguhyam || 2 ||

tasmai namō mahādēvāya mahārudrāya || 3 ||

prōvāca tasmai bhagavānmahēśaḥ || 4 ||

gōpyādgōpyataraṁ lōkē yadyasti śr̥ṇu śākala |
sadyōjātaṁ mahī pūṣā ramā brahmā trivr̥t svaraḥ || 5 ||

r̥gvēdō gārhapatyaṁ ca mantrāḥ sapta svarāstathā |
varṇaṁ pītaṁ kriyā śaktiḥ sarvābhīṣṭaphalapradam || 6 ||

aghōraṁ salilaṁ candraṁ gaurī vēdadvitīyakam |
nīradābhaṁ svaraṁ sāndraṁ dakṣiṇāgnirudāhr̥tam || 7 ||

pañcāśadvarṇasaṁyuktaṁ sthitiricchākriyānvitam |
śaktirakṣaṇasaṁyuktaṁ sarvāghaughavināśanam || 8 ||

sarvaduṣṭapraśamanaṁ sarvaiśvaryaphalapradam || 9 ||

vāmadēvaṁ mahābōdhadāyakaṁ pāvakātmakam |
vidyālōkasamāyuktaṁ bhānukōṭisamaprabham || 10 ||

prasannaṁ sāmavēdākhyaṁ gānāṣṭakasamanvitam |
dhīrasvaramadhīnaṁ cāhavanīyamanuttamam || 11 ||

jñānasaṁhārasaṁyuktaṁ śaktidvayasamanvitam |
varṇaṁ śuklaṁ tamōmiśraṁ pūrṇabōdhakaraṁ svayam || 12 ||

dhāmatrayaniyantāraṁ dhāmatrayasamanvitam |
sarvasaubhāgyadaṁ nr̥̄ṇāṁ sarvakarmaphalapradam || 13 ||

aṣṭākṣarasamāyuktamaṣṭapatrāntarasthitam || 14 ||

yattattatpuruṣaṁ prōktaṁ vāyumaṇḍalasaṁvr̥tam |
pañcāgninā samāyuktaṁ mantraśaktiniyāmakam || 15 ||

pañcāśatsvaravarṇākhyamatharvavēdasvarūpakam |
kōṭikōṭigaṇādhyakṣaṁ brahmāṇḍākhaṇḍavigraham || 16 ||

varṇaṁ raktaṁ kāmadaṁ ca sarvādhivyādhibhēṣajam |
sr̥ṣṭisthitilayādīnāṁ kāraṇaṁ sarvaśaktidhr̥k || 17 ||

avasthātritayātītaṁ turīyaṁ brahmasaṁjñitam |
brahmaviṣṇvādibhiḥ sēvyaṁ sarvēṣāṁ janakaṁ param || 18 ||

īśānaṁ paramaṁ vidyāt prērakaṁ buddhisākṣiṇam |
ākāśātmakamavyaktamōṁkārasvarabhūṣitam || 19 ||

sarvadēvamayaṁ śāntaṁ śāntyatītaṁ svarādbahiḥ |
akārādisvarādhyakṣamākāśamayavigraham || 20 ||

pañcakr̥tyaniyantāraṁ pañcabrahmātmakaṁ br̥hat || 21 ||

pañcabrahmōpasaṁhāraṁ kr̥tvā svātmani saṁsthitam |
svamāyāvaibhavān sarvān saṁhr̥tya svātmani sthitaḥ || 22 ||

pañcabrahmātmakātītō bhāsatē svasvatējasā |
ādāvantē ca madhyē ca bhāsatē nānyahētunā || 23 ||

māyayā mōhitāḥ śaṁbhōrmahādēvaṁ jagadgurum |
na jānanti surāḥ sarvē sarvakāraṇakāraṇam |
na saṁdr̥śē tiṣṭhati rūpamasya parātparaṁ puruṣaṁ viśvadhāma || 24 ||

yēna prakāśatē viśvaṁ yatraiva pravilīyatē |
tadbrahma paramaṁ śāntaṁ tadbrahmāsmi paraṁ padam || 25 ||

pañcabrahmamidaṁ vidyāt sadyōjātādipūrvakam |
dr̥śyatē śrūyatē yacca pañcabrahmātmakaṁ svayam || 26 ||

pañcadhā vartamānaṁ taṁ brahmakāryamiti smr̥tam |
brahmakāryamiti jñātvā īśānaṁ pratipadyatē || 27 ||

pañcabrahmātmakaṁ sarvaṁ svātmani pravilāpya ca |
sō:’hamasmīti jānīyādvidvān brahmā:’mr̥tō bhavēt || 28 ||

ityētadbrahma jānīyādyaḥ sa muktō na saṁśayaḥ || 29 ||

pañcākṣaramayaṁ śaṁbhuṁ parabrahmasvarūpiṇam |
nakārādiyakārāntaṁ jñātvā pañcākṣaraṁ japēt || 30 ||

sarvaṁ pañcātmakaṁ vidyāt pañcabrahmātmatattvataḥ || 31 ||

pañcabrahmātmikīṁ vidyāṁ yō:’dhītē bhaktibhāvitaḥ |
sa pañcātmakatāmētya bhāsatē pañcadhā svayam || 32 ||

ēvamuktvā mahādēvō gālavasya mahātmanaḥ |
kr̥pāṁ cakāra tatraiva svāntardhimagamat svayam || 33 ||

yasya śravaṇamātrēṇāśrutamēva śrutaṁ bhavēt |
amataṁ ca mataṁ jñātamavijñātaṁ ca śākala || 34 ||

ēkēnaiva tu piṇḍēna mr̥ttikāyāśca gautama |
vijñātaṁ mr̥ṇmayaṁ sarvaṁ mr̥dabhinnaṁ hi kāryakam || 35 ||

ēkēna lōhamaṇinā sarvaṁ lōhamayaṁ yathā |
vijñātaṁ syādathaikēna nakhānāṁ kr̥ntanēna ca || 36 ||

sarvaṁ kārṣṇāyasaṁ jñātaṁ tadabhinnaṁ svabhāvataḥ |
kāraṇābhinnarūpēṇa kāryaṁ kāraṇamēva hi || 37 ||

tadrūpēṇa sadā satyaṁ bhēdēnōktirmr̥ṣā khalu |
tacca kāraṇamēkaṁ hi na bhinnaṁ nōbhayātmakam || 38 ||

bhēdaḥ sarvatra mithyaiva dharmādēranirūpaṇāt |
ataśca kāraṇaṁ nityamēkamēvādvayaṁ khalu |
atra kāraṇamadvaitaṁ śuddhacaitanyamēva hi || 39 ||

asmin brahmapurē vēśma daharaṁ yadidaṁ munē |
puṇḍarīkaṁ tu tanmadhyē ākāśō daharō:’sti tat |
sa śivaḥ saccidānandaḥ sō:’nvēṣṭavyō mumukṣibhiḥ || 40 ||

ayaṁ hr̥di sthitaḥ sākṣī sarvēṣāmaviśēṣataḥ |
tēnāyaṁ hr̥dayaṁ prōktaḥ śivaḥ saṁsāramōcakaḥ |
ityupaniṣat || 41 ||

ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

iti pañcabrahmōpaniṣatsamāptā ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed