Lingopanishad – liṅgōpaniṣat


ōṁ dharmajijñāsā | jñānaṁ buddhiśca | jñānānmōkṣakāraṇam | mōkṣānmuktisvarūpam | tathā brahmajñānādbuddhiśca | liṅgaikyaṁ dēhō liṅgabhēdē na | ajñānāt jñānaṁ buddhiśca | caturvarṇānāṁ dhāraṇāṁ kuryāt | paśupakṣimr̥gakīṭakaliṅgadhāraṇamucyatē | pañcabandhasvarūpēṇa pañcabandhā jñānasvarūpāḥ | piṇḍājjananam | tajjananakālē dhāraṇamucyatē | “sarvaliṅgaṁ sthāpayati pāṇimantraṁ pavitram”, “ayaṁ mē hastō bhagavān” iti dhārayēt | “yā tē rudra śivā tanūraghōrā:’pāpakāśinī”, “rudrapatē janimā cāru citram”, “vayaṁ sōma vratē tava | manastanūṣu bibhrataḥ | prajāvantō aśīmahi | “, “triyaṁbakaṁ yajāmahē” iti dhārayēt | brāhmaṇānāṁ dhāraṇāṁ kuryāt | “pavitraṁ tē vitataṁ brahmaṇaspatē”, “sōmārudrā yuvamētānyasmē viśvā tanūṣu bhēṣajāni dhattam | avasyataṁ muṁcataṁ yannō asti tanūṣu baddhaṁ kr̥tamēnō asmat | sōmāpūṣaṇā jananā rayīṇāṁ jananā divō jananā pr̥thivyāḥ | jātau viśvasya bhuvanasya gōpau dēvā akr̥ṇvannamr̥tasya nābhim | ” iti prākaṭyaṁ kuryāt | na kuryātpaśubhāṣaṇam | śrautānāmupanayanakālē dhāraṇam | caturthāśramaḥ saṁnyāsāḥ | pañcamō liṅgadhāraṇam | atyāśramāṇāṁ madhyē liṅgadhārī śrēṣṭhō bhavati | śirasi mahādēvastiṣṭhatu iti dhārayēt | anyāyō nyāyaḥ | pr̥thivyāpastējō vāyurākāśa iti pañcasvarūpaṁ liṅgam | tvakchrōtranētrajihvāghrāṇapañcasvarūpamiti liṅgam | rētōbuddhyāpamanaḥ svarūpamiti liṅgam | saṅkalpa iti liṅgam | jyōtirahaṁ virajā vipāpmāṁ bhūyāsaṁ svarūpamiti liṅgam | vrataṁ carēt | santiṣṭhēnniyamēna | sarvaṁ śāṁbhavīrūpam | śāṁbhavī vidyōcyatē | carēdētāni sūtrāṇi | pañcamukhaṁ pañcasvarūpaṁ pañcākṣaraṁ pañcasūtraṁ jñānam | siddhirbhavatyēva | jñānāddhāraṇaṁ liṅgadēhaprakāra ucyatē | śiraḥpāṇipādapāyūpasthaṁ sarvaṁ liṅgasvarūpam | brāhmaṇō vadēt ||

ōṁkārō bāṇaḥ śaktirēva pīṭhaṁ sindūravarṇaṁ sarvaṁ liṅgasvarūpam | kaivalyaṁ kēvalaṁ vidyāt | vyavahāraparaḥ syāt | prāṇa ēva prāṇaḥ | pūrvaṁ brahmā pīṭham | viṣṇurbāṇaḥ | rudraḥ svarūpam | sarvabhūtairathāparityājyaśca | vigrahamanugrahaliṅgēṣu śaktikapālēṣu sarvavaśaṅkaraṁ vidyāt | jātiviṣayān tyajēt | śrautāśrautēṣu dhāraṇam | vēdōktavidhinā śrautaṁ tadrahitamaśrautam | sarvavarṇēṣu dhāraṇaṁ kailāsasiddhirbhavati | dhāraṇaṁ dēhē kailāsasvarūpam | dhāraṇaṁ dēhē kaivalyasvarūpam | dhāraṇaṁ dēhē praṇavasvarūpam | dhāraṇaṁ dēhē vēdasvarūpam | dhāraṇaṁ dēhē brahmasvarūpam | dhāraṇaṁ dēhē śivasvarūpam | śirasi bāṇaṁ bāhunābhipīṭhaprakr̥tirūpakaṁ dēhē dhāraṇaṁ yasya na vidyatē taddēhaṁ na paśyēt | śiraḥkapālaṁ kēśān na kuryāt | śiraḥpīṭhaṁ liṅgātmakaṁ sarvam | śāṁbhavīvigraha ucyatē | prāṇādiliṅgasvarūpaṁ gurōliṅgam | gurusaṁbhavātmakaṁ liṅgaṁ pragurōḥ | tataḥ prathamaṁ praṇipatati | praṇavasvarūpaṁ liṅgaṁ brahmaliṅgam | prakāśātmakaṁ liṅgaṁ vidyāliṅgam | vidyāliṅgaṁ jñānasvarūpam | liṅgaṁ pracarēcchāstrāt | liṅgasvarūpēyaṁ sidvirbhaviṣyati | sarvadēhēṣu liṅgadhāraṇaṁ bhavati | iti vēdapuruṣō manyatē | mahāpuruṣōpētaṁ yō vēda sa ēva nityapūtasthaḥ | sa ēva nityapūtasthaḥ syāddaivalaukikaḥ puruṣaḥ | sa ēvāmuṣmikapuruṣa iti manyantē | jīvātmā paramātmā ca sa ēvōcyatē | iṣṭaprāṇābhāvēṣu liṅgadhāraṇaṁ vadanti | iṣṭē dhāraṇam | tisraḥ purastripadā viśvacarṣaṇī | puranāśē liṅgasvarūpājñāsiddhirbhavatyavajñānē:’sati | saṁyuktaṁ liṅgaṁ mōkṣa ēva bhavatyēva | mōkṣamēva dhāraṇaṁ vidyāt | uśantīva mātaraṁ kuryāt |
ityēvaṁ vēdētyupaniṣat | ōṁ tatsat ||

iti liṅgōpaniṣat samāptā |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed